समाचारं

लिडार् निर्माता लुमिनार इत्यनेन अस्मिन् वर्षे प्रायः ३०% कर्मचारिणः परित्यक्ताः: पूर्वयोजनायाः अपेक्षया अधिकं, उत्पादनविभागस्य पुनर्गठनं कृतम्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इति 25 सितम्बर् दिनाङ्के रायटर्-पत्रिकायाः ​​अनुसारं वाहन-लिडार-संवेदक-निर्माता लुमिनार-इत्यनेन सोमवासरे उक्तं यत् पुनर्गठन-योजनायाः भागत्वेन कम्पनी अस्मिन् वर्षे आरम्भात् एव स्वस्य कार्यबलस्य प्रायः ३०% भागं परित्यक्तवती, यत् पूर्वं घोषितस्य कार्यबलस्य तुलने अस्ति परिच्छेदस्य अनुपातः २०% अस्ति ।

लुमिनर् इत्यनेन एकस्मिन् दाखिले उक्तं यत् नूतनानां परिच्छेदानां परिणामः भविष्यतिप्रायः ४० लक्षं यावत् ६० लक्षं अमेरिकीडॉलर् यावत्(it house note: सम्प्रति प्रायः rmb 28.082 मिलियनतः rmb 42.123 मिलियनपर्यन्तं) अतिरिक्तनगदव्ययः मुख्यतया अस्मिन् वर्षे तृतीयचतुर्थत्रिमासे क्रियते।

अस्मिन् वर्षे मेमासे लुमिनार-संस्थायाः घोषणा अभवत् यत् सः स्वस्य उत्पादनविभागस्य पुनर्गठनं करिष्यति, स्वस्य २०% कर्मचारिणः परिच्छेदस्य योजनां च करिष्यति । वोल्वो इत्यस्मै "अगामि-पीढीयाः लिडार्" इत्यस्य प्रेषणस्य घोषणां कृत्वा कम्पनी "एसेट्-लाइट्"-व्यापार-प्रतिरूपं प्रति संक्रमणं कृत्वा उत्पाद-निर्माणं भागिनानां कृते बहिः प्रदास्यति इति अवदत्

लुमिनार् सदैव लिडार्-क्षेत्रे महत्त्वाकांक्षी आसीत्, तथा च कम्पनी अनेकैः कम्पनीभिः सह लिडार्-क्रयणसम्झौतासु सफलतया हस्ताक्षरं कृतवती अस्ति । मर्सिडीज-बेन्ज् इत्यस्य अतिरिक्तं लुमिनार् इत्यनेन वोल्वो, ऑडी, टोयोटा रिसर्च इन्स्टिट्यूट्, इन्टेल मोबाईल् आई, एयरबस् तथा च चीनीयकम्पनीद्वयं - saic motor तथा स्वायत्तवाहनचालनसञ्चालकं pony.ai इत्यनेन सह अपि साझेदारी कृता अस्ति