समाचारं

इतिहासे प्रथमवारं ! हिजबुल-सङ्घस्य क्षेपणास्त्रैः तेल अवीव-नगरे प्रहारः अभवत्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स्-प्रेस् इत्यस्य २५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल्-सैन्येन २५ दिनाङ्के उक्तं यत् हिज्बुल-सङ्घस्य प्रक्षेपितं क्षेपणास्त्रं "इतिहासस्य प्रथमवारं" तेल अवीव-क्षेत्रं प्राप्तम् परन्तु इजरायल-सेनायाः अवरुद्धम्
प्रतिवेदनानुसारं इजरायलस्य सैन्यप्रवक्ता उक्तवान् यत् तेल अवीवं प्रति भूपृष्ठतः भूपृष्ठं प्रति क्षेपणास्त्रप्रक्षेपणं हिजबुलस्य अग्निशक्तेः "वर्धनम्" इति।
इजरायलसैन्येन दक्षिणलेबनानदेशे क्षेपणास्त्रप्रक्षेपकान् आहतम् इति उक्तम्।
इजरायलस्य युद्धविमानानि अपि लेबनानदेशे हिजबुल-लक्ष्याणां श्रृङ्खलां प्रहारितवन्तः ।
रूसी उपग्रहसमाचारसंस्थायाः अनुसारं लेबनानदेशस्य हिजबुल-सङ्घः अवदत् यत् ते तेल अवीव-नगरस्य समीपे इजरायल-गुप्तचर-संस्थायाः "मोसाद्"-कमाण्ड-पोस्ट्-इत्यत्र क्षेपणास्त्रं प्रक्षेपितवन्तः, यत् कमाण्ड्-पोस्ट्-संस्थायाः अनेके हिजबुल-नेतृणां वधस्य, लेबनान-पेजर-विस्फोटस्य च उत्तरदायी इति उक्तम् .घटनायाः उत्तरदायी।
हिजबुल-सङ्घः सामाजिक-मञ्चेषु एकं वक्तव्यं प्रकाशितवान् यत् - "लेबनान-प्रतिरोध-आन्दोलनेन तेल अवीव-नगरस्य बहिः स्थिते 'मोसाद्'-कमाण्ड-पोस्ट्-इत्यत्र २५ सितम्बर्-दिनाङ्के प्रातः ६:३० वादने "कदर"-१-क्षेपणास्त्रं प्रक्षेपितम् । कमाण्ड्-पोस्ट् उत्तरदायी... हिजबुल-नेतृत्वस्य सदस्यानां वधः, पेजर-वाकी-टॉकी-बम्ब-प्रहारः” इति ।
लेबनान-माध्यमानां समाचारानुसारं हिजबुल-सङ्घः प्रथमवारं "कद्र"-१ दीर्घदूरपर्यन्तं बैलिस्टिक-क्षेपणास्त्रस्य उपयोगेन आक्रमणं कृतवान् ।
रायटर्-पत्रिकायाः ​​समाचारः २५ तमे दिनाङ्के अभवत् यत् लेबनान-देशस्य हिजबुल-सङ्घः तेल अवीव-नगरस्य समीपे "मोसाद्"-गुप्तचर-संस्थायाः मुख्यालये आक्रमणं कृतवान्, इजरायल-देशेन सह द्वन्द्वस्य वर्धनम् अभवत्, पुरातनशत्रून् पूर्ण-परिमाणस्य युद्धस्य एकं पदं समीपं च आनयत्
इजरायलसैन्येन उक्तं यत् तस्य वायुरक्षाभिः लेबनानदेशस्य क्षेत्रात् आगच्छन्तं ज्ञात्वा पृष्ठतः पृष्ठतः क्षेपणास्त्रं अवरुद्धम्। इजरायलस्य आर्थिकराजधानी तेल अवीव-नगरेण अलार्मः कृतः ।
समाचारानुसारं इजरायलस्य सैन्यप्रवक्ता लेबनानदेशस्य एकस्मात् ग्रामात् हिजबुल-सङ्घस्य क्षेपणास्त्रप्रक्षेपणस्य लक्ष्यस्य पुष्टिं कर्तुं न शक्नोति इति अवदत्।
"तेल अवीवं प्रति एकं भारी क्षेपणास्त्रं प्रक्षेपितम्। मोसाद् मुख्यालयः तस्मिन् क्षेत्रे नास्ति" इति सः अवदत्।

सन्दर्भसन्देशः

प्रतिवेदन/प्रतिक्रिया