"द फाउंडिङ्ग् बैंक्वेट्" इति चलच्चित्रं हिट् अस्ति, यत् चीनगणराज्यस्य स्थापनायाः अनन्तरं प्रथमराज्यभोजस्य पृष्ठतः गुप्तकथां प्रकाशयति ।
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऐतिहासिकं गुप्तचरकृतिः "द फाउंडिंग् बैंक्वेट्" इति २० सितम्बर् दिनाङ्के राष्ट्रव्यापिषु सिनेमागृहेषु प्रदर्शितम् अस्ति । प्रदर्शनात् आरभ्य अस्य चलच्चित्रस्य समीक्षकाणां प्रशंसा प्राप्ता अस्ति । १९४९ तमे वर्षे चीनगणराज्यस्य स्थापनायाः अनन्तरं प्रथमराज्यभोजस्य पृष्ठभूमितः अयं चलच्चित्रः निर्मितः अस्ति, अस्य ऐतिहासिकस्य क्षणस्य पृष्ठतः गुप्तकथायाः गहनतया अन्वेषणं करोति च यदा समग्रः देशः अस्य महत्त्वपूर्णभोजनस्य सज्जतायां निमग्नः आसीत्, तदा कुओमिन्ताङ्गस्य राष्ट्रियरक्षाब्यूरो इत्यनेन गुप्तरूपेण अस्य असाधारणस्य राज्यभोजस्य विध्वंसस्य प्रयासे "विषसर्पः" इति अभियानस्य योजना कृता शान्तप्रतीतस्य पृष्ठस्य अधः अधः प्रवाहाः सन्ति । शत्रुस्य दुष्टस्य षड्यंत्रस्य सम्मुखे अस्माकं सुरक्षाविभागः कथं कुशलतया प्रतिक्रियां दत्त्वा ज्वारं परिवर्तयितुं शक्नोति?
सुनिर्मितगुप्तचरयुद्धस्य कृतित्वेन "द फाउण्डिंग् बैंक्वेट्" प्रेक्षकान् स्वस्य भव्यकथारूपरेखायाः जटिलकथापङ्क्तयः च तस्मिन् भव्ययुगे पुनः नेति, तस्य कालस्य धूलिपूर्णं ऐतिहासिकरहस्यं च उद्घाटयति चलचित्रे प्रत्येकं विवरणं स्थितिसमाधानस्य कुञ्जी भवेत्, प्रत्येकं पात्रं च अन्धकारे निगूढः प्यादा भवेत् । पूर्वं विमोचितेषु पोस्टरेषु विपक्षपक्षद्वयं गम्भीरव्यञ्जनैः मेजस्य परितः उपविशति, यथा इतिहासस्य दिशासम्बद्धं गोपनीयं चर्चां कुर्वन्ति, विपरीतरचना च शत्रुस्य अस्माकं च मध्ये मल्लयुद्धस्य, विगुप्तीकरणस्य च वातावरणं अधिकं सुदृढं करोति . विमोचिते ट्रेलरे तीव्राः तीव्राः च युद्धदृश्याः आश्चर्यजनकरूपेण मञ्चिताः सन्ति, यत्र सर्वत्र मांसं प्रहारं कुर्वन्ति, अग्निः च उड्डीयते वर्धयितुं ।
"द फाउंडिंग बैंक्वेट्" न केवलं प्रेक्षकाणां कृते साहसस्य बुद्धिस्य च युद्धं दर्शयति, अपितु चीनीयभोजनसंस्कृतेः अभिनवरूपेण तस्मिन् एकीकरणं करोति, येन कथनं अद्वितीयआकर्षणेन परिपूर्णं भवति। एकः प्रेक्षकः चलचित्रं दृष्ट्वा प्रशंसापूर्णः आसीत् : "चलचित्रस्य चीनीयभोजनसंस्कृतेः प्रस्तुतिः अतीव उत्तमः अस्ति । सामग्रीचयनात् आरभ्य पाककौशलस्य प्रदर्शनपर्यन्तं जनाः राज्यभोजस्य गम्भीरताम्, उत्तमतां च अनुभवितुं शक्नुवन्ति राज्यभोजस्य स्थापना" न केवलं पञ्चसप्ततिवर्षपूर्वस्य गौरवपूर्णस्य इतिहासस्य स्नेहपूर्णसमीक्षा, वर्तमानसांस्कृतिकविश्वासस्य च दृढव्यञ्जना। यथा प्रेक्षकाः अवदन् - "एतत् न केवलं ऐतिहासिकपक्षं द्रष्टुं शक्नोति, अपितु संस्कृतिस्य शक्तिं अनुभवितुं शक्नोति।"एतत् प्रत्येकं चीनीजनं कालस्य ज्वारस्य मध्ये स्वस्य मौलिकं अभिप्रायं न विस्मर्तुं, तथा च निर्वाहयितुं प्रेरयति तेषां गहनभावनाः, मातृभूमिस्य प्रति आदरः च उत्तमजीवनस्य अविरामः अन्वेषणः।
"द फाउंडिंग बैंक्वेट्" इति चलच्चित्रस्य निर्माणं बीजिंग झोङ्गमिंग चलच्चित्रं दूरदर्शनसंस्कृति मीडिया कं, लिमिटेड् द्वारा कृतम् अस्ति, संयुक्तरूपेण बीजिंग जुझियुआन संस्कृति मीडिया कं, लिमिटेड् द्वारा निर्मितम्, बीजिंग झोंगमिंग चलच्चित्र तथा दूरदर्शन संस्कृति मीडिया कं, लिमिटेड द्वारा वितरितम्। , तथा च huaxia film distribution co., ltd. द्वारा संयुक्तरूपेण वितरितं, सम्प्रति च अधुना राष्ट्रव्यापिरूपेण सिनेमागृहेषु अस्ति ।
(कार्यकर्ता दैनिक ग्राहक संवाददाता चेन् जुन्यु)