समाचारं

ब्रिटिश-प्रधानमन्त्री डाउनिङ्ग्-स्ट्रीट्-नगरे साइबेरिया-देशस्य बिडालस्य दत्तकग्रहणस्य पूर्वगुप्तचर-अधिकारिणा “रूस-समर्थनम्” इति आलोचना कृता, नेटवर्क्-जनाः अपि शिकायतुं प्रवृत्ताः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report] "russia today" (rt) इत्यस्य २५ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्रिटिशप्रधानमन्त्री स्टारमरस्य आलोचना अद्यैव ब्रिटिशगुप्तचरस्य पूर्वपदाधिकारिणा, विपक्षस्य (conservative party) इत्यस्य स्थानीयनिर्वाचनक्षेत्रस्य उम्मीदवारस्य च स्टीफन् जेम्स् इत्यनेन कृता, यतः सः ब्रिटिश-लघुकेशबिडालस्य स्थाने a siberian cat इति बिडालं दत्तकं गृहीतवान्, यः प्रश्नं कृतवान् यत् एतत् स्टारमरस्य रूसस्य समर्थनस्य चिह्नम् अस्ति वा इति । परन्तु बहवः नेटिजनाः स्टारमरस्य विरुद्धं जेम्स् इत्यस्य आरोपः "हास्यास्पदः" इति अवदन्, "रूसी-भयस्य" आक्रमणम् इति च मन्यन्ते ।

ब्रिटिश-प्रसारण-निगमस्य (bbc) अन्येषां च माध्यमानां अनुसारं स्टारमर-इत्यनेन दत्तकं गृहीतस्य साइबेरिया-देशस्य बिडालस्य नाम "प्रिन्स्" इति अस्ति । स्टारमरः पूर्वं अवदत् यत् तस्य बालकाः आरम्भे जर्मन-गोपालकं इच्छन्ति, परन्तु "दीर्घवार्तालापस्य ग्रीष्मकालस्य" अनन्तरं ते साइबेरियादेशस्य बिल्लीपुत्रस्य निर्णयं कृतवन्तः । समाचारानुसारं "प्रिन्स्" इति तृतीयः बिडालः वर्तमानकाले डाउनिङ्ग् स्ट्रीट् इत्यत्र निवसति । तदतिरिक्तं २०११ तमस्य वर्षस्य फेब्रुवरी-मासात् आरभ्य डाउनिङ्ग्-स्ट्रीट्-नगरे निवसन् टैब्बी-बिडालः ल्यारी अस्ति ।

"स्टार्मरस्य ब्रिटिश-लघुकेशबिडालस्य स्थाने रूसी-साइबेरिया-बिल्ली-पुत्रस्य चयनं सर्वाधिकं स्पष्टं संकेतं यत् सः ब्रिटेनस्य समर्थनं न करोति!" समाचारानुसारं जेम्स् ब्रिटिशसेनागुप्तचरसेवायां कार्यं कृतवान् दिग्गजः अस्ति, अस्मिन् वर्षे सामान्यनिर्वाचने कन्जर्वटिवपक्षस्य संसदस्य उम्मीदवारः अपि अस्ति