लेबनानस्य हिजबुलस्य "गृहनगरम्" बेका उपत्यका इजरायलसैन्यस्य प्रमुखं लक्ष्यं जातम् इति विशेषज्ञविश्लेषणम्
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
इजरायल्-देशः २३ सेप्टेम्बर्-मासात् आरभ्य लेबनानदेशे निरन्तरं वायुप्रहारं कृतवान् ।इजरायलसैन्यस्य आक्रमणानां व्याप्तिः अपि महत्त्वपूर्णतया विस्तारिता अस्ति, यत् लेबनान-इजरायल-योः अस्थायीसीमातः इजरायल्-देशस्य अन्तः प्रायः १०० किलोमीटर्-दूरे स्थिता बेका-उपत्यकायाः यावत् विस्तृता अस्ति. २३ दिनाङ्कात् आरभ्य इजरायलसैन्यस्य परिचालनवक्तव्येषु "बेका उपत्यका" बहुवारं दृश्यते । इजरायलसेना किमर्थम् एतत् कार्यं बेका उपत्यकायां केन्द्रीकृतवती ? अत्र आक्रमणस्य हिजबुल-सङ्घस्य उपरि किं प्रभावः भविष्यति ? चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकस्य किन् तियानस्य विचारान् अवलोकयामः।
बेका उपत्यका हिजबुल-सङ्घस्य जन्मभूमिः अस्ति
चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः : १.बेका उपत्यकायाः विशेषता महत्त्वं च अस्ति यत् सामान्यतया लेबनानदेशे हिजबुल-सङ्घः यत्र निहितः अस्ति सः क्षेत्रः मुख्यतया त्रयः क्षेत्राणि सन्ति । प्रथमः क्षेत्रः बेरूतस्य दक्षिण उपनगरः अस्ति, यत् राजधानीयाः दक्षिण उपनगरम् अस्ति । द्वितीयः क्षेत्रः दक्षिणः लेबनानदेशः, लेबनान-इजरायल-देशयोः सीमां युक्तः क्षेत्रः । तृतीयः खण्डः वस्तुतः अतीव महत्त्वपूर्णः खण्डः अस्ति, यत् लेबनानदेशस्य ईशानदिशि स्थिता बेका उपत्यका अस्ति । हिजबुल-प्रदेशस्य अन्तः अपि बेका-उपत्यकायाः केचन अत्यन्तं उत्कृष्टाः विशेषताः सन्ति ।प्रथमं यत् बेका उपत्यका वस्तुतः हिज्बुल-सङ्घस्य गृहनगरम् अस्ति तथा च यत्र तस्य आरम्भः समृद्धिः च अभवत् ।。
बेका उपत्यकायां इजरायलस्य सैन्यप्रहारस्य उद्देश्यं हिज्बुल-सङ्घस्य मनोबलं क्षीणं कर्तुं वर्तते
चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः : १.इतिहासं पश्यन् वस्तुतः १९८० तमे वर्षे यदा हिजबुल-सङ्घस्य निर्माणं भवति स्म तदा ते बेका-उपत्यकायाः बहिः आगताः । बेका उपत्यकायां ते युद्धप्रभावशीलता, संगठनं, संरचना, विचारधारा च सहितं सैन्यं राजनैतिकं च संगठनं अभवन् । तस्मिन् समये इरान्-देशस्य इस्लामिक-क्रान्ति-रक्षक-दलः अपि हिजबुल-सङ्घस्य विकासे, विकासे च सहायार्थं बेका-उपत्यकायां बहूनां सैन्यकर्मचारिणः प्रेषितवान्बेका उपत्यकायां इजरायलस्य आक्रमणं हिज्बुल-सङ्घस्य इतिहासस्य मनोबलस्य च उपरि आक्रमणं कर्तुं भवति。
इजरायल् हिज्बुल-सङ्घस्य क्षमतां दुर्बलं कर्तुम् इच्छति
चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः उपनिदेशकः किन् तियानः : १.द्वितीयं, अहं मन्ये बेका-उपत्यका वस्तुतः हिजबुल-सङ्घस्य दुर्गः अस्ति, यतः बेका-उपत्यका लेबनान-इजरायल-सीमायाः तुल्यकालिकरूपेण दूरम् अस्ति, हिजबुल-सङ्घस्य कृते तुल्यकालिकः सुरक्षितः क्षेत्रः च अस्ति हिजबुल-सङ्घः अस्मिन् क्षेत्रे बहुधा सामग्रीं, रसद-आपूर्तिं, गोलाबारूदं, उपकरणं च संगृह्णाति, यत् महत्त्वपूर्णं भण्डारण-आधारम् अस्ति ।बेका उपत्यकायां इजरायलस्य आक्रमणं वस्तुतः हिज्बुल-सङ्घस्य मूलं खादित्वा तस्य बलं अधिकं दुर्बलं कर्तुं उद्दिष्टम् अस्ति ।. एतादृशस्य आघातस्य अधीनं हिजबुल-सङ्घः इदानीं यत् परीक्षां सम्मुखीकुर्वति तत् अस्ति यत् इजरायलस्य "त्रय-कुठार"-अन्तर्गतं शीघ्रमेव मनोबलं पुनः स्थापयितुं, आपूर्तिं, स्वस्य जीवनशक्तिं च रक्षितुं शक्नोति वा इति |.