समाचारं

चीननिर्माणबैङ्कः - व्यक्तिगतसुवर्णसञ्चयव्यापारस्य नियमितसञ्चयस्य प्रारम्भिकराशिः वर्धिता भविष्यति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china economic net] इत्यस्मात् पुनरुत्पादितः अस्ति;
२५ दिनाङ्के चीन-निर्माण-बैङ्केन घोषणा कृता यत् २७ दिनाङ्के ९:१० वादनात् २०१८.चीननिर्माणबैङ्कस्य व्यक्तिगतसुवर्णसञ्चयव्यापारस्य नियमितसञ्चयस्य आरम्भबिन्दुः (औसतदैनिकसञ्चयः वैकल्पिकदैनिकसञ्चयः च समाविष्टः) ६०० युआनतः ७०० युआनपर्यन्तं वर्धितः अस्ति. समायोजनात् पूर्वं सफलतया स्थापिताः नियमितसञ्चययोजनाः निरन्तरं निष्पादिताः भविष्यन्ति, तेषां प्रभावः न भविष्यति ।
तस्मिन् एव दिने .चीननिर्माणबैङ्केन बहुमूल्यधातुव्यापारव्यापारस्य कृते हाले एव विपण्यजोखिमचेतावनीविषये घोषणा जारीकृता यत् -अधुना देशे विदेशे च बहुमूल्यधातुनां मूल्यस्य उतार-चढावः तीव्रः अभवत्, विपण्यजोखिमः च वर्धितः । कृपया व्यक्तिगतसुवर्णसञ्चयस्य अन्येषां च बहुमूल्यधातुव्यापारव्यापाराणां विषये स्वस्य जोखिमनिवारणजागरूकतां वर्धयन्तु, स्थितिं यथोचितरूपेण नियन्त्रयन्तु, समये एव स्थितिषु मार्जिनशेषेषु च परिवर्तनं प्रति ध्यानं ददतु, तर्कसंगतरूपेण निवेशं कुर्वन्तु च।
सुवर्णसञ्चयस्य अर्थः अस्ति यत् निवेशकाः वाणिज्यिकबैङ्के विशेषं खातं उद्घाट्य नियतभारस्य अथवा नियतराशिनानुसारं सुवर्णस्य उत्पादानाम् क्रयणं कुर्वन्ति परिपक्वतायाः अनन्तरं सञ्चितं सुवर्णं सामान्यतया भौतिकसुवर्णे परिवर्तयितुं वा मोचनं, स्थानान्तरणं, प्रतिज्ञापत्रं इत्यादीनि कार्याणि कर्तुं शक्यन्ते, तथा च सुवर्णनियतनिवेशस्य उन्नतसंस्करणरूपेण गण्यते । बैंक् आफ् चाइना रिसर्च इन्स्टिट्यूट् इत्यस्य शोधकर्त्ता वु दान इत्यनेन उक्तं यत् सञ्चयसुवर्णं सुवर्णे निवेशार्थं वित्तीयं उत्पादं भवति। यथा, अस्य व्यापारिकस्य उत्पादस्य १० ग्रामस्य वास्तविकसमयस्य सुवर्णस्य मूल्यस्य क्रयणं परिपक्वतायाः अनन्तरं १० ग्रामस्य भौतिकसुवर्णस्य क्रयणस्य बराबरम् अस्ति, भवान् प्रीमियम-आयं प्राप्तुं विक्रेतुं शक्नोति, अथवा भौतिक-सुवर्णेन सह विनिमयं कर्तुं शक्नोति
उद्योगस्य अन्तःस्थजनाः स्मारयन्ति यत् सुवर्णसञ्चयः गारण्टीकृतलाभः नास्ति । अपरपक्षे सञ्चितसुवर्णस्य मोचन उद्धरणं प्रायः बैंकेन स्वविवेकेन निर्धारितं भवति, मोचनपरिसमापनमूल्यं च प्रायः भौतिकसुवर्णशलाकानां मूल्यात् न्यूनं भवति
सुवर्णस्य आभूषणं ७७० युआन्/ग्रामात् अधिकं भवति!
नेटिजनः इतिहासस्य साक्षी
फेडरल् रिजर्वस्य अप्रत्याशितव्याजदरे कटौती इत्यादिभिः कारकैः प्रभावितः अन्तर्राष्ट्रीयसुवर्णस्य मूल्येषु अल्पकालीनरूपेण पुनः महती वृद्धिः अभवत् २५ तमे दिनाङ्के स्पॉट्-गोल्ड् प्रति औंसं २६६५ अमेरिकी-डॉलर्-अधिकं वर्धमानं, अपरं अभिलेखं उच्चतमं कृत्वा अस्मिन् वर्षे २९% वर्धितम् ।
२५ तमे दिनाङ्के चाउ साङ्ग साङ्गस्य शुद्धसुवर्णस्य आभूषणस्य उद्धृतं ७७८ युआन्/ग्रामः अभवत्, यत् कालस्य ७७० युआन्/ग्रामस्य मूल्यात् ८ युआन् अधिकम् अस्ति, यत् लाओ मियाओ इत्यस्य शुद्धसुवर्णस्य आभूषणस्य उद्धृतं ७७५ युआन्/ग्रामः अभवत्, चाउ ताई फूक इत्यस्य आभूषणस्य उद्धरणं च अभवत् ७७३ युआन/ग्राम ।२४ तमे दिनाङ्के चाउ ताई फूक् इत्यस्य सुवर्णस्य मूल्यं ७६७ युआन्/ग्राम, चाउ साङ्ग साङ्ग इत्यस्य सुवर्णस्य मूल्यं ७७० युआन्/ग्राम, लाओ फेङ्गक्सियाङ्ग इत्यस्य सुवर्णस्य मूल्यं ७६८ युआन्/जी आसीत् ।
सुवर्णस्य उच्चमूल्यस्य विषये नेटिजनाः टिप्पणीं कृतवन्तः यत् "न शक्नोति", "त्यागं कृतवान्", "सुवर्णस्य मूल्यस्य समर्थनं कः करोति" "वयं सर्वे इतिहासस्य साक्षिणः स्मः"!
अन्तर्राष्ट्रीयसुवर्णमूल्यानां निरन्तरवृद्धेः सम्मुखे प्रमुखब्राण्ड्-विक्रय-रणनीतिषु बहु भिन्नता अभवत् । केचन माध्यमाः अफलाइन-रूपेण गत्वा ज्ञातवन्तः यत् चाउ ताई-साङ्ग-चाइना-गोल्ड्-इत्यनेन प्रतिनिधित्वं कृत्वा बहवः ब्राण्ड्-प्रचार-प्रयत्नाः प्रबलाः सन्ति । परन्तु कैबाई, लाओ मियाओ, चाउ ताई फूक् इत्यादीनां ब्राण्ड्-समूहानां समग्ररूपेण छूट-क्रियाकलापाः तुल्यकालिकरूपेण सीमिताः सन्ति, एतेषु केषुचित् ब्राण्ड्-मध्ये किमपि छूटं नास्ति
प्रतिवेदन/प्रतिक्रिया