2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] स्वीडेन्देशस्य केन्द्रीयबैङ्कः व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करोति, ५० आधारबिन्दुकटनस्य द्वारं च उद्घाटयति
चीनकोषसमाचारस्य संवाददाता टेलर
शुभ सायं सर्वेषां, विदेशेषु विपण्येषु वार्तासु ध्यानं निरन्तरं कुर्वन्तु।
स्वीडेन्देशस्य केन्द्रीयबैङ्कः यथानिर्धारितं व्याजदरे २५ आधारबिन्दुभिः कटौतीं करोति
तथा 50 आधारबिन्दुदरकटनाय द्वारं उद्घाटितं त्यजति
२५ सितम्बर् दिनाङ्के स्वीडिश-केन्द्रीयबैङ्केन स्वस्य बेन्चमार्क-व्याजदरेण २५ आधारबिन्दुभिः न्यूनीकरणं कृतम्, यत् आर्थिकविशेषज्ञानाम् अपेक्षायाः अनुरूपम् आसीत् रिक्सबैङ्क् इत्यनेन स्वस्य नीतिव्याजदरं ३.५०% तः ३.२५% यावत् न्यूनीकृतम् ।
स्वीडिश-देशस्य केन्द्रीयबैङ्कः अवदत् यत् आगामिषु मासेषु दुर्बलतां गच्छन्तीं अर्थव्यवस्थां वर्धयितुं अधिकानि कठोरकार्याणि कर्तुं शक्नोति।
"अस्मिन् वर्षे अवशिष्टयोः मौद्रिकनीतिसमागमयोः दरकटनम् अपि सम्भवति" इति रिक्सबैङ्क् बुधवासरे अवदत्, "एकस्मिन् सत्रे व्याजदरेषु ५० आधारबिन्दुकटनं सम्भवति" इति केन्द्रीयबैङ्कः अपि अवदत् यत्, "नीतिदरः पूर्वं अपेक्षितापेक्षया महत्त्वपूर्णतया न्यूनीभवति इति अपेक्षा अस्ति।"
स्वीडन्-देशस्य महङ्गानि समस्यायाः समाधानं जातम्, अपेक्षां अपि अतिक्रान्तवती इति बलिंगर्-समूहस्य मुद्रा-रणनीतिज्ञः काइल-चैप्मैन् अवदत् । सः भविष्यवाणीं कृतवान् यत् रिक्सबैङ्क् इत्यनेन अधिकानि आक्रामकाः उपायाः करणीयाः भविष्यन्ति इति । "मम विचारेण वर्षस्य समाप्तेः पूर्वं अस्माकं ५० आधारबिन्दुव्याजदरे कटौतीद्वयं भविष्यति इति सम्भावना अस्ति।"
आर्थिकवृद्धिः मन्दः अस्ति, बेरोजगारी च वर्धते, दरकटनस्य आह्वानं वर्धते, रिक्सबैङ्क् इत्यनेन उक्तं यत् तस्य नूतनं मार्गदर्शनं एतासां आव्हानानां निवारणे सहायकं भवेत्।
"एते परिवर्तनाः अधिकविस्तारात्मकदिशि मौद्रिकनीते तुल्यकालिकरूपेण बृहत् परिवर्तनस्य प्रतिनिधित्वं कुर्वन्ति, येन गृहेषु वित्तीयस्थितौ सुधारः भविष्यति, व्यवसायानां निवेशः च सुलभः भविष्यति" इति केन्द्रीयबैङ्कः अवदत्।
यूबीएस-विश्लेषकाः अवदन् यत् अधुना नवम्बरमासे ५० आधारबिन्दुकटौतिः, दिसम्बरमासे २५ आधारबिन्दुकटौतिः च अपेक्षन्ते।
नोर्डिया-बैङ्कस्य मुख्य-अर्थशास्त्री टोर्ब्जोर्न् इसाक्सोन् लिखितवान् यत् रिक्सबैङ्कस्य व्याजदरमार्गः अग्रिमत्रिषु सभासु प्रत्येकस्मिन् २५ आधारबिन्दुदरेषु कटौतीयाः शतप्रतिशतम् सम्भावनां सूचयति, परन्तु केन्द्रीयबैङ्केन पूर्वमेव शेषद्वयस्य मञ्चः निर्धारितः अस्ति 2024. सभायाः समये 50 आधारबिन्दुदरस्य कटौतीद्वारा द्वारं उद्घाटितम्। नोर्डिया-बैङ्कस्य अपेक्षा अस्ति यत् आगामिषु त्रयेषु सत्रेषु प्रत्येकस्मिन् नीतिदरेषु २५ आधारबिन्दुभिः कटौती भविष्यति, येन जनवरीमासे दराः २.५% यावत् भवन्ति ।
स्वीडनस्य नॉर्डिक् बैंकस्य विश्लेषकाः अपेक्षां कुर्वन्ति यत् रिक्सबैङ्कः नवम्बरमासे ५० आधारबिन्दुभिः, दिसम्बरमासे २५ आधारबिन्दुभिः, २०२५ तमस्य वर्षस्य प्रथमत्रिमासे द्वौ अपि कटौतीं करिष्यति
विश्लेषणे उक्तं यत् स्वीडेन्देशः सर्वाधिकं दुष्टं आर्थिकपरिदृश्यं परिहरति, पूर्वविपण्यपूर्वसूचनाभिः यूरोपदेशस्य महङ्गानि व्याजदरेण च वर्धमानेन सर्वाधिकं प्रभावितः इति चित्रितम्।
अद्यापि विगतप्रायः वर्षत्रयेषु नॉर्डिक्-देशस्य अर्थव्यवस्था बहुधा स्थगितवती अस्ति । द्वितीयत्रिमासे स्वीडिश-देशस्य उत्पादनं ०.३% न्यूनीकृतम् इति आधिकारिकतथ्यानुसारम् ।
अस्य वर्षस्य अन्ते २०२५ तमे वर्षे च स्वीडेन्देशस्य आर्थिकपुनरुत्थानस्य गतिः भविष्यति, अस्य मासस्य आरम्भे घोषितस्य विस्तारात्मकबजटप्रस्तावस्य भागरूपेण करकटाहस्य, व्ययस्य वर्धनस्य च लाभः भविष्यति
एचएसबीसी-संस्थायाः वैश्विक-अर्थशास्त्रज्ञः जेम्स् पोमेरोयः अवदत् यत् - "नीति-दरेषु द्रुत-समायोजनेन उपभोक्तृणां व्यय-शक्तिं वर्धयितुं साहाय्यं कर्तव्यं तथा च सम्भाव्यतया व्यवसायैः निवेशस्य गतिं त्वरितुं साहाय्यं कर्तव्यं, स्वीडिश-अर्थव्यवस्थां अत्यन्तं दुर्बल-वृद्ध्यात् अधिक-अनुकूल-स्थितौ स्थानान्तरितवती। स्थितिः।
अमेरिकी स्टॉक स्थिति
अद्य रात्रौ अमेरिकी-समूहस्य मूल्यं मिश्रितम् आसीत्, यत्र डाउ जोन्स्-इत्यस्य २०० अंकाः न्यूनाः, नास्डैक-इत्येतत् किञ्चित् अधिकं च अभवत् ।
एनवीडिया इत्यस्य विपण्यमूल्यं ३ खरब अमेरिकीडॉलर् यावत् भवति ।
बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन पुनः जुलाईमासस्य मध्यभागात् आरभ्य तस्य सञ्चितविक्रयराशिः प्रायः ९ अरब अमेरिकी डॉलरः अभवत्, येन तस्य भागधारकानुपातः १०.५% यावत् न्यूनीकृतः
ओमाहा-नगरस्य समूहेन २० सितम्बर्-मासतः २४ सितम्बर्-पर्यन्तं प्रायः २१ मिलियन-बैङ्क-ऑफ्-अमेरिका-देशस्य भागाः विक्रीताः, येन प्रायः ८६३ मिलियन-डॉलर्-रूप्यकाणि नगदानि अभवन् इति नवीनतम-नियामक-दाखिलानां अनुसारम्
एकदा तस्य भागः १०% तः न्यूनः भवति तदा बर्कशायर-संस्थायाः द्वयोः व्यावसायिकदिनयोः अन्तः किमपि व्यवहारं प्रकटयितुं न प्रयोजनं भविष्यति ।
२०११ तमे वर्षे वित्तीयसंकटस्य अनन्तरं बफेट् इत्यनेन बैंक् आफ् अमेरिका इत्यस्य प्राधान्यभागाः, वारण्ट्-पत्राणि च ५ अरब डॉलर-मूल्येन क्रीतानि । २०१७ तमे वर्षे सः तानि वारण्ट्-पत्राणि परिवर्त्य बर्कशायर-नगरं बैंक् आफ् अमेरिका-संस्थायाः बृहत्तमः भागधारकः अभवत् । तदनन्तरं सः २०१८, २०१९ च वर्षेषु अतिरिक्तरूपेण ३० कोटिः भागाः वर्धितवान् ।
बफेट् इत्यस्य स्टॉकविक्रयणस्य विषये बैंक् आफ् अमेरिका इत्यस्य मुख्यकार्यकारी ब्रायन मोयनिहान् इत्यनेन उक्तं यत् सः न मन्यते यत् स्टॉक् इत्यस्य अतिमूल्याङ्कनं भवति तथा च बफेट् इत्यस्य प्रत्येकं चालनस्य विश्लेषणं सर्वदा मार्केट् इत्येतत् रोचते।
"मम विचारेण मार्केट् तस्य चालनानां विषये अनुमानं कुर्वन् अस्ति" इति मोयनिहानः अस्मिन् सप्ताहे पूर्वं अवदत् "तस्य स्वकीया निवेशरणनीतिः स्वकीयाः सिद्धान्ताः च सन्ति तथा च सः बहुविधाः कम्पनीः विक्रीतवान्... परन्तु तस्मिन् एव काले, सः कम्पनीः क्रीणाति। , अस्माकं दृष्ट्या अस्माकं स्टॉकः महत् क्रयणम् अस्ति, वयं प्रतिदिनं तत् पुनः क्रीणामः।”
चीनीयसंकल्पना-समूहेषु समायोजनस्य आरम्भः अभवत्, यत्र नास्डैक्-गोल्डन्-ड्रैगन-सूचकाङ्कः २% न्यूनः अभवत् ।