समाचारं

बीजिंग-लिडो-अन्तर्राष्ट्रीय-चलच्चित्र-दूरदर्शन-सप्ताहस्य आरम्भः भवति, सप्त-शास्त्रीय-चलच्चित्राः मुक्त-वायु-प्रदर्शिताः भवन्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वु टिङ्ग्टिङ्ग्) २५ सितम्बर् दिनाङ्के सायं २०२४ तमस्य वर्षस्य बीजिंग लिडो अन्तर्राष्ट्रीयचलच्चित्रदूरदर्शनसप्ताहस्य आरम्भः अभवत् । २६ सितम्बर् तः २९ सितम्बर् पर्यन्तं प्रतिदिनं १८:०० तः २२:०० पर्यन्तं बीजिंग-लिडो-नगरे ७ क्लासिक-चलच्चित्रं मुक्तवायुः प्रदर्शयिष्यति, यत्र "एबोव् द क्लाउड्स्", "स्टॉप् एण्ड् गो", "टेन थौजन्ड् माइल्स् होम" च सन्ति
२५ सितम्बर् दिनाङ्के सायं २०२४ तमस्य वर्षस्य बीजिंग-लिडो-अन्तर्राष्ट्रीय-चलच्चित्र-दूरदर्शन-सप्ताहस्य आरम्भः अभवत् । बीजिंग न्यूजस्य संवाददाता वाङ्ग फी इत्यस्य चित्रम्
अस्मिन् वर्षे लिडो अन्तर्राष्ट्रीयचलच्चित्रदूरदर्शनसप्ताहे बीजिंगचलच्चित्रमहोत्सवस्य कृते विशेषः कार्यक्रमः योजितः अस्ति, यत्र चलच्चित्रनिर्मातारः प्रेक्षकैः सह साक्षात्कारं करिष्यन्ति, स्वस्य सृजनात्मकानुभवं च साझां करिष्यन्ति। २० सितम्बर् तः २९ सितम्बर् पर्यन्तं १६:०० तः २१:०० पर्यन्तं नागरिकाः पर्यटकाः च विश्वस्य सर्वेभ्यः स्वादिष्टानां स्वादनं कर्तुं शक्नुवन्ति तथा च लिडो-अन्तर्राष्ट्रीय-सांस्कृतिक-रचनात्मक-विपण्ये हस्तशिल्पं, क्रीडा-सामग्री, चलच्चित्र-दूरदर्शन-परिधीय-वस्तूनि इत्यादीनि क्रेतुं शक्नुवन्ति
आयोजनं चाओयांगमण्डलस्य जियांगताईमण्डलस्य लिडु अन्तर्राष्ट्रीयव्यापारमण्डले सम्पन्नम्। अगस्त २०२० तमे वर्षे लिडोव्यापारमण्डलस्य आधिकारिक उद्घाटनात् आरभ्य कला निवासस्थानं, मञ्चं, प्रतिभां च इत्यादीन् तत्त्वान् संयोजयित्वा आदानप्रदानस्य निर्माणस्य च मञ्चस्य निर्माणं कृतवती अस्ति सप्ताहः, परन्तु अन्तः व्यावसायिकनाट्यगृहाणि, प्रदर्शनीभवनानि च निर्मिताः सन्ति ।
"अस्माभिः क्षेत्रे विविधमञ्चानां समृद्धसंसाधनानाञ्च उपयोगं कृत्वा कलासंस्कृतेः एकीकरणद्वारा लिडु अन्तर्राष्ट्रीयव्यापारमण्डलं अन्तर्राष्ट्रीयकलासंस्कृतेः नूतनं स्थलचिह्नरूपेण निर्मातुं प्रतिबद्धाः स्मः .
सम्पादक बाई शुआंग
ली लिजुन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया