समाचारं

अन्तर्राष्ट्रीयगुप्तचरब्यूरो : लेबनान-इजरायलयोः मध्ये द्वन्द्वः निरन्तरं वर्धते, यत्र द्विसहस्राधिकाः जनाः मृताः, संयुक्तराष्ट्रसङ्घस्य महासचिवः चेतयति!

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २५ सितम्बर् (सिन्हुआ) एकस्य व्यापकप्रतिवेदनस्य अनुसारं २३ दिनाङ्के लेबनानदेशे इजरायलस्य वायुप्रहारस्य अनन्तरं यत्र २००० तः अधिकाः जनाः मृताः अभवन्, ततः परं लेबनानदेशस्य इजरायलस्य च स्थितिः पुनः वर्धिता अस्ति। २४ तमे स्थानीयसमये लेबनानदेशस्य राजधानी बेरूतस्य दक्षिण उपनगरेषु इजरायल्-देशेन आक्रमणं कृतम् । इजरायलस्य हाइफा-नगरस्य समीपे स्थितेषु क्षेत्रेषु रॉकेट-सायरन-ध्वनिः कृतः इति तस्मिन् एव दिने इजरायल-माध्यमेषु ज्ञापितम् ।
विदेशीयमाध्यमानां समाचारानुसारं स्थानीयसमये सितम्बर्-मासस्य २३ दिनाङ्के इजरायल्-देशेन लेबनान-देशस्य बहुषु स्थानेषु बृहत्-प्रमाणेन आक्रमणं कृतम् । इजरायल्-देशेन २३ तमे स्थानीयसमये आक्रमणं कृत्वा दक्षिण-लेबनान-देशात् घनः धूमः प्रवहति इति चित्रे दृश्यते ।
लेबनानराजधानीयां आक्रमणे ६ जनाः मृताः १५ जनाः च घातिताः
"बेरुतस्य दक्षिणे उपनगरे अस्थायी आश्रये वयं चलच्चित्रं गृह्णन्तः आसन् यदा वयं सहसा क्रन्दनानि श्रुतवन्तः, अस्माकं परितः जनाः आतङ्किताः अभवन्। तदा एव वयं अवगच्छामः यत् कतारस्य अलजजीरा टीवी-स्थानकस्य एकः संवाददाता लिखितवान् यत्, "एषा घटना मम न दूरे घटितम्।
एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते इजरायलसैन्येन २४ दिनाङ्के उक्तं यत् तस्मिन् दिने बेरूतक्षेत्रे "लक्षितप्रहारः" कृतः, परन्तु तत्क्षणमेव अधिकविवरणं न प्रकाशितम्
अलजजीरा इत्यनेन लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः (एनएनए) उद्धृत्य उक्तं यत् दक्षिणबेरुतनगरस्य षड्महलाभवनं लक्ष्यं कृत्वा आक्रमणेन बहवः घातिताः अभवन्, उद्धारकाः च फसितानां जनानां उद्धाराय प्रयतन्ते।
तदनन्तरं लेबनानदेशस्य स्वास्थ्यविभागस्य सूचना उद्धृत्य प्रतिवेदने उक्तं यत् अस्मिन् आक्रमणे ६ जनाः मृताः १५ जनाः च घातिताः, तथा च मृतानां संख्या वर्धते इति अपेक्षा अस्ति
"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायलसेनायाः आक्रमणवक्तव्यस्य प्रकाशनस्य किञ्चित्कालानन्तरं इजरायलस्य हाइफाक्षेत्रे अलार्मः ध्वनितम्, यत्र आगच्छन्तः रॉकेट्-आगमनस्य चेतावनी दत्ता
कतारदेशस्य अलजजीरा इति संस्थायाः कथनमस्ति यत् लेबनानदेशः एकस्मिन् वक्तव्ये उक्तवान् यत् हाइफानगरस्य दक्षिणदिशि इजरायलसैन्यकेन्द्रे आक्रमणार्थं "फाडी-२" इति क्षेपणास्त्रस्य उपयोगः कृतः।
इजरायलसैन्येन उक्तं यत् २४ दिनाङ्के प्रायः १ वादने लेबनानदेशस्य दिशि इजरायल् प्रति प्रहारं कुर्वन्तः पञ्च रॉकेट्-आविष्कृताः, तेषु केचन अवरुद्धाः इजरायलसैन्येन अपि उक्तं यत् इजरायलस्य वायुसेना रॉकेट्-प्रहारकं प्रक्षेपकं प्रहारं कृत्वा नष्टवती ।
'लेबनानदेशः संकटस्य कगारे अस्ति'।
एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं २४ तमे स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः प्रवक्ता साल्टमार्शः अवदत् यत् यथा यथा इजरायल् लेबनानदेशे क्रमशः आक्रमणानि प्रारभते तथा तथा दशसहस्राणि लेबनानीजनाः स्वगृहेभ्यः पलायिताः सन्ति, एषा स्थितिः च “अत्यन्तं चिन्ताजनकम्” इति ." .
सः अवदत् यत् स्वगृहात् पलायितानां जनानां संख्या निरन्तरं वर्धते।
एजेन्सी फ्रांस्-प्रेस् इत्यनेन सीरियादेशस्य सुरक्षाधिकारिणां उद्धृत्य तस्मिन् एव दिने उक्तं यत् विगत २० वर्षेषु इजरायलस्य घातकतमात् आक्रमणात् पलायनार्थं लेबनानदेशात् सीरियादेशं प्रति प्रायः ५०० जनाः पारं कृतवन्तः।
सीएनएन-पत्रिकायाः ​​अनुसारं सामाजिकमाध्यमेषु दृश्यन्ते यत् जनाः दक्षिण-लेबनान-नगरात् पलायितुं राजधानी-बेरुत-नगरं प्रति गच्छन्ति ।
लेबनानदेशस्य स्वास्थ्यमन्त्रालयस्य अधिकारिणः अवदन् यत् इजरायलस्य लेबनानदेशे २३ दिनाङ्के आक्रमणेन ५५८ जनाः मृताः, १८३५ जनाः घातिताः च अभवन् । लेबनानदेशस्य स्वास्थ्याधिकारिणः अवदन् यत् मृतेषु ५० बालकाः ९४ महिलाः च सन्ति। विश्वस्वास्थ्यसङ्गठनेन उक्तं यत् अस्मिन् आक्रमणे न्यूनातिन्यूनं चत्वारः चिकित्साकर्मचारिणः मृताः, अन्ये १६ जनाः घातिताः च।
२४ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् चेतवति स्म यत्, "अस्माभिः सर्वे परिस्थितेः वर्धनेन स्तब्धाः भवेयुः। लेबनानदेशः (संकटस्य) कगारे अस्ति।
अमेरिकीनागरिकान् यथाशीघ्रं लेबनानदेशात् निर्गन्तुं श्वेतभवनं आग्रहं करोति
२४ तमे दिनाङ्के व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः रणनीतिकसञ्चारसमन्वयकः किर्बी अमेरिकनमाध्यमेन सह साक्षात्कारे अवदत् यत् अमेरिकननागरिकाः "यदा वाणिज्यिकविमानयानानि अद्यापि उपलब्धानि सन्ति तदा लेबनानदेशं त्यक्तव्याः" इति
पूर्वं अमेरिकीविदेशविभागेन २१ दिनाङ्के लेबनानदेशस्य कृते चतुर्थस्तरस्य यात्राचेतावनीवक्तव्यं ("यात्रा मा कुरुत" चेतावनी) जारीकृतम् आसीत्, यत्र अमेरिकीनागरिकाणां चेतावनी दत्ता आसीत् यत् यदि ते लेबनानदेशे स्थातुं चयनं कुर्वन्ति तर्हि ते स्थाने आश्रयं प्राप्तुं सज्जाः भवेयुः यदि... स्थितिः दुर्गता भवति।
यथा यथा लेबनान-इजरायल-देशयोः स्थितिः वर्धते तथा तथा लेबनानदेशस्य बेरूत-रफीक-हरिरी-अन्तर्राष्ट्रीयविमानस्थानकात् बहिः गन्तुं च बहूनां विमानयानानि २४ दिनाङ्के रद्दीकृतानि लेबनानीमध्यपूर्वविमानसेवा, कतारवायुसेवा, तुर्कीविमानसेवा, इतिहाद्विमानसेवा इत्यादीनां कम्पनीनां विमानयानानां सर्वेषां तस्मिन् दिने विमानयानस्य रद्दीकरणं जातम् ।
तदतिरिक्तं स्थितिकारणात् जॉर्डन्-इजिप्ट्-देशयोः अद्यैव बेरूत-देशं प्रति वा ततः गन्तुं वा विमानयानानां निलम्बनस्य घोषणा कृता अस्ति तथा च अमीरात्-देशः अपि बेरूत-देशं प्रति विमानयानस्य समायोजनं कृतवान् जर्मनीदेशस्य लुफ्थान्सा-समूहेन तेल अवीव-तेहरान-देशयोः विमानयानस्य निलम्बनस्य विस्तारस्य घोषणा कृता ।
प्रतिवेदन/प्रतिक्रिया