समाचारं

अमेरिकादेशः युक्रेनदेशाय ३७५ मिलियन डॉलरस्य सैन्यसाहाय्यं प्रदास्यति, यत्र क्लस्टरबम्बः अपि अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् २६.अमेरिकनमाध्यमानां समाचारानुसारं बाइडेन् प्रशासनेन २५ तमे स्थानीयसमये उक्तं यत् अमेरिकादेशः युक्रेनदेशाय कुलम् प्रायः ३७५ मिलियन अमेरिकीडॉलर् सैन्यसहायतां प्रदास्यति, यत्र अज्ञातसङ्ख्यायाः क्लस्टरबम्बाः, क रॉकेटस्य तोपस्य च श्रृङ्खला तथा कवचयुक्तवाहनानि।

एसोसिएटेड् प्रेस इत्यनेन ज्ञापितं यत् ब्लिन्केन् इत्यनेन घोषितायां सहायतायोजनायां युक्रेन-युद्धविमानैः प्रक्षेपणं कर्तुं शक्यन्ते इति समूहगोलाबारूदैः सुसज्जिताः वायुतः भूपृष्ठपर्यन्तं बम्बाः सन्ति, तथैव "हैमास्" उच्चगतिशीलतायाः रॉकेटप्रक्षेपकप्रणाल्याः "जेवेलिन्" इत्यस्य गोलाबारूदः अपि अन्तर्भवति । क्षेपणास्त्राः अन्ये च विमानविरोधी क्षेपणास्त्राः कवचप्रणाल्याः अन्ये च सैन्यसाधनाः ।

प्रतिवेदने दर्शितं यत् एषः एव बृहत्तमः शस्त्रसमूहः अस्ति यस्य अमेरिकादेशेन यूक्रेनदेशः अद्यतनकाले साहाय्यं कृतवान्, तथा च पञ्चदशकस्य सूचीतः स्थानान्तरितः भविष्यति यत् युक्रेनदेशं प्रति शस्त्राणां शीघ्रं वितरणं कर्तुं शक्यते।

रूसी उपग्रहसमाचारसंस्थायाः अनुसारं रूसस्य मतं यत् युक्रेनदेशाय शस्त्राणि प्रदातुं स्थितिः मध्यस्थतायां बाधा भवति तथा च नाटोसदस्यराज्यानि प्रत्यक्षतया "अग्निना क्रीडन्ति" इति संघर्षे सम्मिलिताः भवन्ति रूसस्य विदेशमन्त्री लाव्रोवः पूर्वं दर्शितवान् यत् युक्रेनदेशाय प्रदत्तानि शस्त्राणि समाविष्टानि यत्किमपि सामग्रीं रूसस्य कानूनी लक्ष्यं भविष्यति। सः अवदत् यत् युक्रेनदेशे संघर्षे अमेरिका, नाटो च प्रत्यक्षतया सम्बद्धौ स्तः, न केवलं शस्त्राणां आपूर्तिं कुर्वन्ति अपितु ब्रिटेन, जर्मनी, इटली इत्यादिषु देशेषु कर्मचारिणां प्रशिक्षणमपि कुर्वन्ति। क्रेमलिन-देशेन पूर्वं उक्तं यत् पश्चिमस्य युक्रेन-देशाय शस्त्राणां आपूर्तिः वार्तायां सहायतां न करिष्यति, तस्य नकारात्मकः प्रभावः अपि भविष्यति ।