हाङ्गझौ इत्यस्य “लाइवस्ट्रीमिंग् ई-वाणिज्यस्य प्रथमः क्षेत्रः”: बृहत् यातायातस्य सकारात्मकशक्तिः सङ्गृह्यते
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर २५.२५ सितम्बर् दिनाङ्के "सिन्हुआ दैनिक टेलिग्राफ्" इत्यनेन "हाङ्गझौ इत्यस्य "लाइवस्ट्रीमिंग् ई-कॉमर्स नम्बर १ जोन" इति शीर्षकेण एकं प्रतिवेदनं प्रकाशितम्: बृहत् यातायातः सकारात्मकं ऊर्जां संग्रहयति।
एकः लघुः कक्षः, एकः मोबाईल-फोनः, एकः पूरण-प्रकाशः च एकत्र मिलित्वा "नवीन-जगत्" निर्मान्ति । hangzhou’s “no. परन्तु ऑनलाइन-सजीव-प्रसारण-उद्योगस्य विकास-प्रक्रियायां केषाञ्चन लंगरानाम् न्यून-गुणवत्ता, केषाञ्चन उत्पादानाम् असमान-गुणवत्ता इत्यादीनां समस्यानां कारणात् अपि उद्योगस्य विकासः प्रतिबन्धितः अस्ति
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सूचितं यत् नूतनासु आर्थिकसङ्गठनेषु, नवीनसामाजिकसङ्गठनेषु, नूतनेषु रोजगारसमूहेषु च दलनिर्माणं सुदृढं कर्तुं प्रभावीमार्गाणां अन्वेषणं आवश्यकम् अस्ति। अन्तिमेषु वर्षेषु बिन्जियाङ्ग-अन्तर्जाल-औद्योगिक-उद्यान-पक्ष-समित्या पार्टी-निर्माणस्य माध्यमेन नूतन-सजीव-प्रसारण-स्वरूपेषु सशक्तीकरणे केन्द्रितम् अस्ति, राजनैतिक-मार्गदर्शने, वैचारिक-सङ्गतिः, तथा च ऑनलाइन-लाइव-प्रसारण-उद्योगस्य, ऑनलाइन-एङ्कर-समूहानां च कृते सेवा-प्रतिश्रुतिषु च उत्तमं कार्यं कृत्वा, उच्च-प्रचारः कृतः -अनलाईन-लाइव-प्रसारण-उद्योगस्य गुणवत्ता-विकासः, तथा च उत्तमं जाल-पारिस्थितिकी-निर्माणं .
दलनिर्माणं उद्योगविकासं सशक्तं करोति
अनुपालनप्रबन्धनं सदैव लाइवप्रसारण-उद्योगस्य स्वस्थस्य, दीर्घकालीनस्य, स्थिरस्य च विकासस्य आधारशिला अभवत् । दलनिर्माणद्वारा औद्योगिकविकासस्य सशक्तिकरणं कथं करणीयम् ? अस्य कृते बिन्जियाङ्ग-मण्डलेन अधिकारक्षेत्रे प्रमुखस्य लाइव-प्रसारण-ई-वाणिज्य-उद्यमस्य दल-सङ्गठनस्य उपरि निर्भरं कृत्वा लाइव-प्रसारण-उद्योगस्य कृते झेजियांग-प्रान्तस्य प्रथम-व्यापक-पक्ष-समित्याः स्थापना कृता, तथा च लाइव-प्रसारण-उद्योग-सङ्घस्य स्थापनायै २०० तः अधिकानां कम्पनीनां संयोजनं कृतम् उद्योगशृङ्खला उद्यमानाम् विकासे "लालगतिम्" प्रविष्टुं।
नवम्बर २०२३ तमे वर्षे बिन्जियाङ्ग-जिल्ला लाइव-प्रसारण-उद्योगस्य व्यापक-दल-समितिः उद्योग-सङ्घः च स्थापितः, उद्योगे अग्रणीः भूत्वा "हैङ्गझौ बिन्जियांग-जिल्ला लाइव-प्रसारण-ई-वाणिज्य-अनुपालन-मार्गदर्शिकाः" जारीकृत्य, येषु ६ अध्यायाः सन्ति यथा करः, परिचालनम्, सामग्री, तथा निरीक्षणस्य अनुपालनं लाइव स्ट्रीमिंग ई-वाणिज्य उद्योगस्य स्वस्थविकासस्य मार्गदर्शनार्थं 81 सामग्रीखण्डाः।
मञ्चनिर्माणं, संसाधनानाम् एकीकरणं, विकासस्य प्रवर्धनं च दलनिर्माणस्य अग्रणी औद्योगिकविकासस्य महत्त्वपूर्णाः पक्षाः सन्ति । तस्मिन् एव वर्षे बिन्जियाङ्ग-मण्डलेन "सजीव-प्रसारण-उद्योगस्य समर्थनार्थं नीतीनां कार्यान्वयन-नियमाः" घोषिताः, "उच्च-प्रौद्योगिकी-क्षेत्रं (बिन्जियांग) "त्रयः नवीनप्रतिभाः" समर्थननीतिः निर्मिताः, सुधारिताः च, लाइव-प्रसारण-प्रतिभा-अकादमीः च स्थापिताः ... नीतिसंयोजनानां श्रृङ्खलायाम् उद्योगे परिवर्तनं जातम् । सरकारीविभागेभ्यः मार्गदर्शनस्य समर्थनस्य च, उद्योगसङ्घैः प्रचारस्य नेतृत्वस्य च, उद्यमानाम् व्यक्तिगत-अनुपालन-विकासस्य च स्थितिः त्वरिता भवति
"एकः ध्वनिः संगठनात्मकः प्रणाली यः उपरितः अधः यावत् सम्बद्धा अस्ति तथा च सशक्तं निष्पादनं भवति, सा नेटवर्क् एंकरसमूहस्य दलनिर्माणकार्यस्य सुदृढीकरणस्य आधारः अस्ति लाइव प्रसारण उद्योगे संगठनं पूर्णतया स्थापितं सम्प्रति सर्वेषु स्तरेषु २३ दलसङ्गठनानि स्थापितानि सन्ति ।
उद्योगस्य संयुक्तनिर्माणस्य क्षेत्रीयसमन्वितविकासस्य च अभिनवप्रतिरूपस्य माध्यमेन बिन्जियाङ्गः मूलतः एकं सर्वतोमुखं बहुस्तरीयं च दलनिर्माणपारिस्थितिकीतन्त्रं निर्मितवान् यस्मिन् "उद्योगेषु दलसमित्याः सन्ति, उद्यमानाम् शाखाः सन्ति, एंकरेषु दलसदस्याः सन्ति, सेवासु च पदं भवति " " . "यदि भवतः कष्टानि सन्ति तर्हि यथाशीघ्रं दलसङ्गठनं अन्वेष्टुम्" इति नूतनरोजगारसमूहेषु व्यापकः सहमतिः भवति ।
पार्टी-मास-मात्रिक-प्रणालीं रचयन्तु
वर्तमान समये लाइव स्ट्रीमिंग् ई-वाणिज्यं घरेलुमागधां विस्तारयितुं आन्तरिकसञ्चारस्य विकासं च प्रवर्धयितुं नूतनं इञ्जिनं जातम् अस्ति । अनेकेषां लाइव्-प्रसारण-ई-वाणिज्य-कम्पनीनां दल-सङ्गठनस्य प्रभारी व्यक्तिः अवदत् यत् सम्प्रति "९०-दशक-उत्तर-", "९५-उत्तर-", "००-उत्तर-" युवानां बहूनां सङ्ख्या अस्मिन् उद्योगे एकत्रिताः सन्ति प्रमुखानां एंकरानाम् दशकोटिप्रशंसकाः सन्ति, तेषां प्रशंसकाः च... मुख्यतया युवानः प्रेक्षकाः सन्ति। दलनिर्माणनेतृत्वस्य मार्गस्य नवीनीकरणं तात्कालिकं महत्त्वपूर्णं च अस्ति।
ऑनलाइन एंकर समूहानां दलनिर्माणकार्यं कथं गभीरं कर्तव्यम्? अन्तिमेषु वर्षेषु बिन्जियाङ्ग-अन्तर्जाल-औद्योगिक-उद्यानेन नगरपालिका-जिल्ला-स्तरयोः लाइव-प्रसारण-उद्योग-पक्षं जनसेवा-केन्द्रं च स्वस्य "मुख्यस्थानं" इति गृहीतम्, उष्ण-उद्यमानां कृते लघु-स्थानकानाम् निर्माणेन सह मिलित्वा, १० औद्योगिक-समूहस्य स्थानानि अनुकूलितं कृतम् उद्यानानि, तथा च उद्यमाः स्वस्य संसाधनलक्षणानाम् अनुसारं सेवास्थलानि समृद्धीकर्तुं प्रोत्साहितवन्तः "2+10+x" दल-जनमात्रिकप्रणालीं निर्मान्ति।
लाइव प्रसारण-उद्योगे अभ्यासकानां स्वरं प्रभावीरूपेण श्रोतुं बिन्जियाङ्ग-मण्डलेन औद्योगिक-उद्याने उद्यमानाम् संसाधनानाम् अपि जिला-स्तरीय-विभागानाम् बलेन सह निकटतया सम्बद्धं कृतम् अस्ति समिति-सक्षमविभागः" अपीलसंग्रहणप्रतिक्रियातन्त्रं, भ्रमणं सर्वेक्षणं च स्वीकर्तुं, तथा च संगोष्ठीभिः, wechat कार्यसमूहसञ्चारैः अन्यैः पद्धतिभिः नियमितरूपेण रायान् सुझावान् च संग्रहयितुं आह्वयति।
लंगरस्य परिचर्या सशक्तिकरणसूचीं क्रमबद्धं कुर्वन्तु, तथा च मुख्यनिरीरूपेण पार्टीसङ्गठनैः सह समस्यासङ्ग्रहस्य प्रतिक्रियाचैनलस्य च अवरुद्धं कुर्वन्तु... बिन्जियाङ्गमण्डलं अधिकारसंरक्षणं, जीवनं इत्यादीनां बहुआयामानां परितः "तापीकरणस्य" आयोजनार्थं पार्टीनिर्माणस्थितौ निर्भरं भवति सुरक्षा, वृद्धिसशक्तिकरणं, मैत्रीं अवकाशं च इत्यादीनि क्रियाकलापाः, संयुक्तरूपेण निकटतया सम्बद्धं, उष्णं, शक्तिशालीं च "सामाजिकजालम्" बुनन्ति ।
बृहत् यातायातस्य सकारात्मकशक्तिः सङ्गृह्यते
साधारणसमृद्धेः प्रवर्धनार्थं "समृद्धाः जेबः" "समृद्धशिरः" च द्वयोः आवश्यकता भवति । अग्रणी-सजीव-प्रसारण-ई-वाणिज्य-कम्पनीद्वारा स्थापितायाः दल-सङ्गठनस्य उपरि अवलम्ब्य, बिन्जियाङ्गः "पार्टी-निर्माण-मार्गदर्शनस्य तथा च सरकारी-मञ्चस्य" उपयोगं करोति यत् स्थानीय-कृषि-उत्पादानाम् विक्रयं उद्घाटयितुं सहायतां करोति, तथा च स्थानीय-सजीव-प्रसारण-ई-वाणिज्य-अभ्यासकानां भागं ग्रहीतुं क्षमतायां सुधारं कर्तुं केन्द्रीक्रियते स्वतन्त्रतया विपण्यप्रतियोगिता।
२०२३ तमस्य वर्षस्य जूनमासे बिन्जियाङ्ग् इत्यनेन अग्रिमत्रिवर्षेभ्यः "पायनियर बिन्·लाइव बिन् ग्रुप्" v30 योजना प्रकाशिता । इयं द्वि-नवीन-सङ्गठन-सशक्तिकरण-योजना अस्ति, या प्रायः शत-सजीव-प्रवाह-ई-वाणिज्य-कम्पनीभिः, एमसीएन-सङ्गठनैः च निर्मितः अस्ति, एषा झेजियांग-प्रान्ते पर्वतीय-काउण्टीषु, युग्मित-सहायता-क्षेत्रेषु च केन्द्रीभूता अस्ति, तथा च ३०-काउण्टीषु (नगरेषु, जिल्हेषु) न्यूनतया सेवां दातुं योजना अस्ति ). has carried out no less than 30 charity live broadcasts... विगतवर्षे कृषकाणां सहायार्थं 270 तः अधिकानां लाइव प्रसारणक्रियाकलापानाम् सञ्चितव्यवहारस्य मात्रा 3.9 अरब युआन् अतिक्रान्तवती अस्ति।
"समाजस्य अग्रे एकीकरणेन, समाजे प्रतिदेयताम्, बृहत्यातायातस्य सह सकारात्मकशक्तिं च एकत्रित्वा एव वयं यथार्थतया समाजस्य लाइव-प्रसारण-ई-वाणिज्य-उद्योगस्य मान्यतायां सुधारं कर्तुं शक्नुमः यः जियाओगे फ्रेण्ड्स् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य पार्टी-शाखायाः सचिवः यः सम्मिलितवान् the "pioneer bin·live broadcast bin group" इति झाओ हुइली अवदत्।
बिन्जियाङ्ग इत्यनेन एंकरपार्टी सदस्यानां कृते "कर्तव्यनिष्पादनसमर्पणसूची" अपि निर्मितवती, तथा च सांस्कृतिकपर्यटनप्रवर्धनं, धोखाधड़ीविरोधीप्रचारः इत्यादीनां स्वयंसेवीसेवापरियोजनानां प्रकाशनं कृतम् अद्यत्वे लाइव प्रसारणकम्पनीनां ३६९ दलसदस्याः समुदायस्य अग्रपङ्क्तौ "स्वपरिचयं दर्शयन्ति" "स्वदायित्वं च दर्शयन्ति" तेषु ७ उत्कृष्टाः एंकराः समुदायस्य "ग्रांड् पार्टी कमेटी" इत्यस्य अंशकालिकसदस्यरूपेण कार्यं कृतवन्तः तथा च जनकल्याणार्थं मालस्य प्रचारार्थं विशेषाणि लाइव प्रसारणानि स्थापितवन्तः मालस्य संचयी विक्रयः २० लक्षं टुकडयः अतिक्रान्तवान्, यस्य राशिः १ अरब युआन् अधिका अभवत् .
हाङ्गझौ उच्चप्रौद्योगिकीक्षेत्रस्य (बिन्जियाङ्ग) प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् क्षेत्रं ऑनलाइन एंकरसमूहानां कृते पार्टीनिर्माणकार्यस्य अभिनवविकासस्य प्रचारं निरन्तरं करिष्यति तथा च प्रचारार्थं लाइवप्रसारणउद्योगस्य विशालयातायातस्य सकारात्मकशक्तिरूपेण एकत्रितुं प्रयतते आर्थिक विकास।