समाचारं

मेलोनस्य निवृत्तिसमस्या : राज्यम् अद्यापि चरमस्थाने अस्ति, युवानां क्रीडकानां कृते तत् अतिक्रमणं कठिनम् अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेलोनस्य निवृत्तेः विषये बहु चिन्ता न कुर्वन्तु तस्य प्रतिस्पर्धात्मकराज्यानुसारं दशवर्षपर्यन्तं क्रीडने कोऽपि समस्या नास्ति। सः वास्तवमेव निवृत्तः भवितुम् इच्छति यतोहि सः युवान् क्रीडकान् पराजयितुं न शक्नोति, परन्तु राष्ट्रिय-टेबलटेनिस्-दले कति क्रीडकाः मा लाङ्ग-इत्येतत् विश्वसनीयतया पराजयितुं शक्नुवन्ति? फैन् झेण्डोङ्गः अपि एतादृशं बकवासं कर्तुं न साहसं करोति।

वस्तुतः बहवः विदेशीयाः टेबलटेनिस्-क्रीडकानां तुल्यकालिकं दीर्घकालं यावत् करियरं भवति, यथा वाल्ड्नर्, पर्सोन्, बोल् च, ये अद्यापि चत्वारिंशत्-पञ्चाशत्-वर्षेषु क्रीडितुं आग्रहं कुर्वन्ति टेबलटेनिस्-क्रीडायाः अपेक्षया फुटबॉल-क्रीडायाः अथवा बास्केटबॉल-क्रीडायाः अपेक्षया न्यूना शारीरिक-शक्तिः भवति अतः अद्यापि मेलोन् अस्मिन् वयसि स्वस्य क्रीडा-वृत्तेः प्रमुख-कालस्य मध्ये अस्ति ।

केचन जनाः मन्यन्ते यत् मा लाङ्गस्य निवृत्तिः न भवति इति राष्ट्रिय टेबलटेनिसस्य परम्परायाः अनुरूपं नास्ति ते लियू गुओलियाङ्ग, कोङ्ग लिङ्हुई, मा लिन्, वाङ्ग हाओ, वाङ्ग लिकिन् इत्यादीनां वरिष्ठानां उल्लेखं कृतवन्तः, ये मा लाङ्गस्य वयसः पूर्वं निवृत्तेः घोषणां कृतवन्तः परन्तु वास्तविकता एषा यत् मेलोन् अद्यापि उत्तमप्रतियोगितरूपेण अस्ति सः अपि अस्मिन् वर्षे विश्वकपं सफलतया जित्वा एतादृशी उपलब्धिः अप्रतिमम् अस्ति, अतः निवृत्त्यर्थं किमर्थं त्वरितम्।