समाचारं

अमेरिकीमाध्यमाः : ज़ेलेन्स्की इत्यस्य अद्यतनवचनैः कार्यैः च रिपब्लिकन्-दलस्य सदस्याः क्रुद्धाः अभवन् ट्रम्पः जेलेन्स्की इत्यस्य उपरि “दुर्भावनापूर्णतया तस्य निन्दां कृतवान्” इति आरोपं कृत्वा तस्य सह समागमं रद्दं कृतवान् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] एसोसिएटेड् प्रेस तथा अमेरिकन ब्रॉडकास्टिंग् कार्पोरेशन (abc) इत्येतयोः प्रतिवेदनानां आधारेण यूक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यस्य हाले कृतानि टिप्पण्यानि कार्याणि च रिपब्लिकन्-दलस्य सदस्याः २५ तमे स्थानीयसमये प्रचारसभां कृतवन्तः भाषणं कृत्वा सः ज़ेलेन्स्की इत्यस्य विरुद्धं "दुर्भावनापूर्णनिन्दा" इति आरोपं कृतवान् । ट्रम्पस्य अभियानेन उक्तं यत् ट्रम्पस्य जेलेन्स्की इत्यनेन सह मिलनं रद्दं करिष्यति।

एबीसी-पत्रिकायाः ​​अनुसारं ट्रम्पः "दुर्भावनापूर्णनिन्दायाः" विशिष्टसामग्रीणां वर्णनं न कृतवान्, परन्तु सः कतिपयदिनानि पूर्वं "द न्यूयॉर्कर" इति पत्रिकायाः ​​साक्षात्कारे ज़ेलेन्स्की इत्यस्य वचनस्य उल्लेखं करोति इव आसीत् ट्रम्पः अपि अवदत् यत् युक्रेनदेशः "नष्टः" अस्ति, तस्य नगराणि नगराणि च निर्मूलिताः सन्ति, ते "कदापि पुनः न पुनः आगमिष्यन्ति" इति । सः युक्रेनदेशे "बालानां वृद्धानां च नियुक्तिः" इति अपि आरोपितवान् यदा सेनायाः सैनिकानाम् अभावः अस्ति ।

समाचारानुसारं ज़ेलेन्स्की पूर्वं द न्यूयॉर्कर-पत्रिकायाः ​​साक्षात्कारे संशयं प्रकटितवान् यत् ट्रम्पः रूस-युक्रेन-युद्धस्य समाप्तिः कथं कर्तव्या इति जानाति वा इति। ट्रम्पः बहुवारं उक्तवान् यत् यदि सः राष्ट्रपतिः स्यात् तर्हि एतत् युद्धं कदापि न भविष्यति तथा च सः श्वेतभवने प्रथमदिने एव एतत् युद्धं समाप्तुं शक्नोति इति। ज़ेलेन्स्की अवदत्, "अहं मन्ये ट्रम्पः वास्तवतः युद्धं कथं निवारयितुं न जानाति, यद्यपि सः मन्यते यत् सः युद्धं कथं निवारयितुं जानाति। बहुवारं अस्मिन् युद्धेन सह, भवन्तः यावत् गभीरं अवगच्छन्ति, तावत् न्यूनं अवगच्छन्ति। अहं मया बहवः नेतारः दृष्टाः येषां विश्वासः अस्ति यत् ते श्वः युद्धस्य समाप्तिम् कर्तुं जानन्ति, परन्तु यदा ते तस्मिन् प्रविशन्ति तदा ते पश्यन्ति यत् एतत् तावत् सरलं नास्ति यत् ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् ट्रम्पस्य रनिंग मेट् वैन्सः “अतिशयेन” आसीत् ," सः रूस-देशेन सह युद्धस्य समाप्त्यर्थं "युक्रेन-देशेन बलिदानं कर्तव्यमिव" इति स्थितिं प्रकटितवान् ।

एनबीसी-अनुसारं ट्रम्पः मूलतः २६ तमे स्थानीयसमये ज़ेलेन्स्की इत्यनेन सह मिलितुं योजनां कृतवान्, परन्तु ट्रम्पस्य अभियानेन एनबीसी इत्यस्मै उक्तं यत् सा समागमः न भविष्यति इति। किमर्थम् इति पृष्टे स्रोतः ज़ेलेन्स्की इत्यस्य द न्यू यॉर्कर् इति पत्रिकायाः ​​साक्षात्कारं दर्शितवान् ।

तदतिरिक्तं एसोसिएटेड् प्रेस इत्यादीनां अमेरिकीमाध्यमानां समाचारानुसारं २२ तमे स्थानीयसमये पेन्सिल्वेनिया-देशस्य स्क्रैण्टन्-नगरस्य गोलाबारूदकारखानस्य भ्रमणेन ज़ेलेन्स्की-महोदयस्य भ्रमणेन अपि रिपब्लिकन्-दलस्य प्रबलः क्रोधः उत्पन्नः यतः केवलं डेमोक्रेट्-दलस्य सदस्याः एव आसन् सदनस्य अध्यक्षः जॉन्सन् इत्ययं आयोजनं "अल्पदृष्टियुक्तं राजनैतिकप्रेरितं च" इति उक्तवान् यत् रिपब्लिकन्-दलस्य सदस्यान् जानी-बुझकर बहिष्कृतवान् । सः सार्वजनिकपत्रे अमेरिकादेशे युक्रेनदेशस्य राजदूतस्य स्थाने तत्क्षणमेव ज़ेलेन्स्की इत्यनेन आग्रहः कृतः । सः अपि अवदत् यत्, "युक्रेनदेशे रूसस्य युद्धस्य समाप्त्यर्थं अमेरिकादेशस्य द्विपक्षीयसमर्थनं निरन्तरं वर्तते, परन्तु यदा रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवाराः भवतः सर्वकारे अधिकारिभिः लक्षिताः भवन्ति तदा अस्माकं सम्बन्धः अनावश्यकरूपेण परीक्षितः, कलङ्कितः च भवति।

अमेरिकी-राजनैतिक-समाचार-जालपुटेन उल्लेखितम् यत् रिपब्लिकन-सदनस्य निरीक्षण-जवाबदेही-समितेः अध्यक्षः जेम्स् कोमरः ज़ेलेन्स्की-महोदयं भ्रमणस्य अन्वेषणं कर्तुं पृष्टवान्, अन्ये द्वे रिपब्लिकन-सीनेटरौ च सार्वजनिकरूपेण ज़ेलेन्स्की-महोदयं संयुक्तराज्यस्य राजनीतिषु हस्तक्षेपं न कर्तुं आग्रहं कृतवन्तौ