समाचारं

अभिनेता सिमोन यम् : तस्य कथा "सपाटः शयनस्य" सर्वोत्तमः खण्डनः अस्ति।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : पर्वत-उत्कर्षकस्य भूमिकां कर्तुं अवसरं प्राप्य अहं कृतज्ञः अस्मि (उद्धरणम्)
अभिनेता सिमोन यम् : तस्य कथा "सपाटः शयानः" (विषयः) इत्यस्य सर्वोत्तमः खण्डनः अस्ति ।
पाठ/बीजिंग युवा दैनिक संवाददाता जिओ यांग
"माय ग्रैण्डपा" इति चलच्चित्रं सम्प्रति सिनेमागृहेषु अस्ति, यस्मिन् अभिनेता सिमोन यमः लोडरस्य कोङ्ग वानशान् इत्यस्य भूमिकां निर्वहति । पूर्वं हाङ्गकाङ्ग-चलच्चित्रेषु सिमोन-याम्-इत्यनेन चित्रितानां बहवः "टफ-गाय-पात्राणां" विपरीतम्, काङ्ग्-मैन्-शान्-महोदयः सरलः, कठोरः च अस्ति । अधुना एव सिमोन यमः बीजिंग-युवा-दैनिक-पत्रिकायाः ​​एकेन संवाददातृणा सह अनन्यसाक्षात्कारे अवदत् यत् अभिनेतारूपेण सः ताई-पर्वते अष्टादश-पर्वत-पर्वत-पर्वत-पर्वत-पर्वतानां इव अन्वेषणं प्रयत्नञ्च निरन्तरं कर्तव्यः इति "अहं साधारणं अल्पं क्रीडितुं अवसरं प्राप्य अतीव कृतज्ञः अस्मि जनाः।तेषां जीवनकथाः अद्वितीयाः सन्ति।
सृष्टिः
पटले परिकल्पनातः समाप्तिपर्यन्तं १५ वर्षाणि यावत् समयः अभवत्
"मम दादा" इत्यस्य निर्देशनं झेङ्ग चुन्यु इत्यनेन कृतम् अस्ति तथा च सिमोन याम्, लू यिक्सियाओ च अभिनयम् अकरोत् job to become a mountain laborer on mount taishan and his career-frustrated dancer अभिनेता वाङ्ग लिकुई (लू यिक्सियाओ द्वारा अभिनीतः) तथा परित्यक्तशिशुः जिओ शान् इत्येतयोः मध्ये मार्मिककथा। अनेकानाम् आव्हानानां मध्ये ते परस्परं समर्थनं कृत्वा वृद्धेः मोचनस्य च प्रक्रियां एकत्र अनुभवन्ति स्म ।
निर्देशकः झेङ्ग चुन्युः अस्य चलच्चित्रस्य चलच्चित्रनिर्माणं तस्य बाल्यस्मृतिभिः सह सम्बद्धम् इति प्रकटितवान् यत्, "मम प्राथमिकविद्यालयपरिसरस्य पार्श्वे सैन्यनर्सिंगहोमः अस्ति । युद्धवर्षस्य अनुभवं कृतवन्तः बहवः विकलाङ्गाः दिग्गजाः तत्र निवसन्ति । तेषु अधिकांशस्य परिवारः नास्ति तेषां सह गन्तुं would even take something out of their pockets पितामहः". चलचित्रस्य प्रेरणा।”
झेङ्ग चुन्युः प्रकटितवान् यत् "मम पितामहः" इत्यस्य पटकथा गर्भधारणात् समाप्तिपर्यन्तं १५ वर्षाणि यावत् समयः अभवत् training is ताईपर्वतस्य पादे पदे पदे, सप्ताहे द्विवारं, एतत् आव्हानं न केवलं अस्माकं शरीरं सुदृढं करोति, अपितु अस्माकं इच्छां तीक्ष्णं करोति, अस्मिन् आरोहणे वयम् एकान्ते न स्मः। कार्यरताः पर्वतश्रमिकाः ये गुरुभारं वहन्ति स्म किन्तु स्थिरं गच्छन्ति स्म ” इति ।
भूमिका
सिमोन यमस्य पर्वतकार्यकर्तृत्वेन भूमिका "shandong genes" इत्यस्य कारणम् अस्ति ।
सिमोन याम् इत्यनेन उक्तं यत् माउण्ट् ताई इत्यस्य पर्वतोत्थापकस्य भूमिकायां तस्य भूमिका तस्य "शाण्डोङ्ग् जीन्स्" इत्यस्य कारणेन अभवत् ।
बहुवर्षेभ्यः पूर्वं सिमोन याम् एकदा वेइबो इत्यत्र लिखितवान् यत् "मम गृहनगरं शाण्डोङ्ग्-नगरे अस्ति, यत्र पीत-नदी, ताई-पर्वतः च अस्ति , मया चिन्तितम् यत् सिमोन यम् इत्यस्मै कोङ्ग वानशान् इत्यस्य भूमिकां कर्तुं त्यक्तव्यम्। रेन दहुआ आमन्त्रणं श्रुत्वा सः झेङ्ग चुन्यु इत्यनेन सह मिलितुं त्वरितम् आगतः तथा च तस्य चरित्रस्य अवगमनेन मम विश्वासः भवति यत् तस्य योजनेन अस्मिन् कार्ये नूतनं जीवनं प्रविशति” इति।
कोङ्ग वानशान् इत्यस्य चरित्रं सजीवरूपेण प्रस्तुतुं सिमोन यमः शोधकार्य्ये अनुभवे च बहुकालं ऊर्जां च निवेशितवान्, "मया बहु वृत्तचित्रं दृष्टम्, डु फू इत्यस्य प्राचीनकाव्यस्य "पर्वतं दृष्ट्वा" पुनः पुनः अनुभवः कृतः, गहनं च अनुभूतम् ताईपर्वतस्य इतिहासः संस्कृतिः च, तथैव ताईपर्वतस्य जनाः जीवनस्य श्वासः, एतान् तत्त्वान् चरित्रे एकीकृत्य।
शूटिंग्
शारीरिकबलस्य इच्छायाः च द्विगुणपरीक्षा अस्ति
सिमोन यम् अपि पर्वतोत्थापकानां जीवनं सम्यक् अवलोकितवान्, "ताईपर्वते ७,००० तः अधिकानि सोपानानि सन्ति । पर्वतोत्थापकाः एकैकं सोपानम् उपरि आरोहयिष्यन्ति । तेषां अश्रुपातः स्वेदः च अस्पष्टः भवति । यदा तापमानं अधिकं भवति तदा पर्वतः" इति उत्थापकाः एकैकं पदं उपरि आरोहयिष्यन्ति।" सः सर्वदा कण्ठे तौलियां धारयति। "सिमोन यमः अपि पर्वतवाहकानां कृते स्तम्भानां पाशानां च उपयोगस्य युक्तयः, गुरुभारस्य अधीनं शरीरस्य समन्वयं संतुलनं च कथं निर्वाहयितव्यम् इति च ज्ञातवान् संतुलनम् अतीव महत्त्वपूर्णम् अस्ति।उष्णपर्वतमार्गे स्थिरतां स्थापयितुं शरीरस्य भारं सम्यक् वितरितुं मम आवश्यकता वर्तते। सिमोन याम् इत्यनेन प्रकाशितं यत् अस्य नाटकस्य चलच्चित्रनिर्माणप्रक्रिया द्विवारं ताईपर्वतस्य आरोहणस्य तुल्यम् आसीत्, शारीरिकश्रमः च द्विगुणः अभवत् ।
यद्यपि ताईपर्वतस्य शिखरे भव्यः सूर्योदयः भवति तथापि कदाचित् वायुः एतावत् प्रबलः भवति यत् जनान् अस्थिरान् करोति । यदा "मम पितामहः" इति चलच्चित्रं गृहीतम् आसीत् तदा सर्वाधिकं न्यूनतमं तापमानं न्यून २७ डिग्री सेल्सियस आसीत् । निर्देशकः झेङ्ग चुन्युः प्रकटितवान् यत् "यदा एकः प्रमुखः दृश्यः चलच्चित्रं गृहीतुं प्रवृत्तः आसीत् तदा हुआ भ्राता सहसा अवदत् यत् निर्देशकः क्षणं यावत् स्थगितव्यः। एतत् निष्पन्नं यत् मौसमः अतीव शीतलः आसीत्। हुआ भ्रातुः हस्ताः जमेन आसन्, सः च धारयितुं न शक्तवान् pole at all नित्यसङ्घर्षस्य उत्तरदायित्वस्य च जीवनम् आसीत् ।
बोधः
वर्तमानं पोषयन्तु, प्रत्येकं कार्यस्य आदरं कुर्वन्तु
सिमोन यम् अपि आशास्ति यत् सर्वेषां कृते ताइशानपर्वतस्य आरोहणस्य अवसरः प्राप्तुं शक्यते "एतत् न केवलं शारीरिकं आव्हानं, अपितु आध्यात्मिकं अन्वेषणम् अपि अस्ति। अस्मिन् क्रमे भवन्तः अवगमिष्यन्ति यत् स्वप्नानां अविरामः अनुसरणं न पुनः तावत् कष्टानां भयम्।" तथा च आव्हानानि अपि च यदा भवन्तः शीतलखनिजजलस्य एकं शीशकं आनन्दयन्ति, पर्वतस्य शिखरे सरलं अण्डं च आस्वादयन्ति तदा भवन्तः अपि चिन्तयन्ति यत् पर्वतश्रमिकाः एतानि सामग्रीनि कथं पदे पदे उपरि नीतवन्तः अत्र जीवनस्य सौन्दर्यं भोक्तुं शक्नोति एषा मानसिकता अस्मान् वर्तमानं पोषयिष्यति, प्रत्येकं कार्यस्य अधिकं सम्मानं करिष्यति च।"
सिमोन याम् इत्यनेन उक्तं यत् अभिनयव्यवसायस्य प्रति तस्य प्रेम्णः कारणं यत् तस्य भिन्नजीवनस्य अनुभवस्य अवसरः अस्ति "अहं निर्देशकस्य बहु कृतज्ञः अस्मि यत् सः मह्यं पर्वतवाहकस्य भूमिकां निर्वहणस्य अवसरं दत्तवान्। मया एतावन्तः शूटिंग् कृताः movies in the past and rarely played such an emotional role." , एतादृशः महत्त्वपूर्णः लघुः व्यक्तिः, कोङ्ग वानशान् स्वजीवनं स्तम्भे स्थापयित्वा प्रतिदिनं पर्वतस्य तलात् पर्वतस्य शिखरं यावत् गच्छति स्म। अहं मन्ये यत् मया कर्तव्यम् तस्मात् चलच्चित्रनिर्माणे जीवने च शिक्षन्तु एषा भूमिका ताईपर्वतस्य एकप्रकारस्य उत्तराधिकारः श्रद्धांजलिः च अस्ति।
स्रोतः - बीजिंग युवा दैनिक
प्रतिवेदन/प्रतिक्रिया