समाचारं

इजरायल् हिज्बुल-सङ्घस्य वरिष्ठ-सेनापतिं बम-प्रहारं करोति, लेबनान-देशः च शान्तिं प्रेरयितुं प्रयतमाने "सर्वं वार्तालापं किन्तु किमपि कार्यं न" इति अमेरिका-देशस्य आलोचनां करोति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानस्य हिजबुल-सङ्घः २५ दिनाङ्के पुष्टिं कृतवान् यत् हिजबुल-सशस्त्रसेनायाः वरिष्ठः सेनापतिः इब्राहिम कुबैसी इत्ययं लेबनान-राजधानी-बेरुट्-नगरे इजरायल्-देशस्य बम-प्रहारेन मृतः इति इजरायलसैन्येन तस्मिन् दिने उक्तं यत् हिजबुल-सङ्घस्य प्रक्षेपितं क्षेपणास्त्रं तेल अवीव-क्षेत्रे "इतिहासस्य प्रथमवारं" प्रहारं कृतवान्, वायुरक्षा-व्यवस्थायाः च अवरुद्धम्

इजरायल्-देशेन २३ तमे दिनाङ्के लेबनान-देशे बृहत्-प्रमाणेन वायु-आक्रमणेन न्यूनातिन्यूनं ५५८ जनाः मृताः । लेबनानदेशस्य विदेशमन्त्री अब्दुल्लाहबौ हबीबः आलोचनां कृतवान् यत् यद्यपि अमेरिकादेशः स्थितिं न्यूनीकर्तुं आह्वयति तथापि केवलं कानिचन दुर्बलटिप्पण्यानि एव करोति इति भाति।

एषः एव घनः धूमः दक्षिणलेबनानदेशस्य किरा-ग्रामे २४ सेप्टेम्बर्-दिनाङ्के इजरायल-देशस्य बम-प्रहारेन उत्पन्नः । सिन्हुआ समाचार एजेन्सी

परस्परं वायुप्रहाराः निरन्तरं भवन्ति

लेबनानदेशस्य स्वास्थ्यमन्त्री फिरास् अब्याद् इत्यनेन उक्तं यत् इजरायल्-देशस्य लेबनान-देशे २३ दिनाङ्के कृतेषु वायुप्रहारेषु ५० बालकाः सहितं न्यूनातिन्यूनं ५५८ जनाः मृताः, अन्ये १८३५ जनाः घातिताः च। अधिकांशः मृतः निःशस्त्राः नागरिकाः आसन् ।

इजरायलसेना २४ दिनाङ्के पुष्टिं कृतवती यत् तस्मिन् दिने पुनः वायुप्रहाराः कृताः, दक्षिणपूर्वीयलेबनानदेशस्य बेका उपत्यकायां हिज्बुल-सङ्घस्य बहुविधशस्त्रागारं, रॉकेट्-प्रक्षेपकान् च लक्ष्यं कृत्वा। इजरायलसेनाप्रवक्ता डैनियल हगारी इत्यनेन उक्तं यत् तस्मिन् एव दिने इजरायलसेना हिजबुल-सङ्घस्य रॉकेट-क्षेपणास्त्र-सेनापतिः कुबैसी-इत्यस्याः पुष्टिं कृतवती यत् सः बेरूत-नगरस्य एकस्मिन् भवने अस्ति तथा च "सटीक-प्रहारं" कर्तुं युद्धविमानानि प्रेषितवती, अन्ये च द्वौ जनाः उपस्थितौ आस्ताम् .सेनापतिः एकत्र हतः।

हिजबुलसशस्त्रसेनायाः वरिष्ठसेनापतयः अद्यैव इजरायल्-देशेन एकैकस्य पश्चात् अन्यस्य "हत्यायाः लक्ष्यं" कृतम् अस्ति । पूर्वं जुलैमासे अस्मिन् मासे प्रारम्भे च क्रमशः इजरायलस्य वायुप्रहारैः फुआद् शुकुरः इब्राहिम अकिल् च मृतौ।

२४ सितम्बर् दिनाङ्के लेबनानदेशस्य बेरूट्-नगरे इजरायल्-देशस्य वायु-आक्रमणेन क्षतिग्रस्त-भवनानां समीपे सैनिकाः अन्वेषण-उद्धार-कार्यक्रमेषु भागं गृहीतवन्तः । सिन्हुआ समाचार एजेन्सी

एसोसिएटेड् प्रेस इत्यनेन नासा-संस्थायाः विमोचितानाम् उपग्रह-अनुसरण-सूचनाः उद्धृत्य २४ तमे दिनाङ्के ज्ञापितं यत् २३ दिनाङ्के दक्षिण-लेबनान-देशे इजरायल्-देशस्य वायु-आक्रमणानि १७०० वर्ग-किलोमीटर्-अधिकं क्षेत्रं व्याप्तवन्तः इति अग्निसूचनासंसाधनप्रबन्धनप्रणाल्या निर्मितस्य प्रतिवेदनस्य उपयोगः सामान्यतया वन्यजलाग्निनिरीक्षणार्थं भवति तथा च वायुप्रहारानन्तरं अग्निबिन्दुवितरणस्य अवलोकनार्थमपि उपयोक्तुं शक्यते

हिज्बुल-सङ्घः २४ तमे दिनाङ्के इजरायल्-देशे १८ आक्रमणानि कृतवान्, यत्र रॉकेट्-विस्फोटक-ड्रोन्-इत्येतयोः उपयोगेन इजरायल्-सैन्य-अड्डयोः आक्रमणं कृतम् । इजरायलस्य तेल अवीव्-उपनगरे इजरायल्-गुप्तचर-गुप्तसेवा-(मोसाद्)-मुख्यालये "कदर-१" इति बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपणं करिष्यति इति हिजबुल-सङ्घः २५ दिनाङ्के घोषितवान् हिजबुल-सङ्घः अवदत् यत् हिजबुल-नेतृणां हत्यायाः, लेबनान-सञ्चार-उपकरणानाम् व्यापक-विस्फोटस्य च उत्तरदायी मोसाद्-मुख्यालयः अस्ति इजरायलसैन्यस्य मते इजरायलस्य आर्थिककेन्द्रं तेल अवीव् इत्यत्र हिज्बुल-सङ्घस्य क्षेपणास्त्रैः प्रथमवारं प्रहारः कृतः ।

गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य आरम्भस्य अनन्तरं गाजा-पट्ट्यां प्यालेस्टिनी-इजरायल-प्रतिरोध-आन्दोलनस्य (हमास) युद्धस्य प्रतिक्रियारूपेण लेबनान-इजरायल-सीमायां इजरायल-सेनायाः सह गोलीकाण्डस्य आदान-प्रदानं निरन्तरं कुर्वन् आसीत् यथा इजरायल्-देशः स्वस्य सैन्य-केन्द्रीकरणं स्वस्य उत्तर-सीमायां स्थापयिष्यामि इति घोषितवान् तथा च लेबनान-देशः इजरायल्-देशे संचार-उपकरण-विस्फोटानां निर्माणस्य आरोपं कृतवान्, तथैव लेबनान-इजरायल-देशयोः स्थितिः सहसा उष्णतां प्राप्तवती

२२ सेप्टेम्बर् दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशस्य अनेकस्थानेषु रॉकेट्-प्रहारं कृतवान् । चित्रे दृश्यते यत् उत्तरे इजरायल्-देशस्य बियालिक्-नगरे आक्रमणस्थले अग्निशामकाः अग्निशामकाः सन्ति । सिन्हुआ न्यूज एजेन्सी/किनी फोटो एजेन्सी

बाइडेन् शून्यशब्दानां आलोचनां कृतवान्

संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् २४ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायां अवदत् यत् लेबनानदेशः संकटस्य कगारे अस्ति, अतः लेबनान-इजरायल-देशयोः स्थितिः वर्धते इति विषये सावधानः भवितुम् अर्हति इति। लेबनानदेशस्य जनाः, इजरायलस्य जनाः, विश्वस्य जनाः अपि लेबनानस्य "अन्यः गाजापट्टिका" इति भवितुं न स्वीकुर्वन्ति ।

निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः महाआयुक्तः फिलिप् लाजारिनी अपि सम्मेलने लेबनान-इजरायल-देशयोः स्थितिविषये चिन्ताम् अव्यक्तवान् सः अवदत् यत् द्वयोः देशयोः पूर्णयुद्धे पतनं भवितुम् अर्हति, लेबनानस्य केचन भागाः अपि गाजा-पट्टिकायाः ​​सदृशाः क्षेत्राः भवितुम् अर्हन्ति इति ।

रूसस्य राष्ट्रपतिस्य प्रेससचिवः दिमित्री पेस्कोवः अवदत् यत् लेबनानदेशे इजरायलस्य वायुप्रहाराः “अत्यन्तं खतरनाकाः” सन्ति, येन द्वन्द्वस्य विस्तारः भवितुं शक्नोति, मध्यपूर्वे स्थिरतां व्यापकरूपेण क्षीणं कर्तुं शक्नोति।

२४ सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शस्य उद्घाटनसमारोहे भाषणं दत्तवान्, अन्तर्राष्ट्रीयसमुदायेन लेबनानदेशं " अन्यः गाजापट्टः।" सिन्हुआ समाचार एजेन्सी

अमेरिकीराष्ट्रपतिः बाइडेन् २४ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायां अवदत् यत् इजरायल्-लेबनान-देशयोः मध्ये "पूर्णपरिमाणस्य युद्धस्य" प्रारम्भः कस्यापि पक्षस्य हिताय नास्ति, अतः कूटनीतिकमार्गेण द्वन्द्वस्य समाधानं कर्तव्यम् इति।

लेबनानदेशस्य विदेशमन्त्री हबीबः न्यूयॉर्कनगरे एकस्मिन् कार्यक्रमे उपस्थितः सन् बाइडेनस्य वचनेन असन्तुष्टिं प्रकटितवान्। हबीबस्य मते इजरायलस्य निकटसहयोगिनः बृहत्तमः शस्त्रसप्लायरः च इति नाम्ना अमेरिकादेशः समस्यायाः समाधानस्य कुञ्जी भवितुम् अर्हति, परन्तु केवलं काश्चन दुर्बलाः टिप्पण्याः एव कुर्वन्ति इति भासते।

सेप्टेम्बर्-मासस्य २३ दिनाङ्के दक्षिणलेबनानस्य सिडोन्-नगरे बालकाः वाहनेषु सुरक्षितस्थानेषु स्थानान्तरिताः । सिन्हुआ समाचार एजेन्सी

अन्तर्राष्ट्रीयसमुदायस्य चेतावनीनां सम्मुखे इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू प्रतिज्ञां कृतवान् यत् इजरायल् तथाकथितेषु "हिजबुल-लक्ष्येषु" वायु-आक्रमणं निरन्तरं करिष्यति इति । इजरायलस्य प्रधानमन्त्रिकार्यालयेन २५ दिनाङ्के उक्तं यत् नेतन्याहू इत्यस्य तस्मिन् दिने लेबनानदेशे इजरायलसैन्यस्य निरन्तरप्रहारस्य विषये वार्तालापस्य आवश्यकता वर्तते इति दृष्ट्वा संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं तस्य अमेरिकादेशस्य यात्रा स्थगितवती अस्ति एकदिनेन यावत् २६ दिनाङ्के अमेरिकादेशस्य न्यूयोर्कनगरं प्रेषितं भविष्यति।

ब्रिटिशविदेशकार्यालयेन २४ दिनाङ्के उक्तं यत् लेबनानदेशात् समुद्रस्य पारं स्थितं भूमध्यसागरीयद्वीपदेशं साइप्रस्-देशं गत्वा लेबनानदेशात् नागरिकानां निष्कासनस्य सज्जतायै ब्रिटिशसर्वकारः सैन्यदलं प्रेषयति लेबनानदेशे ब्रिटिशनागरिकान् तत्क्षणमेव निष्कासनं कर्तुं ब्रिटिशसर्वकारः आग्रहं करोति।

(सिन्हुआ न्यूज एजेन्सी)