समाचारं

२०२५ चेरी टिग्गो ९ तथा टिग्गो ९ सी-डीएम प्रक्षेपणं कृतम्, मूल्यं १५२,९०० युआन् तः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २५ सितम्बर् दिनाङ्के ज्ञापितं यत् चेरी इत्यनेन अद्य टिग्गो एसयूवी नाइट् इत्यत्र २०२५ तमस्य वर्षस्य टिग्गो ९ तथा टिग्गो ९ सी-डीएम इत्येतयोः आधिकारिकरूपेण विमोचनं कृतम्। टिग्गो ९ इत्यस्य मूल्यपरिधिः १५२,९००-२०३,९०० युआन् अस्ति, यदा तु टिग्गो ९ सी-डीएम इत्यस्य मूल्यपरिधिः १६५,९००-१७५,९०० युआन् अस्ति । २०२५ तमे वर्षे टिग्गो ९ परिवारे पञ्चसीट्-सप्त-सीट्-द्वयं केबिन-विन्यासौ प्रदत्तम् अस्ति, यत्र नूतनं १.५t प्लग-इन्-संकरसंस्करणं भवति ।

आईटी हाउस् इत्यनेन अवलोकितं यत् रूपस्य दृष्ट्या २०२५ तमस्य वर्षस्य टिग्गो ९ इत्यस्य किञ्चित् उन्नयनं कृतम् अस्ति यत् एतत् बृहत्तरेण सीधा झरनावायुसेवनजालकेन सुसज्जितम् अस्ति तथा च थ्रू-टाइप् लोअर सरौण्ड् डिजाइनं स्वीकुर्वति, येन समग्ररूपेण दृश्यप्रभावः भवति अधिकं स्थिरम् ,वायुमण्डलम् । कारस्य पार्श्वभागस्य पृष्ठभागस्य च डिजाइनं बहु परिवर्तनं न जातम्, परन्तु उपभोक्तृभ्यः चयनार्थं नूतनशैली रिम्स् प्रदत्ता अस्ति ।

शरीरस्य आकारस्य दृष्ट्या २०२५ तमस्य वर्षस्य टिग्गो ९ ईंधनसंस्करणस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८२०/१९३०/१६९९ मि.मी क्रमशः ४८२०/१९३०/१७१२ मि.मी.

बाह्यविन्यासस्य दृष्ट्या २०२५ तमस्य वर्षस्य टिग्गो ९ एलईडी-मैट्रिक्स-हेडलाइट्स्, बुद्धिमान् उच्च-निम्न-बीम-स्विचिंग्, गतिशील-स्वागत-प्रकाशाः, उद्घाटनीय-विहङ्गम-सनरूफः, विद्युत्-टेलगेट्, वर्षा-संवेदन-रिब्लेस्-स्वचालित-वाइपर् इत्यादिभिः सह मानकरूपेण आगच्छति शरीरस्य वर्णस्य दृष्ट्या २०२५ तमे वर्षे टिग्गो ९ इत्यस्मिन् चत्वारि सामान्यानि रङ्गवर्णानि प्राप्यन्ते : पर्ल् व्हाइट्, ग्रेफाइट् ब्लैक, स्ट्रीमर सिल्वर, लावा ग्रे च तदतिरिक्तं ईंधनसंस्करणे अनन्यः युएबाई युन्शेन् रङ्गः अस्ति, तथा च सी-डीएम मॉडल् इत्यत्र काङ्गशान् इत्येतत् योजितम् अस्ति ग्रीन तथा किङ्ग्शान् युआण्डाई द्वे अनन्य लिवरी।

आन्तरिकस्य दृष्ट्या नूतनं कारं मूलतः वर्तमानस्य डिजाइनस्य अनुसरणं करोति यत् इदं 24.6-इञ्च् अल्ट्रा-स्मार्ट-सिल्क-स्मूद-स्क्रीन् तथा 8155 उच्च-कम्प्यूटिंग् चिप् इत्यनेन सुसज्जितम् अस्ति अग्रपङ्क्तौ मुख्यचालकस्य मालिशं तथा शून्यगुरुत्वाकर्षणराज्ञीयात्रीकारः ५४०° त्रि-आयामी सुपर-संवेदन-वातानुकूलन-प्रणाली, sony १४-स्पीकर-परिसर-ध्वनिः च अस्ति । अस्य फेसलिफ्टस्य अनन्तरं सम्पूर्णे २०२५ तमस्य वर्षस्य टिग्गो ९ श्रृङ्खलायां पञ्च-सीट् (२+३ शैली) सप्त-सीट् (२+३+२ शैल्या) च आसनविन्यासः प्रदत्तः अस्ति ।

शक्तिस्य दृष्ट्या २०२५ तमस्य वर्षस्य टिग्गो ९ इत्यस्य अधिकतमशक्तिः १९२किलोवाट्, अधिकतमं टोर्क् ४००n·m इति कुन्पेङ्ग् पावर २.०टी इञ्जिनं युक्तम् अस्ति । क्लच् संचरणं उच्चस्तरीयमाडलं cdc चर-निरोध-निलम्बनेन सुसज्जितं भवितुम् अर्हति ।

tiggo 9 c-dm इत्यस्य रूपं आन्तरिकं डिजाइनं च ईंधनसंस्करणेन सह सङ्गतम् अस्ति, विन्यासः च मूलतः समानः अस्ति । विद्युत् प्रणाली कुन्पेङ्ग सुपर हाइब्रिड् सी-डीएम प्रौद्योगिकीम् अङ्गीकुर्वति तथा च 1.5t हाइब्रिड्-विशिष्टेन इञ्जिनेण सुसज्जिता अस्ति यस्य अधिकतमतापदक्षता 44.5% भवति तथा च प्रति १०० किलोमीटर् केवलं ४l न्यूनतमं ईंधनस्य उपभोगः मापितः अस्ति सुपर इलेक्ट्रिक हाइब्रिड् 3dht प्रणाल्यां द्वयम् मोटरड्राइव् तथा 3 फिजिकल गियर्स् सन्ति हाइब्रिड् मोड् इत्यस्मिन् इञ्जिनं 18km/h वेगेन चालने भागं ग्रहीतुं शक्नोति । सीएलटीसी-सञ्चालनस्थितौ शुद्धविद्युत्परिधिः १०६कि.मी.पर्यन्तं भवति, व्यापकपरिधिः च २,०००कि.मी.

सुरक्षायाः दृष्ट्या टिग्गो ९ शिलाशरीरस्य डिजाइनं स्वीकुर्वति, यत्र उच्चशक्तियुक्तः इस्पातः ८५% भवति अन्ये च विन्यासाः । tiggo 9 c-dm संस्करणं guardian बैटरी सुरक्षाप्रणाल्या अपि सुसज्जितम् अस्ति, यत् वैश्विकमानकसुरक्षाकोशिकानां उपयोगं करोति, बैटरीपैकस्य जलरोधकरेटिंग् ip68 अस्ति, यत् राष्ट्रियमानकस्य 48 गुणान् सुरक्षामानकं पूरयति