समाचारं

परमाणुशस्त्राणां विषये पुटिन् वदति! अमेरिकी अधिकारी : अमेरिका युक्रेनदेशाय ८ अरब अमेरिकी डॉलरात् अधिकं सैन्यसाहाय्यं घोषयिष्यति! रूसीसैनिकाः द्वौ अपि बस्तौ नियन्त्रणं गृह्णन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः परिस्थितौ नूतनाः विकासाः सन्ति ।

२६ दिनाङ्के cctv news इति वृत्तान्तस्य अनुसारं २५ सितम्बर् दिनाङ्के स्थानीयसमये संवाददाता ज्ञातवान् यत् सूचितानाम् अमेरिकी अधिकारिणां मतेयुक्रेन-राष्ट्रपतिस्य जेलेन्स्की-महोदयस्य अमेरिका-भ्रमणकाले २६ तमे दिनाङ्के युक्रेन-देशाय ८ अर्ब-डॉलर्-अधिकमूल्यानां सैन्यसहायतायाः घोषणां कर्तुं अमेरिका-देशः योजनां करोति

स्थानीयसमये २५ सितम्बर् दिनाङ्के सायं रूसराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसङ्घस्य सुरक्षापरिषदः परिधिमध्ये परमाणुनिवारणविषये स्थायीसमागमस्य अध्यक्षतां कृतवान् सम्मेलनं वर्षे द्विवारं भवति । अस्मिन् सत्रे मुख्यतया परमाणुनिरोधस्य राष्ट्रियनीतिआधारस्य अद्यतनीकरणस्य विषये चर्चा अभवत् ।पुटिन् उक्तवान् यत् रूसदेशः परमाणुशस्त्रस्य विषयं सर्वोच्चतया उत्तरदायित्वेन व्यवहरति, परमाणुशस्त्राणां, तत्सम्बद्धानां घटकानां च प्रसारं निवारयितुं प्रतिबद्धः अस्ति।

पुटिन्। चित्र स्रोतः : दृश्य चीन

रूसदेशः परमाणुनिरोधविषये राष्ट्रियनीतेः मूलभूतं अद्यतनीकरणस्य चर्चां करोति

२६ दिनाङ्के सीसीटीवी न्यूज इत्यस्य प्रतिवेदनानुसारं २५ सितम्बर् दिनाङ्के स्थानीयसमये सायं रूसराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसङ्घस्य सुरक्षापरिषदः परिधिमध्ये परमाणुनिवारणविषये स्थायीसमागमस्य अध्यक्षतां कृतवान् सम्मेलनं वर्षे द्विवारं भवति । अस्मिन् सत्रे मुख्यतया परमाणुनिरोधस्य राष्ट्रियनीतिआधारस्य अद्यतनीकरणस्य विषये चर्चा अभवत् ।

पुटिन् उक्तवान् यत् रूसदेशः परमाणुशस्त्रस्य विषयं सर्वोच्चतया उत्तरदायित्वेन व्यवहरति, परमाणुशस्त्राणां, तत्सम्बद्धानां घटकानां च प्रसारं निवारयितुं प्रतिबद्धः अस्ति। परमाणुत्रिकोणः रूसस्य सुरक्षायाः महत्त्वपूर्णा गारण्टी, वैश्विकसन्तुलनं सुनिश्चित्य साधनं च अस्ति ।

पुटिन् उक्तवान् यत् वर्तमानराजनैतिकसैन्यस्थितौ तीव्रगत्या परिवर्तनं भवति, रूसदेशः अस्मिन् तथ्ये ध्यानं दातव्यः, यत्र रूसस्य तस्य मित्रराष्ट्रानां च कृते सैन्यधमकीनां, जोखिमानां च नूतनानां स्रोतांशानां उद्भवः अपि अस्ति। रूसस्य कृते राष्ट्रियरणनीतिकनियोजनदस्तावेजस्य वास्तविकतायाः परिवर्तनस्य अनुकूलनं महत्त्वपूर्णम् अस्ति ।