समाचारं

पाङ्ग डोङ्गलै इत्यनेन पुष्टिः कृता यत् "वयं सुपरमार्केट्-परिवर्तनं त्यक्ष्यामः", यु डोङ्ग्लैः - मया भवद्भ्यः पद्धतिः कथिता, स्वयमेव शिक्षन्तु

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव ऑनलाइन प्रकाशितस्य विडियोमध्ये xuchang fat donglai trading group co., ltd. (अतः परं "xuchang fat donglai" इति उच्यते) इत्यस्य अध्यक्षः yu donglai इत्यनेन उक्तं यत् "कमपि अक्टोबर् मासस्य अन्ते यावत्, यदि अन्ते यावत् न of september, we will withdraw our troops , ततः कम्पनीं समायोजयिष्यामः, एकमपि समायोजितं न भविष्यति।”

दहे न्यूज इत्यस्य अनुसारं २५ सितम्बर् दिनाङ्के संवाददाता सत्यापितवान् यत् अस्मिन् वर्षे जूनमासे सार्वजनिकलेखेन "फैड् डोङ्गलै ट्रेडिंग् ग्रुप्" इत्यनेन प्रकाशितस्य २०२४ तमस्य वर्षस्य लियन्शाङ्ग् राष्ट्रपतिवर्गस्य द्वितीयचरणस्य प्रासंगिकसामग्रीतः एषः भिडियो आगतः। तस्मिन् एव दिने संवाददाता xuchang pandonglai इत्यस्य आधिकारिकं दूरभाषसङ्ख्यां फ़ोनं कृतवान्, ततः संचालकः सकारात्मकरूपेण प्रतिक्रियाम् अददात् यत् अस्मिन् वर्षे समायोजनं सेप्टेम्बरमासस्य अन्ते अक्टोबर् मासस्य आरम्भे च समाप्तं भविष्यति, अस्मिन् वर्षे च अधिकं समायोजनं न भविष्यति, “यतोहि वयम् अद्यापि have our own सर्वेषां भण्डाराणां कृते वयं स्वस्य भण्डारात् कर्मचारिणः सहायतार्थं (समायोजनं कर्तुं) आवंटयामः, तथा च एतेषां स्थानान्तरितानां कर्मचारिणां सामान्यविश्रामः भवतु इति अपि अस्माभिः सुनिश्चितं कर्तव्यम्, भविष्ये तेषां अवकाशस्य व्यवस्था अपि करिष्यामः

यथा xuchang pandonglai आगामिवर्षे अपि च ततः परं अन्येषां उद्यमानाम् अपि समायोजनस्य सहायतायाः च व्यवस्थां करिष्यति वा इति विषये अन्यः पक्षः अवदत् यत् "भविष्यत्काले वयं स्थितिं पश्यामः। इदानीं एतत् निश्चितं नास्ति।

उपरि उल्लिखिते भिडियोमध्ये यू डोङ्गलैः अवदत् यत् - "अयं वर्षं समर्पणस्य वर्षम् अस्ति। आगामिवर्षपर्यन्तं प्रतीक्ष्यतां वयं सामान्यतां प्राप्तुं निश्चिताः भविष्यामः। न्यूनातिन्यूनम् अक्टोबर्-मासस्य अन्ते यावत्, यदि शीघ्रं न, तर्हि वर्षस्य अन्ते यावत्।" सेप्टेम्बरमासः वयं स्वसैनिकाः निष्कास्य उद्यमस्य पुनर्गठनं करिष्यामः।" मया भवद्भ्यः पद्धतिः कथिता, भवन्तः स्वयमेव तत् शिक्षितुं शक्नुवन्ति। अहं भवन्तं सर्वाणि युक्तयः वक्तुं शक्नोमि, परन्तु पुनः भवतः सङ्गतिं गन्तुं मां मा पृच्छतु” इति ।

पूर्वं योङ्गहुई सुपरमार्केट्, बुबुगाओ सुपरमार्केट्, झोङ्गबाई समूहस्य च अन्तर्गतं बहवः भण्डाराः फैट् डोङ्ग्लै इत्यनेन "विस्फोटकरूपेण परिवर्तिताः" आसन् ।

१९ जून दिनाङ्के १९ दिवसेभ्यः भण्डारस्य बन्दीकरणस्य समायोजनस्य च अनन्तरं पाङ्ग डोङ्ग्लै इत्यस्य समायोजितः योङ्गहुई प्रथमः भण्डारः, झेङ्गझौ सिन्वान् प्लाजा भण्डारः आधिकारिकतया उद्घाटितः शीर्षवार्तानुसारं भण्डारस्य प्रथमदिवसस्य विक्रयः १.८८ मिलियन युआन् आसीत्, समायोजनात् पूर्वं औसतदैनिकविक्रयस्य १३.९ गुणा, ग्राहकप्रवाहः च १२,९२६ यावत् अभवत् तस्मिन् एव दिने पाङ्ग डोङ्गलै इत्यस्य अध्यक्षः यु डोङ्गलै इत्यपि घटनास्थलम् आगतः ।

दहेकै क्यूब इत्यस्य मते योङ्गहुई इत्यस्य द्वयोः भण्डारयोः समायोजनानन्तरं किमपि नूतनाः सहायतायोजनाः सन्ति वा?

"प्रथमं योङ्गहुई इत्यस्य रक्षणं कुर्वन्तु। घरेलुसुपरमार्केट-उद्योगस्य पदे पदे स्वस्थरूपेण विकासः करणीयः।" यथा, यदि जनाः अस्मिन् सुपरमार्केट्-मध्ये शॉपिङ्गं कुर्वन्तः अधिकं सुरक्षितं, अधिकं आत्मविश्वासं च अनुभवन्ति तर्हि “दुष्टमुद्रां दूरीकर्तुं, भ्रष्टाचारं त्यक्त्वा, सेवासुधारं च” इति उद्योगे सकारात्मकं मानदण्डं स्थापयिष्यति विगतवर्षद्वयेषु घरेलुसुपरमार्केट-उद्योगेन स्व-उन्नयनं क्षमता-पुनर्निर्माणं च प्रारब्धं यत्, पाण्डोङ्गलै स्वसमवयस्कानाम् समर्थनं प्रदातुं सर्वोत्तमं प्रयतते, यत्र आपूर्तिशृङ्खला, उत्पादसंरचना, उत्पादवर्गीकरणम् इत्यादीनि सार्वजनिकानि करणीयाः सन्ति, येन सहायता भवति अग्रे गन्तुं घरेलुसुपरमार्केट-उद्योगः।

ततः परं योङ्गहुई सुपरमार्केटस्य बृहत्तमः भागधारकः हस्तं परिवर्तयति ।

२३ सितम्बर् दिनाङ्के सायं योङ्गहुई सुपरमार्केट्, मिनिसो च पृथक् पृथक् घोषितवन्तौ यत् मिनिसो इत्यनेन नियन्त्रितस्य जुन्कै इन्टरनेशनल् इत्यनेन ६.२७ अरब युआन् इत्यस्य कृते योन्ग्हुई सुपरमार्केट् इत्यस्य इक्विटी इत्यस्य २९.४% भागं प्राप्तुं योजना कृता, यत्र २१.१% भागः डेयरी मिल्क् कम्पनी लिमिटेड्, बीजिंग जिंगडोङ्ग इत्येतयोः कृते अस्ति योङ्गहुई सुपरमार्केट् इत्यस्मिन् सेन्चुरी ट्रेडिंग् कम्पनी लिमिटेड् इत्यस्य ८.३% भागः । अधिग्रहणस्य समाप्तेः अनन्तरं जुन्कै इन्टरनेशनल् योङ्गहुई सुपरमार्केट् इत्यस्य बृहत्तमः भागधारकः भविष्यति ।

शङ्घाई सिक्योरिटीज न्यूज इत्यस्य अनुसारं "योङ्गहुई इत्यस्य वर्तमानमूल्यं न्यूनतमे बिन्दौ अस्ति। बहवः जनाः तत् अवगन्तुं न शक्नुवन्ति। यदि सर्वे अवगन्तुं शक्नुवन्ति तर्हि मम निश्चितरूपेण मिनिसो इत्यस्य संस्थापकः मुख्यकार्यकारी च ये गुओफु इत्ययं निवेशकान् अवदत् दूरभाषसञ्चारसभायां उक्तम्।

योङ्गहुई सुपरमार्केटस्य स्थापना २००१ तमे वर्षे अभवत्, २०१० तमे वर्षे ए-शेयर-विपण्ये प्रवेशः अभवत् । २०१९ तमे वर्षे योङ्गहुई सुपरमार्केट् भण्डारस्य संख्या चरमसमये १,४४० यावत् अभवत्, परन्तु २०२३ तमे वर्षे वार्षिकप्रतिवेदनानुसारं योङ्गहुई सुपरमार्केट् भण्डारस्य संख्या १,००० यावत् न्यूनीकृता अस्ति

२०२४ तमे वर्षे प्रथमार्धे योङ्गहुई-सुपरमार्केट्-संस्थायाः परिचालन-आयः ३७.७७९ अरब-युआन्-रूप्यकाणां प्राप्तिः अभवत्, यत् वर्षे वर्षे १०.११% न्यूनता अभवत् । सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः २७५ मिलियन युआन् आसीत्, यत् वर्षे वर्षे २६.३४% न्यूनता अभवत् ।