तनावः वर्धते ! अनेके विमानसेवाः तत्कालं रद्दं कृतवन्तः
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेबनान-इजरायलयोः मध्ये निरन्तरं तनावस्य वर्धनेन प्रभाविताः बहवः विमानसेवाः लेबनान-राजधानी-बेरुट्-नगरम् अन्येषु स्थानेषु च विमानयानस्य रद्दीकरणस्य अथवा स्थगनस्य घोषणां कृतवन्तः
एजेन्स फ्रान्स्-प्रेस् इत्यस्य २४ दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं एयरफ्रांस् इत्यनेन तस्मिन् एव दिने घोषितं यत् बेरुट्-नगरं प्रति गन्तुं गन्तुं च विमानयानानां निलम्बनं अक्टोबर्-मासस्य प्रथमदिनपर्यन्तं विस्तारयिष्यति इति एयरफ्रांस्-क्लबस्य प्रवक्ता एकस्मिन् वक्तव्ये उक्तवान् यत् लेबनानराजधानीयाः विमानयानानि “सुरक्षास्थितेः” कारणेन स्थगितानि सन्ति। प्रवक्ता अजोडत् यत् गतसप्ताहे निलम्बनस्य अनन्तरं पुनः आरब्धस्य इजरायलस्य तेल अवीवं प्रति गन्तुं गन्तुं च एयरफ्रांस् विमानयानानि "सामान्यतया" प्रचलन्ति।
२४ दिनाङ्के अमीरात्-विमानसेवा फ्लायडुबाई इत्यनेन दुबई, संयुक्त अरब अमीरात्-नगरात् बेरूत-नगरं प्रति गन्तुं गन्तुं च सितम्बर्-मासस्य २४, २५ दिनाङ्केषु विमानयानं रद्दं कृतम् । तदतिरिक्तं संयुक्त अरब अमीरातस्य राजधानी अबुधाबीनगरे मुख्यालयं विद्यमानेन इतिहाद् एयरवेज इत्यनेन अपि २४ दिनाङ्के बेरूतदेशं प्रति गन्तुं गन्तुं च विमानयानं रद्दं कृतम्
पूर्वदिने जॉर्डनदेशस्य नागरिकविमाननप्राधिकरणेन घोषितं यत् क्षेत्रीयतनावस्य वर्धनात् जॉर्डनविमानसेवायाः लेबनानदेशस्य बेरूतनगरं प्रति जॉर्डनविमानसेवायाः विमानयानानि अग्रे सूचनापर्यन्तं स्थगयितुं निर्णयः कृतः। इजिप्ट्-एयर इत्यनेन अपि तस्मिन् दिने घोषितं यत्, २४ दिनाङ्कात् आरभ्य यावत् स्थितिः स्थिरं न भवति तावत् बेरूत-देशं प्रति गन्तुं गन्तुं च विमानयानानि रद्दीकर्तुं निश्चयं कृतवती ।
२४ तमे दिनाङ्के लुफ्थान्सा-संस्थायाः कथनमस्ति यत्, इजरायल्-देशस्य तेल अवीव-नगरं, इरान्-राजधानी-तेहरान-नगरं च अक्टोबर्-मासस्य १४ दिनाङ्कपर्यन्तं विमानयानानां निलम्बनं १४ अक्टोबर्-दिनाङ्कपर्यन्तं विस्तारितवती, अक्टोबर्-मासस्य २६ दिनाङ्कपर्यन्तं बेरुत-नगरं प्रति विमानयानानि स्थगितानि भविष्यन्ति इति, कम्पनी " स्थितिं प्रति निकटतया ध्यानं ददातु।
स्रोत |.ग्लोबल टाइम्स न्यू मीडिया, सीसीटीवी न्यूज