समाचारं

new deal इत्यस्य स्वागतम्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एकः बैंकः, एकः ब्यूरो, एकः सभा" संयुक्तरूपेण अनुकूलनीतिः प्रकाशितस्य अनन्तरं ए-शेयराः द्वौ व्यापारदिनौ यावत् क्रमशः वर्धिताः । २५ सितम्बर् दिनाङ्के व्यापारस्य समाप्तेः समये शङ्घाई समग्रसूचकाङ्कः १.१६% वर्धितः, एकदा सत्रस्य कालखण्डे २,९००-बिन्दु-अङ्कं अतिक्रान्तवान्;
इकोनॉमिक हेराल्ड्-पत्रिकायाः ​​एकः संवाददाता अवलोकितवान् यत् विगतदिनद्वये जीईएम-सूचकाङ्कः ७% अधिकं वर्धितः, येन नगरद्वये लाभस्य अग्रणी अभवत् । विपण्यां बृहत् वित्तीयक्षेत्रं निरन्तरं सुदृढं भवति, विविधवित्तं, प्रतिभूतिसंस्थाः, बीमा, बैंकक्षेत्राणि च सर्वे तीव्ररूपेण वर्धन्ते, इस्पात, मीडिया, मनोरञ्जनम्, पर्यटनम् इत्यादीनि क्षेत्राणि अपि सकारात्मकं प्रदर्शनं दर्शयन्ति
शाण्डोङ्गक्षेत्रे विगतव्यापारदिनद्वये ३०१ स्टॉक्स् वर्धिताः, येन ९८% भागः अभवत् । तेषु ११३ शाण्डोङ्ग-समूहेषु ५% अधिकं वृद्धिः अभवत्, तथा च वाल्टर डायन् (०००९१५.एसजेड्), लक्सिन् वेञ्चर् कैपिटल (६००७८३.एसएच), झोङ्गजी इनोलाइट् (३००३०८.एसजेड्) इत्यादीनां ९ स्टॉक्स् १०% अधिकं वृद्धिः अभवत् उद्योगस्य दृष्ट्या औषध-वित्तीय-नवीन-ऊर्जा-क्षेत्रेषु शाण्डोङ्ग-समूहेषु विगतदिनद्वये बकाया-प्रदर्शनं कृतम् अस्ति । sz) ८% अधिकं वर्धितः अस्ति ।
ब्लू-चिप् स्टॉक्स् स्पष्टतया निधिभिः अनुकूलाः सन्ति वाल्टरः चतुर्णां मासानां यावत् क्रमशः पतति। कम्पनीयाः प्रदर्शनं स्थिरं वर्तते, सामाजिकसुरक्षाकोषः अद्यापि द्वितीयत्रिमासिकस्य अन्ते शीर्षदशसञ्चारितभागधारकेषु अस्ति झेशाङ्ग सिक्योरिटीज फार्मास्युटिकल्स इत्यस्य मुख्यविश्लेषकः सन जियानः अवदत् यत् कम्पनी वर्षस्य प्रथमार्धे ३३२ मिलियन युआन् इत्यस्य भागधारकाणां कृते शुद्धलाभं प्राप्तवती, यत् वर्षे वर्षे ३.१२% वृद्धिः अभवत् बून्दाः मार्केट्-नेतृत्वेन स्वस्य स्थानं निरन्तरं निर्वाहयन्ति स्म, तस्य द्वितीय-पङ्क्ति-उत्पादाः च इन्टेट्रा, डायन-कैल्शियम-आदिषु अपि महत्त्वपूर्ण-वृद्धि-परिणामान् प्राप्तवन्तः, भविष्ये वयं एतेषां उत्पादानाम् कृते चैनलानां विस्तारस्य विषये आशावादीः स्मः |. प्रवेशदरेषु निरन्तरं वृद्धिः, तथा च उत्पादमात्रिकायाः ​​निरन्तरं समृद्धिः, यत् २०२४ तः २०२६ पर्यन्तं निरन्तरं राजस्ववृद्धिं चालयिष्यति
सूचना अस्ति यत् २४ तमे दिनाङ्के चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः, राज्यवित्तीयनिरीक्षणप्रशासनस्य निदेशकः ली युन्जे, चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् च कृते वित्तीयसमर्थनस्य प्रासंगिकस्थितिं प्रवर्तयन्ति स्म राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने उच्चगुणवत्तायुक्तः आर्थिकविकासः, तथा च पूंजीबाजारे व्यापकरूपेण गभीरताम् अयच्छत् of incremental policies इति सभायां घोषिताः, येषु पूंजीबाजारस्य विकासाय समर्थनार्थं कोषस्य आपूर्तिः, प्रणालीसुधारः च इत्यादयः विविधाः पक्षाः समाविष्टाः आसन्
ज्ञातव्यं यत् पान गोङ्गशेङ्ग् इत्यनेन पत्रकारसम्मेलने दर्शितं यत् प्रथमवारं केन्द्रीयबैङ्केन पूंजीबाजारस्य समर्थनार्थं संरचनात्मकमौद्रिकनीतिसाधनं निर्मितम्। अस्मिन् संरचनात्मके मौद्रिकनीतिसाधने द्वौ द्रव्यौ समाविष्टौ स्तः एकं भवति यत् शेयरबजारस्य स्थिरविकासस्य समर्थनार्थं नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणं, प्रतिभूतीनां, निधिनां, बीमाकम्पनीनां च कृते स्वैपसुविधानां निर्माणं, योग्यप्रतिभूतीनां, निधिनां, बीमाकम्पनीनां च माध्यमेन समर्थनं करणीयम् asset pledges.
द्वितीयं तु स्टॉकपुनर्क्रयणार्थं विशेषपुनर्ऋणनिर्माणं तथा च होल्डिङ्ग् वर्धयितुं सूचीकृतकम्पनीभ्यः प्रमुखशेयरधारकेभ्यः च पुनर्क्रयणसमर्थनार्थं स्टॉकधारणावर्धनार्थं च ऋणं प्रदातुं बैंकान् मार्गदर्शनं कर्तुं। केन्द्रीयबैङ्कः बङ्केभ्यः पुनः ऋणं निर्गच्छति, यत्र १००% वित्तीयसमर्थनानुपातः १.७५% पुनर्ऋणव्याजदरः च ग्राहकेभ्यः वाणिज्यिकबैङ्कानां प्रारम्भिकऋणराशिः ३०० अरब युआन् भवति, यस्याः विस्तारः भविष्ये कर्तुं शक्यते उपयोगस्थित्यानुसारम्।
"संस्थागतव्यवस्थानां दृष्ट्या एतत् साधनं सूचीकृतकम्पनीनां प्रमुखभागधारकाणां च सूचीकृतकम्पनीनां स्टॉकानां पुनर्क्रयणार्थं, स्वस्य धारणानां वर्धनार्थं च २.२५% अति-निम्नव्याजदरेण बङ्केभ्यः ऋणं ग्रहीतुं शक्नोति। अल्पकालीनरूपेण, एतत् प्रदातुं साहाय्यं करिष्यति शेयरबजारस्य कृते वृद्धिशीलनिधिः भवति तथा च शेयरबजारस्य अपेक्षाः व्यापारभावना च वर्धयन्ति।" हुआचुआङ्ग सिक्योरिटीजस्य स्थिर-आय-विश्लेषकः जी लिङ्घाओ इत्यनेन उक्तं यत् संरचनात्मकमौद्रिकनीतिसाधनद्वयेन मौद्रिकनीतेः कृते नूतनाः विचाराः उद्घाटिताः, येन पर्याप्तनीतिः अवशिष्टा अस्ति भविष्ये अधिकनिवेशार्थं स्थानं।
तदतिरिक्तं वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनेन उक्तं यत् इक्विटीबाजारस्य समर्थनार्थं अधिकमध्यमदीर्घकालीननिधिमार्गदर्शनार्थं नूतनानि नीतयः प्रवर्तयिष्यति। वू किङ्ग्जे इत्यनेन प्रकटितं यत् चीनप्रतिभूतिनियामकआयोगेन अन्यैः प्रासंगिकविभागैः च "बाजारे प्रवेशार्थं मध्यमदीर्घकालीननिधिं प्रवर्तयितुं मार्गदर्शकमतानि" निर्मिताः, ये निकटभविष्यत्काले जारीकृताः भविष्यन्ति मध्यम-दीर्घकालीननिधिनां विपण्यां प्रवेशः, "अधिकं धनं दीर्घकालीनपुञ्जं च प्राप्तुं" केन्द्रीकृत्य "दीर्घकालीनधनस्य उत्तमप्रतिफलस्य च" लक्ष्यं मध्यमदीर्घकालीननिधियोः प्रवेशं अधिकं प्रवर्धयिष्यति विपणः ।
(लोकप्रिय समाचार·आर्थिक हेराल्ड रिपोर्टर शि चाओ)
प्रतिवेदन/प्रतिक्रिया