बीजिंग-नगरे पुरातनभवनेषु कुलम् ४,२६३ लिफ्ट्-स्थानानि स्थापितानि सन्ति, येन प्रायः ५०,००० गृहेषु लाभः भवति ।
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के नगरपालिकादलसमितेः प्रचारविभागेन नगरसर्वकारस्य सूचनाकार्यालयेन च विकासस्य उपलब्धीनां परिचयार्थं "चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे स्वागतम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता बीजिंगस्य वृद्धावस्थायाः उपक्रमानाम्। पार्टी नेतृत्वसमूहस्य सदस्यः, बीजिंग नगरपालिका आवासः नगरीय-ग्रामीण-विकास-आयोगस्य उपनिदेशकः च हे जिंगताओ इत्यनेन परिचयः कृतः यत्,वृद्धानां कृते "यात्रायाः कठिनतायाः" "गृहं प्रत्यागमनस्य कठिनतायाः" च समाधानार्थं बीजिंग-नगरेण पुरातनभवनेषु लिफ्ट्-स्थापनं कृतम् अस्ति । अस्मिन् वर्षे अगस्तमासस्य अन्ते यावत् नगरे कुलम् ४,२६३ लिफ्ट्-स्थानानि स्थापितानि, येन प्रायः ५०,००० निवासिनः लाभान्विताः ।
सः जिंगताओ इत्यनेन परिचयः कृतः यत् यद्यपि नगरं पुरातनसमुदायस्य नवीनीकरणस्य ठोसरूपेण प्रचारं कुर्वन् अस्ति तथापि स्थानीयपरिस्थित्यानुसारं समुदायानाम् वृद्धावस्था-अनुकूलं नवीनीकरणं अपि करिष्यति तथा च युगपत् वृद्धानां विकलाङ्गानाञ्च "तत्कालीन-कठिन-चिन्तन-" समस्यानां समाधानं करिष्यति | , तथा जनानां लाभ-सुख-सुरक्षा-बोधं निरन्तरं वर्धयन्ति।अस्मिन् वर्षे अगस्तमासपर्यन्तं १०६० पुरातननगरपालिकानिवासक्षेत्राणि वृद्धावस्थायाः अनुकूलानि इति नवीनीकरणं कृतम् अस्ति, ६०० तः अधिकाः परियोजनाः निर्माणाधीनाः सन्ति, येन प्रायः १५ लक्षं वृद्धजनाः लाभान्विताः सन्ति यूनिट्-प्रवेश-निर्गमयोः बाधा-रहित-सुविधाभिः सह प्रायः १३,००० यूनिट्-निर्माणं कृतम् अस्ति तथा च आवासीय-फुटपाथ-सानुषु सामाजिक-राजधानी २० तः अधिकानां सामुदायिक-सुविधा-सेवा-सुविधानां निर्माणे निवेशं कृतवती अस्ति
वृद्धानां कृते "यात्रायाः कठिनता" "गृहं प्रत्यागन्तुं कठिनता" च केन्द्रीकृत्य, नगरेण वर्षाणां अन्वेषणस्य, अभ्यासस्य, सारांशस्य, परिष्कारस्य च अनन्तरं "बीजिंग-अनुभवस्य" समुच्चयः कृतः " लिफ्टस्थापने निर्मितं यत् प्रतिकृतिं कृत्वा प्रचारं कर्तुं शक्यते।" नगरपालिका आवास-नगर-ग्रामीण-विकास-समित्या अपि स्वस्य कार्य-पद्धतिषु नवीनता कृता, प्रस्तावः च यत् "एकः गृहे आवेदनं कृत्वा एव एतत् आरभ्यते, अनुपातः प्राप्ते सति पुष्टिः भविष्यति, सहमतिः प्राप्ते सति निर्माणं आरभ्यते" इतिअधिकपुराणभवनेषु "सर्वसज्जास्थापनं कर्तुं शक्यते" इति साक्षात्कारं अधिकं प्रवर्धयितुं नगरपालिका आवासः तथा नगरीय-ग्रामीणविकाससमित्या "अतिरिक्तसीढीमानचित्रम्" सेवामञ्चस्य अपि आरम्भः कृतःअस्मिन् वर्षे अगस्तमासस्य अन्ते यावत् अस्मिन् नगरे कुलम् ४,२६३ लिफ्ट्-स्थानानि स्थापितानि, येन प्रायः ५०,००० निवासिनः लाभान्विताः ।
अस्मिन् वर्षे पुरातनसमुदायेषु लिफ्टस्थापनम् इत्यादीनां समस्यानां समाधानं, बाधारहितवातावरणानां निर्माणं सुदृढीकरणं च, आयुः-अनुकूलसुविधानां च सुदृढीकरणं इत्यादीनां सामग्रीनां बीजिंगनगरपालिकसरकारकार्यप्रतिवेदने समाविष्टम् आसीत् "अग्रे चरणे वयं प्रासंगिकनगरविभागैः सह अस्य कार्यस्य प्रचारं निरन्तरं करिष्यामः, नगरस्य पुरातनसमुदायस्य वृद्धावस्थायाः उपयुक्ततायाः बाधारहितस्तरस्य च निरन्तरं सुधारं करिष्यामः, अधिकवृद्धानां जनानां कृते सुरक्षितं, सुविधाजनकं, आरामदायकं च जीवनवातावरणं प्रदास्यामः। सः जिंगताओ अवदत्।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : वाङ्ग किपेङ्ग