समाचारं

राष्ट्रियविकाससुधारआयोगस्य निदेशकः झेङ्गशाजी यूरोपीयआयोगस्य समन्वयायुक्ता एलिसा फेरेरा तस्याः प्रतिनिधिमण्डलेन सह मिलितवान्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२३ सितम्बर् दिनाङ्के अपराह्णे राष्ट्रियविकाससुधारआयोगस्य निदेशकः झेङ्ग शाजी यूरोपीयआयोगस्य समन्वयायुक्तेन एलिसा फेरेरा इत्यनेन सह वेनेजुएलादेशे तस्याः प्रतिनिधिमण्डलेन सह मिलितवान् चीन-यूरोपीयसङ्घस्य व्यावहारिकसहकार्यस्य गहनीकरणविषये पक्षद्वयेन मैत्रीपूर्णं गहनं च आदानप्रदानं कृतम् ।


छायाचित्रणम् : १.गाओ होंगजी


निदेशकः झेङ्ग शान्जी इत्यनेन उक्तं यत् चीन-यूरोपीयसङ्घस्य सहकार्यं प्रतिस्पर्धायाः अपेक्षया दूरं अधिकम् अस्ति, एकतायाः कारणेन च साधारणप्रगतिः भवति। चीनस्य अर्थव्यवस्था निरन्तरं विकसिता अस्ति, चीन-यूरोपीयसङ्घस्य निवेशस्य आर्थिकव्यापारसहकार्यस्य च सुदृढीकरणं उभयपक्षस्य हिताय अस्ति आशास्ति यत् यूरोपीयसङ्घः चीनस्य सद्भावनायाः मूल्यं ददाति, सहकार्यं गभीरं कृत्वा स्वस्वचिन्तानां समाधानं करिष्यति च। राष्ट्रीयविकाससुधारआयोगः यूरोपीयसङ्घेन सह विभिन्नक्षेत्रेषु आदानप्रदानं सहकार्यं च गहनं कर्तुं चीन-यूरोपीयसङ्घस्य सम्बन्धानां स्थिरं स्वस्थं च विकासं प्रवर्धयितुं च इच्छुकः अस्ति।


आयुक्ता एलिसा फेरेरा इत्यनेन उक्तं यत् चीनस्य विकासः जीवन्ततायाः पूर्णः अस्ति तथा च समन्वितक्षेत्रीयविकासस्य प्रमुखरणनीतयः कार्यान्वयनस्य च अनुभवः अभ्यासश्च यूरोपीयपक्षतः शिक्षितुं योग्यः अस्ति इति सा आशास्ति यत् भविष्ये संचारं आदानप्रदानं च सुदृढं करिष्यति तथा च व्यावहारिकसहकार्यं गभीरं करिष्यति।


राष्ट्रीयविकाससुधारआयोगस्य दलनेतृत्वसमूहस्य सदस्यः गुओ लानफेङ्गः, उपमहासचिवः महाकार्यालयस्य निदेशकः च वु याफेङ्गः, क्षेत्रीयविभागस्य अन्तर्राष्ट्रीयविभागस्य च प्राचार्याः च सभायां भागं गृहीतवन्तः।


प्रतिवेदन/प्रतिक्रिया