समाचारं

इजरायलस्य जनरल् स्टाफ् प्रमुखः महत्त्वपूर्णं संकेतं प्रसारयति! इजरायलसेना लेबनानदेशस्य विषये प्रचारपत्राणि पातितवती, लेबनानदेशस्य हिजबुलसङ्घः च इजरायलसेना सूचनायुद्धं वर्धयति इति अवदत् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं इजरायल् रक्षाबलानाम् प्रमुखः जनरल् स्टाफ हलेवी इत्यनेन २५ सितम्बर् दिनाङ्के, स्थानीयसमये,सम्प्रति लेबनानदेशे इजरायलस्य वायुप्रहाराः "न स्थगिष्यन्ति" इति, एतत् कार्यं "संभाव्यभूकार्यक्रमस्य" सज्जतायै इति बोधयन् ।

उत्तरसीमाक्षेत्रे वरिष्ठसैन्यपदाधिकारिभिः सह सैन्यअभ्यासं अवलोक्य हलेवी उपर्युक्तं वचनं कृतवान् । सः अपि अवदत् यत् २५ तमे दिनाङ्के लेबनान-हिजबुल-सङ्घः इजरायल्-देशे स्वस्य आक्रमणानां व्याप्तिम् विस्तारितवान्, इजरायल-सेना च अस्य दृढतया प्रतिक्रियां दास्यति इति लेबनान-देशे इजरायल-सेनायाः "संभाव्य-भू-सैन्य-कार्यक्रमस्य" उद्देश्यं लेबनान-हिजबुल-सङ्घस्य विनाशः अस्ति सैन्यकेन्द्रस्य आधारभूतसंरचना च अन्ततः इजरायलीजनाः उत्तरदिशि स्वगृहं सुरक्षितरूपेण प्रत्यागन्तुं शक्नुवन्ति ।

चित्रस्य स्रोतः : cctv news इत्यस्मात् स्क्रीनशॉट्

सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं इजरायलस्य सैन्यप्रवक्ता हगारी इत्यनेन स्थानीयसमये २३ सितम्बर् दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितम् यदा पृष्टं यत् सः स्थले लेबनानदेशे आक्रमणं करिष्यति वा इति।हगारी इत्यनेन उक्तं यत् "सैन्येन योजना निर्मितवती, सर्वकारीयनेतृभ्यः च प्रदत्ता" इजरायलसेना "उत्तरनिवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं सर्वप्रयत्नाः करिष्यति" इतिब्रिटिश-माध्यमानां अद्यतन-समाचारानाम् अनुसारं इजरायल-सैन्यस्य प्रासंगिक-स्रोताः प्रकाशितवन्तः यत् ते लेबनान-इजरायल-योः अस्थायी-सीमायाः उत्तरदिशि "बफर-क्षेत्रं" स्थापयितुं "लेबनान-देशे स्थल-कार्यक्रमं आरभ्य कर्तुं सज्जाः सन्ति" इति कथ्यते यत् "भूमौ कार्ययोजना निर्मितवती, परन्तु इजरायलसेनायाः योजनां निष्पादयितुं अद्यापि पर्याप्तं सैन्यबलं नास्ति", इजरायले च उच्चतमसैन्यराजनैतिकस्तरयोः भेदाः सन्ति

चित्रस्य स्रोतः : cctv international news इत्यस्य स्क्रीनशॉट्

सीसीटीवी न्यूज इत्यस्य अनुसारं इजरायल् लेबनानदेशे लक्ष्यस्थानेषु बमप्रहारात् पूर्वं प्रायः स्थानीयनिवासिनः चेतयितुं पत्रिकाः प्रेषयति। परन्तु लेबनानदेशस्य हिजबुल-सङ्घः २४ तमे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् इजरायल-सेना पूर्वोत्तर-लेबनान-देशस्य बेका-उपत्यकायां क्यूआर-सङ्केतैः सह बहूनां पत्रिकाणां पातनं कृतवतीएते qr कोडाः अतीव खतरनाकाः सन्ति एकवारं मोबाईलफोनेन स्कैन् कृत्वा गम्भीराः परिणामाः भविष्यन्ति।

लेबनानदेशस्य हिजबुल-सङ्घः २४ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् इजरायल-सेना लेबनानस्य बेका-उपत्यकायां "खतरनाक" qr-सङ्केतैः सह बहूनां पत्रिकाणां पातनं कृतवतीयदि भवान् एतान् qr-सङ्केतान् स्कैन् कर्तुं स्वस्य मोबाईल-फोनस्य उपयोगं करोति तर्हि भवतः मोबाईल-फोने विद्यमानाः व्यक्तिगत-सूचनाः गम्भीररूपेण लीक् भविष्यन्ति, अपि च उपकरणे विद्यमानाः सर्वाः सूचनाः अपि अन्तर्धानं भविष्यन्ति ।, यत् कोडं स्कैन कुर्वतां जनानां कृते गम्भीरं संकटं आनयिष्यति। लेबनानदेशस्य हिजबुल-सङ्घः तान् स्थानीयजनानाम् आह्वानं करोति येषां कृते एतानि पत्रिकाणि प्राप्तानि सन्ति यत् ते तत्क्षणमेव तान् नष्टं कुर्वन्तु, अन्येभ्यः न प्रसारयन्तु इति। हिज्बुल-सङ्घः अवदत् यत् बेका-उपत्यकायाः ​​अतिरिक्तं इजरायल-सेना लेबनान-देशस्य अन्येषु क्षेत्रेषु अपि एतादृशानि पत्रिकाणि पातितवती स्यात् इति।

चित्रस्य स्रोतः : cctv news इत्यस्मात् स्क्रीनशॉट्

लेबनानदेशस्य हिजबुल-वक्तव्यस्य विषये सम्प्रति इजरायल्-देशात् आधिकारिकप्रतिक्रिया नास्ति । परन्तु इजरायलसेनायाः पूर्वं प्रकाशितसूचनानुसारं इजरायलसेना पातितानां एतेषां पत्रिकाणां मुख्यसामग्रीयां उक्तं यत् "लेबनानहिजबुलस्य कार्याणि इजरायलस्य रक्षासेनाः तस्य विरुद्धं सैन्यकार्याणि कर्तुं बाध्यन्ते। इजरायलसेना अस्य सुरक्षायाः कृते धमकी न दास्यति civilians.इजरायलसैन्येन उक्तं यत् एतेषां qr-सङ्केतानां स्कैनिङ्गं कृत्वा समीपस्थानां परिसराणां मानचित्रं प्राप्तुं शक्यते

लेबनानदेशस्य हिजबुल-सङ्घः अवदत् यत् इजरायलसेना एतया पद्धत्या स्वस्य सूचनायुद्धं वर्धयितुं प्रयतते।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सीसीटीवी अन्तर्राष्ट्रीय समाचार

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया