2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनप्रतिभूतिनियामकआयोगेन अद्यैव "सूचीकृतकम्पनीनां एम एण्ड ए तथा पुनर्गठनविपण्यस्य सुधारस्य गहनीकरणस्य विषये रायाः" जारीकृताः, सूचीबद्धकम्पनयः च सकारात्मकप्रतिक्रियां दत्तवन्तः
२५ सितम्बर् दिनाङ्के सायं किन्चुआन् वुलियन् (६८८५२८) तथा फुलेड् (३०१२९७) इत्येतौ "द्वौ नवीनता" क्षेत्रेषु सूचीकृतौ कम्पनौ औद्योगिकशृङ्खलायाः अपस्ट्रीम तथा डाउनस्ट्रीम सम्पत्तिषु प्रमुखं सम्पत्तिपुनर्गठनं योजनां कुर्वन्ति इति घोषितवन्तौ them, fuled was planning परिवर्तनीयनिगमबाण्ड् इत्यादीनां नूतनानां भुगतानसाधनानाम् उपयोगं कुर्वन्तु।
विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य एकः कम्पनी किन्चुआन्-वुलियन्-इत्यनेन 25 सितम्बर-दिनाङ्कस्य सायं घोषणा कृता यत् कम्पनी प्रमुख-सम्पत्त्याः पुनर्गठनस्य योजनां कुर्वती अस्ति तथा च चेङ्गडु-पिवट्-प्रौद्योगिकी-कम्पनी-लिमिटेड् (उल्लिखितस्य) इत्यस्य 60% इक्विटी-अधिग्रहणस्य योजनां करोति as "puvot").
इदं लेनदेनं अद्यापि योजनायाः चरणे अस्ति किञ्चुआन् iot इत्यस्य प्रारम्भिकगणनानुसारं एषः लेनदेनः प्रमुखं सम्पत्तिपुनर्गठनं भविष्यति इति अपेक्षा अस्ति।
२०११ तमे वर्षे स्थापिता पिवट् इति कम्पनी अस्ति यस्याः व्यावसायिकमूलभूतं नूतनं डिजिटलमूलसंरचना अस्ति । qinchuan iot इत्यस्य व्यावसायिकव्याप्तेः स्मार्टसिटी iot टर्मिनल् उत्पादाः (स्मार्ट् गैसः, स्मार्ट वाटरः) अन्ये औद्योगिक iot क्षेत्राणि च सन्ति किन्चुआन् वुलियन् इत्यनेन उक्तं यत् औद्योगिकशृङ्खलायाः उपरिभागे सहकार्यं सहकार्यं च सुदृढं कृत्वा नूतनव्यापाराणां विकासं त्वरयति तथा च कम्पनीयाः विपण्यप्रतिस्पर्धां वर्धयति।
संयोगवशं जीईएम-कम्पनी फुलरटन-कम्पनी अपि २५ सितम्बर्-दिनाङ्के सायंकाले घोषितवती यत् सा एकस्य प्रमुखस्य आयोजनस्य योजनां कुर्वती अस्ति, यत् प्रमुखं सम्पत्तिपुनर्गठनं भविष्यति इति अपेक्षा अस्ति
अवगम्यते यत् फुलेड् आरएमबी साधारणशेयर, परिवर्तनीयनिगमबाण्ड्, नकदं (यदि अस्ति) च निर्गत्य अप्रत्यक्षनियंत्रकशेयरधारकस्य ferrotec समूहस्य अर्धचालकउद्योगसम्बद्धसम्पत्त्याः अधिग्रहणस्य योजनां कुर्वन् अस्ति। फुलेड् मुख्यतया पैन-अर्धचालकक्षेत्रे उपकरणानां सटीकसफाईसेवासु संलग्नः अस्ति, तथा च सम्बन्धितव्यापाराणां अर्धचालक-उद्योगेन सह अपस्ट्रीम-डाउनस्ट्रीम-सम्बन्धः अपि अस्ति
द्वयोः कम्पनयोः प्रमुखसम्पत्त्याः पुनर्गठनस्य प्रकटीकरणात् केवलं एकदिनपूर्वं चीनप्रतिभूतिनियामकआयोगेन "सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यसुधारस्य गभीरीकरणस्य रायाः" ("मताः" इति उच्यन्ते), यस्य उद्देश्यं तस्य पालनम् अकरोत् विपण्य-उन्मुखं दिशां च पूंजी-प्रयोगं च उत्तमरीत्या निगम-विलयेषु, अधिग्रहणेषु, पुनर्गठनेषु च विपण्यस्य मुख्य-चैनल-भूमिका।
"मताः" महत्त्वपूर्णसुधारदिशासु अन्यतमरूपेण नूतनगुणवत्तायुक्तस्य उत्पादकतायां सूचीकृतकम्पनीनां परिवर्तनस्य उन्नयनस्य च समर्थनं करिष्यन्ति। चीन-प्रतिभूति-नियामक-आयोगेन उक्तं यत् सः सामरिक-उदयमान-उद्योगानाम्, भविष्य-उद्योगानाम् च परितः विलय-अधिग्रहण-पुनर्गठनयोः सूचीकृत-कम्पनीनां सक्रियरूपेण समर्थनं करिष्यति, यत्र परिवर्तनं उन्नयनं च इत्यादीनां लक्ष्याणां आधारेण पार-उद्योग-विलयनं अधिग्रहणं च, अलाभकारी-सम्पत्तयः, ये श्रृङ्खलाः सुदृढाः कर्तुं साहाय्यं कर्तुं शक्नुवन्ति | तथा च प्रमुखप्रौद्योगिकीस्तरयोः सुधारः, तथा च उद्योगशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-सम्पत्त्याः अधिग्रहणाय "द्वयोः नवीनता"-क्षेत्रे कम्पनीनां समर्थनं, नूतन-उत्पादकता-दिशि एकत्रितुं अधिक-संसाधन-तत्त्वानां मार्गदर्शनं करोति
तदतिरिक्तं फुलरटनः परिवर्तनीयनिगमबन्धननिर्गमनस्य भुक्तिविधिं प्रवर्तयितुं योजनां करोति, यत् सुधारदिशासु अपि अन्यतमम् अस्ति । "मतेषु" उक्तं यत् चीनप्रतिभूतिनियामकआयोगः सूचीकृतकम्पनीनां समर्थनं करिष्यति यत् ते किस्तेषु शेयर् तथा परिवर्तनीयबाण्ड् इत्यादीन् भुगतानसाधनं निर्गन्तुं, लेनदेनविचारं किस्तेषु भुङ्क्ते, लेनदेनस्य लचीलतां पूंजीञ्च सुधारयितुम् लेनदेनव्यवस्थानुसारं किस्तेषु समर्थनवित्तपोषणं प्रदास्यति उपयोगदक्षता।
अस्मिन् विषये चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् इत्यनेन तस्मिन् दिने राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने व्याख्यातं यत् निगमविलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनं कृत्वा संसाधनानाम् प्रभावीविनियोगं अधिकं प्रवर्धयितुं बहु महत्त्वपूर्णं कार्यम् अस्ति पूंजीविपणनम् । विशेषतः वर्तमानस्य त्वरितवैश्विक औद्योगिकपरिवर्तनस्य सन्दर्भे तथा च मम देशस्य आर्थिकसंरचनायाः त्वरितरूपान्तरणस्य उन्नयनस्य च सन्दर्भे औद्योगिकैकीकरणे सहायतार्थं गुणवत्तां कार्यक्षमतां च सुधारयितुम् निगमविलयस्य अधिग्रहणस्य च पुनर्गठनस्य च प्रमुखभूमिकां निर्वहणं तात्कालिकम् अस्ति।
आँकडानुसारं अस्मिन् वर्षे मेमासात् आरभ्य प्रायः ५० प्रमुखाः पुनर्गठनप्रकरणाः विपण्यां प्रकटिताः, विपण्यप्रतिक्रिया च तुल्यकालिकरूपेण सकारात्मका अभवत् तेषु पुयुआन् फाइन टेक्नोलॉजी इत्यनेन नैशु इलेक्ट्रॉनिक्स इत्यस्य इक्विटी इत्यस्य ६७.७४% भागं क्रेतुं शेयर्स् जारीकृताः, लेनदेनस्य आवेदनस्य स्वीकारात् चीनप्रतिभूति नियामकआयोगेन पञ्जीकरणस्य अनुमोदनपर्यन्तं केवलं मासद्वयं यावत् समयः अभवत् अष्टौ उपायाः", एषा सूचीकृतकम्पनीद्वारा पञ्जीकृता प्रथमा विलय-अधिग्रहण-पुनर्गठन-परियोजना आसीत्, अस्मिन् वर्षे विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डले पञ्जीकृता प्रथमा विलय-अधिग्रहण-पुनर्गठन-परियोजना अपि आसीत्
वू किङ्ग् इत्यनेन उक्तं यत् नियमानाम् अग्रे पालनं कुर्वन् चीनप्रतिभूतिनियामकआयोगः बाजारकानूनानां, आर्थिककायदानानां, नवीनताकानूनानां च सम्मानं करिष्यति, तथा च पुनर्गठनमूल्यांकन, कार्यप्रदर्शनप्रतिबद्धता, क्षैतिजप्रतिस्पर्धा, तथा च इत्यादीनां विषयाणां कृते वास्तविकशर्तानाम् आधारेण सहिष्णुतां अधिकं वर्धयिष्यति related transactions to better संसाधनविनियोगस्य अनुकूलनार्थं विपण्यस्य भूमिकां निर्वहन्तु।