प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः सामान्यकार्यालयेन पत्रकारसम्मेलनं कृतम्
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
qinghai दैनिक वित्तीय मीडिया समाचार, 26 सितम्बर (रिपोर्टरः किआओ शीन्) २५ सितम्बर् दिनाङ्के प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः सामान्यकार्यालयेन आयोजितायाः पत्रकारसम्मेलनेन संवाददातारः ज्ञातवन्तः यत् "किन्घाईप्रान्ते साल्टलेक-उद्योगस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनस्य" समीक्षा कृता, अनुमोदनं च कृतम् १४ तमे किङ्ग्हाई प्रान्तीयजनकाङ्ग्रेसविनियमस्य (अतः परं "विनियमाः" इति उच्यते) स्थायीसमितेः नवमसभा आधिकारिकतया १ अक्टोबर् २०२४ दिनाङ्के कार्यान्विता भविष्यति
पत्रकारसम्मेलने प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः विधिकार्यसमित्याः तथा प्रान्तीयउद्योगसूचनाप्रौद्योगिकीविभागस्य प्रासंगिकाः उत्तरदायी सहचराः "विनियमानाम्" उद्देश्यं, महत्त्वं, विधायीप्रक्रिया, मुख्यविषयाणि च विषये प्रेसविज्ञप्तिम् अकरोत्। , तथा च "विनियमाः" येषां समस्यानां विषयाणां च प्रचारं कुर्वन्ति, तेषां समाधानं च कुर्वन्ति, कार्यान्वयनविचाराः, उपायाः च इत्यादिषु केन्द्रितम्।
"विनियमाः" सप्तप्रकरणेषु विभक्ताः सन्ति: सामान्यसिद्धान्ताः, पारिस्थितिकीसंरक्षणं, हरितविकासः, प्रौद्योगिकीनवाचारः, कारकविनियोगः, सेवाप्रतिश्रुतिः, पूरकप्रावधानाः च, कुलम् ४३ लेखाः सन्ति अस्मिन् मुख्यतया “लवणसरोवर-उद्योगस्य उच्चगुणवत्ता-विकासाय सिद्धान्तानां स्पष्टीकरणं”, “प्रथमं पारिस्थितिकी-संरक्षणस्य अवधारणायाः पालनम्”, “हरित-विकासस्य महत्त्वपूर्ण-आवश्यकतानां स्पष्टीकरणं”, “उच्च-गुणवत्ता-विकासस्य नेतृत्वे अडिगता” अन्तर्भवति वैज्ञानिक-प्रौद्योगिकी-नवाचारेन सह लवण-सरोवर-उद्योगस्य” तथा “लवण-सरोवर-उद्योगस्य उच्च-गुणवत्ता-विकासाय सिद्धान्तान् स्पष्टीकर्तुं” तथा च "लवण-सरोवर-उद्योगस्य उच्च-गुणवत्ता-विकासस्य प्रवर्धनार्थं स्पष्ट-सेवा-गारण्टी" इति । तथा अन्यसामग्री। काउण्टीस्तरस्य वा ततः उपरि वा जनानां सर्वकाराणां तेषां प्रासंगिकविभागानाञ्च कृते सर्वकारीयसेवानां अनुकूलनार्थं पर्यवेक्षणप्रबन्धनस्य च सुदृढीकरणाय स्पष्टप्रावधानाः कृताः सन्ति। तस्मिन् एव काले लवणसरोवर-उद्योगेन सह सम्बद्धानां उद्यमानाम् स्वरेषु आवश्यकतासु च केन्द्रीकृत्य व्यावसायिकवातावरणस्य अनुकूलनं सुरक्षा-उत्पादन-दायित्व-व्यवस्थायां सुधारं च कर्तुं नियमाः कृताः सन्ति, यस्य उद्देश्यं स्थिरं, निष्पक्षं, पारदर्शकं, पूर्वानुमानीयं च वस्तु निर्मातुं भवति लवणसरोवरस्य उद्योगस्य विकासे संलग्नानाम् विपण्यसंस्थानां कृते वातावरणं येन लवणसरोवरस्य उद्योगस्य सुरक्षितं, स्वस्थं, स्थायित्वं, उच्चगुणवत्तायुक्तं च विकासं प्रवर्तते।
सम्पादकः : ली xuewei;
पाण्डुलिपिस्य स्रोतः: qinghai observation ग्राहकवक्तव्यः: उपर्युक्तसामग्री qinghai daily इत्यस्य मूलपाण्डुलिप्याः सन्ति, यावत् स्रोतः न सूचितः भवति प्रतिलिपिधर्मः qinghai daily इत्यस्य मीडिया मञ्चस्य अस्ति, लिखित अनुमतिं विना पुनर्मुद्रणं सख्तीपूर्वकं निषिद्धम् अस्ति, तथा च उल्लङ्घकानां विरुद्धं अभियोगः क्रियते।