समाचारं

विश्लेषकाः तृतीयत्रिमासे वितरणात् पूर्वं टेस्ला-समूहस्य मूल्यस्य लक्ष्यं पुनः निर्धारयन्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप बुल रिपोर्ट्, सितम्बर् २५ वार्ता, विदेशीय रिपोर्ट् अनुसारं, टेस्ला इत्यस्य शेयरस्य मूल्यं बुधवासरे प्रारम्भिकव्यापारे किञ्चित् न्यूनीकृतम्, मासद्वयाधिकेषु उच्चतमस्तरस्य समापनस्य अनन्तरं, यदा तु वालस्ट्रीट् इत्यस्य शीर्षस्थः विश्लेषकः समूहस्य तृतीयस्य delivery आँकडानां विषये चिन्ताम् प्रकटितवान् तृतीयत्रिमासिकस्य कृते आशावादी पूर्वानुमानं प्रदत्तम्।

टेस्ला ( tsla ) आगामिसप्ताहस्य आरम्भे तृतीयत्रिमासिकवितरणसङ्ख्यां, अस्मिन् मासे अन्ते विस्तृतं अर्जनस्य प्रतिवेदनं च दातुं निश्चितः अस्ति। विगतषड्मासेषु टेस्ला-भागाः निरन्तरं वर्धिताः, परन्तु जुलै-मासस्य आरम्भे यत्र आसन् तत्र अधः एव तिष्ठन्ति यतः ग्रीष्मकालीन-स्वचालित-टैक्सी-कार्यक्रमः स्थगितः अभवत्

लॉस एन्जल्सनगरे अक्टोबर्-मासस्य १० दिनाङ्के पुनः निर्धारितः अयं कार्यक्रमः टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कस्य योजनायाः प्रमुखं कदमम् अस्ति यत् सः समूहं पारम्परिककारनिर्माणात् स्वायत्तवाहनचालनं प्रति स्थानान्तरयिष्यति

तथापि पूर्वतः लाभस्य मूर्तरूपं प्राप्तुं कतिपयानि त्रैमासिकानि वा अधिकं समयं वा यावत् समयः स्यात्, अतः निवेशकानां कृते अद्यापि ऑस्टिनसमूहस्य अन्तर्निहितवितरणस्य मार्जिनसङ्ख्यानां च मुक्तनगदप्रवाहस्य पूर्वानुमानस्य च दृष्टिः स्थापयितुं आवश्यकता भविष्यति यतः एआइ भविष्ये परिवर्तनार्थं बहुधा निवेशं करोति। .

परन्तु पाइपर सैण्डलर अलेक्जेण्डर् पोटरः समूहस्य सम्भावनायाः विषये आशावादी अस्ति, बुधवासरे प्रकाशितस्य प्रतिवेदने स्वस्य टेस्ला-लक्ष्यमूल्यं प्रतिशेयरं १० डॉलरतः ३१० डॉलरपर्यन्तं वर्धितवान्

किं टेस्ला इत्यस्य तृतीयत्रिमासिकस्य परिणामाः अद्यपर्यन्तं सर्वोत्तमाः त्रैमासिकाः सन्ति?

पोर्टर् इत्यस्य टेस्ला-समूहस्य उपरि अतिभारस्य रेटिंग् अस्ति । सः अवदत् यत् यूरोपे दुर्बलविक्रयः अस्ति चेदपि सेप्टेम्बरमासपर्यन्तं त्रयः मासाः टेस्ला-संस्थायाः सर्वोत्तमः त्रैमासिकः भवितुम् अर्हति इति।

चीनदेशे अस्य समूहस्य विक्रयः वर्षस्य अधिकांशं यावत् क्षीणः अभवत्, परन्तु अगस्तमासे विक्रयः प्रबलतया पुनः उत्थितः इति आधिकारिकदत्तांशैः ज्ञातम्। परन्तु यूरोपीयवाहननिर्मातृसङ्घस्य आँकडानि दर्शयन्ति यत् यूरोपीयविपण्ये विक्रयः अद्यापि महत्त्वपूर्णतया मन्दः अस्ति, गतमासे विक्रयः ४३.२% न्यूनः अभवत्

पोर्टरः अवदत् - साइबर्ट्ट्रक् अमेरिकादेशे माङ्गल्याः समर्थनं कुर्वन् अस्ति, यत् अस्माकं लक्ष्यविक्रयपूर्वसूचनं वर्धयितुं साहाय्यं करोति।

सः अपेक्षां करोति यत् तृतीयत्रिमासे वितरणं ४५९,००० वाहनानां यावत् भविष्यति, पूर्णवर्षस्य वितरणं १७.५ लक्षं वाहनानां यावत् भविष्यति।

पोर्टरः अवदत् - अन्येषां प्रदेशानां विपरीतम् चीनदेशे साप्ताहिकपञ्जीकरणदत्तांशस्य निरीक्षणं कर्तुं शक्यते। अतः तृतीयत्रिमासे टेस्ला १७५,००० तः अधिकानि वाहनानि वितरति इति वयं दृढतया विश्वसामः।

सः अपि अवदत् यत् - अमेरिके यद्यपि त्रैमासिकान्तर्गतविक्रयस्य आँकडानि न्यूनानि सटीकानि सन्ति तथापि वयं मन्यामहे यत् साइबर्ट्ट्रक्-प्रवाहस्य कारणेन त्रैमासिक-त्रैमासिक-वृद्धिं प्राप्तुं शक्नुमः |.

स्वयमेव चालयितुं टैक्सी-उन्मादात् पूर्वं fsd-मार्गचित्रं प्रति टेस्ला-शेयर-मूल्यं प्रतिक्रियां ददाति अपराध-स्थलस्य पार्श्वे पार्किङ्ग-करणम्? पुलिस कथयति यत् भवतः टेस्ला सर्वोत्तमः साक्षी विश्लेषकः भवितुम् अर्हति बोल्ड टेस्ला स्टॉक 'सेब-सदृश' भविष्यवाणी अनावरणम्

टेस्ला १६ अक्टोबर् दिनाङ्के विपण्यस्य समाप्तेः अनन्तरं तृतीयत्रिमासिकस्य अर्जनस्य प्रतिवेदनं प्रकाशयितुं निश्चितः अस्ति, यत्र प्रारम्भिकः अनुमानः अस्ति यत् प्रतिशेयरं ६० सेण्ट् अर्जनं भवति, यत् गतवर्षस्य समानकालात् ९% न्यूनम् अस्ति, राजस्वं च प्रायः २५.५७ अरब डॉलरं भवति