अन्येभ्यः देशेभ्यः मूल्यं १५ गुणाधिकम् अस्ति! अमेरिकादेशे “चमत्कारिकवजनक्षयौषधस्य” मूल्यनिर्धारणे प्रश्नः भवति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के स्थानीयसमये डेनिश-औषध-कम्पन्योः नोवो नॉर्डिस्क्-इत्यस्य मुख्यकार्यकारी लार्स-फ्रुल्गार्ड-जोर्न्सेन्-इत्यनेन स्वास्थ्य-शिक्षा-श्रम-पेन्शन-विषये अमेरिकी-सीनेट्-समित्या आयोजितायां सुनवायी-समारोहे भागः गृहीतः सिनेटराः प्रश्नं कृतवन्तः यत् नोवो नोर्डिस्कस्य मधुमेहस्य वजनक्षयस्य च औषधानि अन्यदेशापेक्षया अमेरिकादेशे बहु अधिकमूल्येन विक्रीयन्ते वा इति।
अमेरिकी-सीनेटर् बर्नी सैण्डर्स्, सिनेट्-स्वास्थ्य-शिक्षा-श्रम-पेंशन-समितेः अध्यक्षः अवदत् यत् यदि नोवो-नोर्डिस्क-मधुमेह-वजन-क्षय-औषधानां मूल्यं अधिक-जनानाम् किफायती न भवति तर्हि अमेरिका-देशे प्रतिवर्षं ४ नूतनाः प्रकरणाः भवितुम् अर्हन्ति जनाः मृताः। अवगम्यते यत् सम्प्रति कोटिकोटि अमेरिकनजनाः नोवो नोर्डिस्कस्य मधुमेहस्य औषधं नोवोटेल्, वजनक्षयस्य औषधं विगोविर् च उपयुञ्जते।
अस्मिन् विषये नोवो नॉर्डिस्कस्य मुख्याधिकारी अवदत् यत् कम्पनी औषधविक्रयस्य प्रायः ७५% भागं छूटरूपेण छूटरूपेण च प्रत्यागच्छत्, तस्याः औषधानां शुद्धमूल्यं च सूचीमूल्यात् बहु न्यूनम् अस्ति सः अपि प्रकटितवान् यत् कम्पनी औषधमूल्यानि न्यूनीकर्तुं प्रयतते स्म, परन्तु एतत् कदमः फार्मेसी लाभप्रबन्धननिगमेन दण्डितः, यस्य परिणामेण औषधस्य विपण्यं हानिः अभवत्, उपभोक्तृभ्यः तस्य क्रयणस्य कोऽपि उपायः नासीत् परन्तु फार्मेसी बेनिफिट् मैनेजमेण्ट् कम्पनी इत्यनेन विज्ञप्तौ उक्तं यत् ते उपभोक्तृणां उपरि भारं न्यूनीकर्तुं प्रतिबद्धाः सन्ति तथा च औषधस्य उच्चमूल्यं नोवो नोर्डिस्कस्य लोभस्य कारणेन अस्ति।
सीएनएन-अनुसारं अमेरिकादेशे औषधस्य मूल्यं प्रायः अन्येभ्यः सम्पन्नदेशेभ्यः बहुगुणं अधिकं भवति । उच्चौषधमूल्यानां उत्तरदायी कः इति विषये वादविवादाः प्रायः मूल्यनिर्धारणं कुर्वतीषु औषधकम्पनीषु, मूल्याधारितं छूटं वार्तालापं कुर्वन्तः पीबीएम-कम्पनीषु च केन्द्रीकृताः भवन्ति, यत्र प्रायः उभयपक्षः परस्परं दोषं ददाति
सम्पादकः शेन् पेइलन्
सम्पादकः लियू जिया