2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थानीयसमये २५ सितम्बर् दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी न्यूनगरे संयुक्तराष्ट्रसङ्घस्य महासभायाः पार्श्वे स्लोवेनियादेशस्य उपप्रधानमन्त्री विदेशमन्त्री च फायोन् इत्यनेन सह मिलितवान् यॉर्क।
वाङ्ग यी इत्यनेन उक्तं यत् स्लोवेनियादेशस्य चीनदेशेन सह पारम्परिकमैत्री अस्ति, द्वयोः जनयोः निकट आदानप्रदानं च अस्ति। अहं स्लोवेनिया-पक्षं सूचयन् प्रसन्नः अस्मि यत् चीन-सर्वकारेण स्लोवेनिया-नागरिकाणां कृते वीजा-मुक्त-चिकित्सा-प्रदानस्य निर्णयः कृतः, एषा उभयोः देशयोः जनानां कृते सुसमाचारः अस्ति, प्रभावीरूपेण पक्षद्वयस्य मैत्रीपूर्ण-आदान-प्रदानं च प्रवर्धयिष्यति, मैत्री-परस्पर-विश्वासं च गभीरं करिष्यति | . स्लोवेनिया यूरोपीयसङ्घस्य महत्त्वपूर्णः सदस्यः अस्ति चीनः अस्मिन् मासे सुरक्षापरिषदः परिवर्तनशीलराष्ट्रपतिपदं ग्रहीतुं स्लोवेनियादेशस्य समर्थनं करोति तथा च सच्चिदानन्दबहुपक्षीयतायाः अभ्यासार्थं, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः च अधिकारस्य रक्षणार्थं, प्रचारार्थं च स्लोवेनियादेशेन सह कार्यं कर्तुं इच्छति अन्तर्राष्ट्रीयशान्तिसुरक्षा।
फायोन् इत्यनेन उक्तं यत् स्लोवेनिया चीनेन सह उत्तमद्विपक्षीयसम्बन्धं धारयति, चीनदेशेन सह सहकार्यं निरन्तरं सुदृढं कर्तुं प्रतिबद्धः अस्ति। श्रीलङ्का-नागरिकाणां कृते वीजा-मुक्तिं घोषितवान् इति चीन-देशस्य धन्यवादः, यत् द्वयोः देशयोः सम्बन्धानां कृते प्रमुखः लाभः अस्ति तथा च कार्मिक-आदान-प्रदानस्य सुविधां करिष्यति, आर्थिक-व्यापार-सहकार्यं च प्रवर्धयिष्यति |. अद्यत्वे विश्वे अनेकानि आव्हानानि सन्ति, सर्वेषां पक्षेषु साझेदारी सुदृढां कर्तुं अन्तर्राष्ट्रीयव्यवस्थायाः, संयुक्तराष्ट्रसङ्घस्य चर्टर् च रक्षणस्य आवश्यकता वर्तते । सुरक्षापरिषदः घूर्णन-अध्यक्षत्वेन श्रीलङ्का चीन-देशेन सह निकट-सहकार्यं स्थापयितुं, युक्रेन-संकटस्य, गाजा-सङ्घर्षस्य च इत्यादीनां उष्ण-विषयाणां समाधानार्थं प्रयत्नाः कर्तुं इच्छुकः अस्ति |.
युक्रेन-संकटस्य गाजा-सङ्घर्षस्य च विषये द्वयोः पक्षयोः विचाराणां आदान-प्रदानं कृतम्, सुरक्षापरिषद् स्वस्य यथायोग्यं दायित्वं स्वीकृत्य प्रासंगिकविषयाणां राजनैतिकनिराकरणस्य प्रवर्धनार्थं स्वस्य यथायोग्यं भूमिकां निर्वहणीया इति च सहमतिः अभवत् (सीसीटीवी संवाददाता जू ताओ)