समाचारं

भविष्यस्य व्यवसायस्य कृते प्रारम्भिकः सन्दर्भः<volcano engine beanbao विडियो धक्कायन् एकं विशालं मॉडलं जनयति;

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

|.बुधवार, सितम्बर २५, २०२४ |

no.1 ज्वालामुखी इञ्जिनं beanbao विडियो जनरेशन बृहत् मॉडलं प्रक्षेपयति

२४ सितम्बर् दिनाङ्के ज्वालामुखी इञ्जिन् इत्यनेन बीन्बैग् विडियो जनरेशन-पिक्सेलडान्स तथा बीन्बैग् विडियो जनरेशन-सीवीड् इत्यस्य द्वौ बृहत् मॉडलौ विमोचितौ, उद्यमविपण्यस्य कृते आमन्त्रणपरीक्षणं च प्रारब्धवान् पूर्वस्य अधिकांशस्य विडियो जनरेशन मॉडलस्य तुलने यत् केवलं सरलनिर्देशान् पूर्णं कर्तुं शक्नोति, अस्मिन् समये प्रारब्धः doubao विडियो जनरेशन मॉडलः प्राकृतिकं सुसंगतं च बहु-शॉट् क्रियाः बहुविषयजटिलपरस्परक्रियाः च साकारं कर्तुं सफलतां प्राप्तवान् ज्वालामुखी इञ्जिनस्य अनुसारं, भवेत् तत् शब्दार्थ-अवगमन-क्षमता, बहुविषय-गति-जटिल-अन्तरक्रियाशील-प्रतिमाः, बहु-लेन्स-स्विचिंग्-मध्ये सामग्री-संगतिः वा, doubao-वीडियो-जनरेशन-बृहत्-माडल-इत्येतत् उद्योगस्य उन्नत-स्तरं प्राप्तम् अस्ति अस्मिन् वर्षे सेप्टेम्बरमासपर्यन्तं doubao इत्यस्य tokens इत्यस्य दैनिकं औसतं उपयोगः १.३ खरबं अतिक्रान्तम् अस्ति, प्रतिदिनं औसतेन ५ कोटिचित्रं जनयति, प्रतिदिनं समासे ८५०,००० घण्टानां वाक् संसाधयति च

परिशीलयतु: volcano engine इत्यनेन beanbag video generation model इति विमोचनं कृतम्, यत् video generation इत्यस्य क्षेत्रे महत्त्वपूर्णं प्रौद्योगिकी-सफलतां दर्शयति । एषा प्रगतिः न केवलं विडियोसामग्रीणां गुणवत्तां विविधतां च सुधारयति, अपितु भविष्ये विडियोनिर्माणस्य अधिकसंभावनाः अपि प्रदाति । परन्तु कुआइशौ “के लिङ्ग” इत्यादीनां उद्योगप्रतियोगिनां अस्तित्वं विचार्य ज्वालामुखी इञ्जिनस्य विपण्यनेतृत्वं निर्वाहयितुम् अस्य प्रौद्योगिक्याः नवीनतां अनुकूलनं च निरन्तरं कर्तुं आवश्यकता वर्तते।

no.2 jd.com अक्टोबर् मासे देशस्य प्रथमं jd outlet offline store उद्घाटयिष्यति

२४ सितम्बर् दिनाङ्के "दैनिक आर्थिकसमाचारः" इत्यस्य एकः संवाददाता विशेषतया ज्ञातवान् यत् jd.com सर्वचैनल-आउटलेट्-व्यापार-सञ्चालनं प्रारभते तथा च हैलन-पेगासस्-जल-नगरे, जियाङ्गयिन्-नगरे, वुक्सी-नगरे, जियांग्सू-प्रान्ते देशस्य प्रथमं ऑफलाइन-जेडी.कॉम-आउटलेट्-इत्येतत् उद्घाटयिष्यति अक्टोबर् दुकान। तस्मिन् एव काले ऑनलाइन जेडी आउटलेट् आधिकारिकः प्रमुखः भण्डारः अपि आधिकारिकतया उद्घाटितः भविष्यति द आउटलेट् परियोजना प्रमुखा घरेलुवस्त्रकम्पनी heilan group इत्यनेन सह संयुक्तसहकार्यम् अस्ति। संवाददाता अग्रे ज्ञातवान् यत् जेडी डॉट कॉम "जेडी आउटलेट्" भण्डारेषु विक्रयणार्थं स्वकीयानि स्वसञ्चालितानि उत्पादनानि उद्घाटयिष्यति, यदा तु हेलन् समूहः मूल्यलाभान् सृजितुं अफलाइन आपूर्तिः भण्डारसञ्चालनस्य च दृष्ट्या मालस्य समृद्धं आपूर्तिं प्रदास्यति। एकः अन्तःस्थः "दैनिक-आर्थिक-वार्ता"-पत्रिकायाः ​​संवाददात्रे अधिकं प्रकटितवान् यत् "भविष्यत्काले देशस्य अनेकनगरेषु जेडी-आउटलेट्-अफलाइन-भण्डाराः उद्घाटिताः भविष्यन्ति" इति

परिशीलयतु: jd.com देशस्य प्रथमं jd outlet offline store उद्घाटयितुं प्रवृत्तम् अस्ति एतत् कदमः jd.com इत्यस्य खुदराक्षेत्रे ऑफलाइन मार्केट् इत्यत्र अधिकं विस्तारं चिह्नयति। heilan group इत्यनेन सह सहकार्यं "jd outlet" भण्डारं समृद्धं उत्पादस्य आपूर्तिं मूल्यलाभं च प्रदास्यति, यत् उपभोक्तृणां शॉपिंग अनुभवं सुधारयितुम् सहायकं भविष्यति। तस्मिन् एव काले ऑनलाइन जेडी आउटलेट् आधिकारिकप्रमुखभण्डारस्य उद्घाटनेन उपभोक्तृभ्यः अधिकानि शॉपिंगविकल्पानि अपि प्राप्यन्ते। अस्याः परियोजनायाः कार्यान्वयनेन ऑनलाइन-अफलाइन-एकीकरणं प्रवर्तयितुं ब्राण्ड्-प्रतिस्पर्धां वर्धयितुं च सहायकं भवितुम् अर्हति ।

no.3 tmall’s “double 11” ताओबाओ व्यापारिणां कृते मालवाहनबीमां विमोचयिष्यति

२४ सितम्बर् दिनाङ्के "दैनिक आर्थिकसमाचारः" इत्यस्य एकः संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे tmall "double 11" इति मञ्चः व्यापारिणां व्यवसायस्य विकासाय, परिचालनव्ययस्य न्यूनीकरणाय च दशकशः अरबं युआन् व्यययिष्यति। अस्मिन् वर्षे "डबल 11" tmall सर्वेषां व्यापारिणां लेनदेनस्य सुविधायै पूर्ण छूटस्य तत्क्षणं छूटस्य च आधारेण उपभोक्तृकूपनेषु, रक्तलिफाफेषु च अतिरिक्तं 30 अरब युआन् निवेशं करिष्यति इति सूचना अस्ति। तदतिरिक्तं, tmall "डबल 11" इत्यस्य समये यातायातस्य क्रयणार्थं दशकशः अरबं युआन् निवेशं करिष्यति तथा च व्यापारिणां कृते ग्राहकप्रवाहस्य विस्तारार्थं 200 तः अधिकैः अन्तर्जालमञ्चैः सह सहकार्यं करिष्यति। इदमपि अवगम्यते यत् tmall इत्यस्य “double 11” इत्यस्य पूर्वसंध्यायां taobao tmall आधिकारिकतया alipay, wechat इत्यादीनां भुक्तिविधीनां समर्थनं करोति । व्यय-कमीकरणस्य दृष्ट्या, ताओबाओ-व्यापारिणां कृते, tmall इत्यस्य "डबल 11" कमीशन-रहित-विक्रयणं भण्डार-अन्तर्गतं प्रसारणं च पूर्णतया साकारं करिष्यति, तथा च ताओबाओ-व्यापारिणां कृते मालवाहन-बीमस्य अपि विच्छेदनं करिष्यति यत् परिचालन-व्ययस्य व्यापकं न्यूनीकरणं करिष्यति

परिशीलयतु: tmall इत्यनेन उपभोक्तृकूपनेषु लाललिफाफेषु च ३० अरब युआन् निवेशः कृतः तथा च "डबल ११" अवधिमध्ये दशकशः अरबयातायातस्य क्रीताः येन व्यापारिणां परिचालनव्ययस्य व्यापकरूपेण न्यूनीकरणं कृतम्। एतत् कदम उपभोक्तृशॉपिङ्ग-अनुभवं सुधारयितुम्, विक्रय-वृद्धिं च प्रवर्धयितुं साहाय्यं करिष्यति । तस्मिन् एव काले बहुविधभुगतानपद्धतीनां समर्थनेन उपभोक्तृभ्यः अधिका सुविधा अपि प्राप्यते ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया