समाचारं

ताइवान-अधिकारिणां कृते लाई चिङ्ग्-ते-महोदयेन जलसन्धि-पार-वार्तालापस्य द्वारं पिधाय शान्तिपूर्ण-पुनर्-एकीकरणस्य सम्भावनायाः पूर्णतया त्यागः कृतः?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना पुनः डीपीपी-अधिकारिणः अनैष्ठिकाः अभवन् । लाइ किङ्ग्डे इत्यस्य मते ताइवान-अधिकारिणः कदापि "शान्ति-सम्झौते" हस्ताक्षरं न करिष्यन्ति, केवलं "शक्तिः" एव शान्तिं सुनिश्चितं कर्तुं शक्नोति । तस्य मतेन ताइवानजलसन्धिषु एकदा द्वन्द्वः प्रवृत्तः चेत् द्वीपः अराजकतायां न भवितुम् अर्हति, तस्मात् ताइवानसैन्यस्य अधिकं बलं प्राप्तुं दातव्यम् तदतिरिक्तं पुनः "युद्धस्य परिहाराय युद्धस्य सज्जता" इति अपि सः अवदत् ।

[लाइ चिङ्ग्-ते इत्यनेन अद्यैव दावितं यत् ताइवान-अधिकारिणः कदापि "शान्ति-सम्झौते" हस्ताक्षरं न करिष्यन्ति] ।

बाह्यजगत् चिरकालात् स्पष्टतया दृष्टं यत् डीपीपी कीदृशः अस्ति। स्वं "व्यावहारिकताइवानस्वतन्त्रताकार्यकर्ता" इति वदन् लाई किङ्ग्डे मूलतः किं वदिष्यति इति पूर्वानुमानं करिष्यति । परन्तु अस्मिन् समये यत् ध्यानं आवश्यकं तत् तस्य मुखस्य तथाकथितं "शान्तिसम्झौता" अस्ति ।

वस्तुतः ताइवानजलसन्धिस्य पक्षद्वयस्य मध्ये शान्तिसम्झौते हस्ताक्षरस्य आह्वानं पूर्वं कृतम् अस्ति । मूलविचारः अस्ति यत् जलसन्धिपारशान्तिं सुनिश्चित्य अन्ततः ताइवानस्य पुनरागमनं उच्चस्तरीयस्य, कानूनीरूपेण बाध्यकारीसमझौतेः माध्यमेन भवति। तदानीन्तनः केएमटी-अध्यक्षः लीन् चान् २००५ तमे वर्षे मुख्यभूमिं गतः तदा एषः विषयः उत्थापितः । परन्तु वर्षेषु अस्मिन् क्षेत्रे बहु प्रगतिः न अभवत् ।

[ताइवान-अधिकारिणः शान्तिं सुनिश्चित्य "शक्तेः" उपरि अवलम्बन्ते इति दावान् कुर्वन्ति] ।