समाचारं

अमेरिकीमाध्यमाः : मध्यपूर्वे मिशनस्य समये अमेरिकी नौसेनायाः आपूर्तिजहाजः क्षतिग्रस्तः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् २५.अमेरिकीयमाध्यमानां समाचारानुसारं २४ तमे स्थानीयसमये मध्यपूर्वे कार्यं कुर्वन्तं अमेरिकीनौसेनायाः आपूर्तिजहाजं जहाजे ईंधनं पूरयित्वा क्षतिग्रस्तं जातम्।विशिष्टस्थितेः अन्वेषणं प्रचलति।
चित्रस्रोतः : एपी प्रतिवेदनस्य स्क्रीनशॉट्
एसोसिएटेड् प्रेस इत्यस्य अनुसारं अमेरिकी-अधिकारिणः अवदन् यत् अमेरिकी-नौसेनायाः आपूर्ति-जहाजः "बिग् हॉर्न्" इति "अब्राहम लिङ्कन्" इति विमानवाहक-प्रहार-समूहस्य आपूर्तिं कृत्वा क्षतिग्रस्तम् अभवत् अधिकारी क्षतिस्थानं विस्तरेण वक्तुं अनागतवान् किन्तु जहाजात् तैलस्य लीकस्य लक्षणं नास्ति इति अवदत्।
अमेरिकी-नौसेनायाः अधिकारिणां उद्धृत्य सीएनएन-पत्रिकायाः ​​अनुसारं "बिग् हॉर्न्" इत्यस्य सर्वे चालकदलस्य सदस्याः सुरक्षिताः सन्ति । सम्प्रति क्षतिविषये अग्रे अन्वेषणार्थं, मरम्मतार्थं च जहाजं समीपस्थं बन्दरगाहं प्रति वाह्यते ।
समाचारानुसारं "बृहत्शृङ्गः" परिनियोजनकाले नौसैनिकजहाजानां कृते इन्धनं प्रदातुं शक्नोति । यूएसएस अब्राहम लिङ्कन् परमाणुशक्तियुक्तं विमानवाहकं पोतं अस्ति, तस्य ईंधनस्य आवश्यकता नास्ति, परन्तु हड़तालसमूहे अन्येषां जहाजानां, वाहके विमानस्य च विदेशेषु दीर्घकालीननियोजनाय जीवाश्म-इन्धनेन पुनः पूरणस्य आवश्यकता वर्तते
एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् अमेरिकीसैन्येन ५ सितम्बर् दिनाङ्के प्रकाशितेन तस्मिन् चित्रे दर्शितं यत् यूएसएस अब्राहम लिङ्कन् इत्यनेन यूएसएस बिग् हॉर्न् इत्यस्मात् आपूर्तिः प्राप्यते इति अन्यः फोटो ११ सितम्बर् दिनाङ्के दर्शयति यत्, द बिग् हॉर्न् अब्राहम लिङ्कन् इत्यनेन सह गस्तीं कुर्वन् आसीत्
सीएनएन-संस्थायाः नौसेना-अधिकारिणः उद्धृत्य उक्तं यत् "बिग् हॉर्न्" इति क्षेत्रे एकमात्रं अमेरिकी-आपूर्ति-जहाजम् अस्ति । दुर्घटनायाः अनन्तरं "अब्राहम लिङ्कन्" विमानवाहकप्रहारसमूहस्य बन्दरगाहे ईंधनं पूरयितुं पुनः आपूर्तिं च कर्तुं आवश्यकता भवितुम् अर्हति ।
प्रतिवेदन/प्रतिक्रिया