समाचारं

कुन्लुन् स्वास्थ्यबीमा गुआंगडोङ्ग शाखायाः वित्तीयसुरक्षायाः रक्षारेखां संयुक्तरूपेण निर्मातुं स्वस्य उत्तरदायित्वं च दर्शयितुं वित्तीयज्ञानस्य "पञ्चप्रविष्टयः" ठोसरूपेण कृतवन्तः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय पर्यवेक्षणस्य राज्यप्रशासनस्य आह्वानस्य सक्रियरूपेण प्रतिक्रियां दातुं तथा च प्रभावीरूपेण निगमसामाजिकदायित्वं निर्वहितुं कुन्लुन् स्वास्थ्यबीमा गुआंगडोङ्ग शाखायाः सावधानीपूर्वकं योजनां कृतवती तथा च "वित्तीयशिक्षाप्रवर्धनमासस्य" समये रङ्गिणः अभिनववित्तीयज्ञानशिक्षायाः श्रृङ्खलायाः योजनां कृतवती सितम्बर प्रचार क्रियाकलाप। "वित्तं जनानां कृते नूतनं अध्यायं लिखति, अधिकारानां रक्षणं करोति, जोखिमान् च निवारयति" इति विषयेण क्रियाकलापानाम् अस्य श्रृङ्खलायाः उद्देश्यं सरलतया सुलभतया च वित्तीयज्ञानस्य प्रचारद्वारा जनस्य वित्तीयसाक्षरतां जोखिमनिवारणजागरूकतां च वर्धयितुं वर्तते। शर्ताः अवगच्छन्ति, संयुक्तरूपेण च सुरक्षितं सामञ्जस्यपूर्णं च वित्तीयवातावरणं निर्मान्ति।
संयुक्तरूपेण सुरक्षारेखायाः निर्माणार्थं उद्यमषु वित्तीयज्ञानं आनयितुं
५ सितम्बर् दिनाङ्के कुन्लुन् स्वास्थ्यबीमा गुआङ्गडोङ्ग शाखा गुआङ्ग शाखा कम्पनीभवने अनेककम्पनीभिः सह मिलित्वा अद्वितीयं वित्तीयज्ञानव्याख्यानं कृतवती आयोजने वरिष्ठवकीलाः स्थले एव वित्तीयधोखाधड़ीप्रकरणानाम् व्याख्यानार्थं आमन्त्रिताः, बहुभिः अन्तरक्रियाशीलसत्रैः च मूलतः नीरसं वित्तीयज्ञानं सजीवं रोचकं च अभवत् आरामदायके सुखदवातावरणे निगमकर्मचारिणः वित्तीयजोखिमपरिचयस्य कौशलं निपुणतां प्राप्तवन्तः, स्वस्य आत्मरक्षणक्षमतायां जागरूकतायां च सुधारं कृतवन्तः
तृणमूलजनानाम् लाभाय वित्तीयज्ञानसङ्ग्रहः
११ सितम्बर् दिनाङ्के कुन्लुन् स्वास्थ्यबीमा गुआङ्गडोङ्ग शाखा शिगाङ्ग ग्रामे किङ्ग्हे मार्केट् इत्यत्र प्रवेशं कृत्वा अद्वितीयं "वित्तीयज्ञानमेला" इति आयोजनं प्रारब्धवती प्रचारदलेन चित्रात्मकं पाठं च प्रचारसामग्री वितरितं तथा च ग्रामजनेभ्यः सरलतया सुलभतया च ग्रामजनेभ्यः मूलभूतबीमाज्ञानं वित्तीयधोखाधड़ीपरिचयकौशलं च इत्यादीनां व्यावहारिकसामग्रीणां व्याख्यानं कृतम्। आयोजनं सजीवम् आसीत्, ग्रामजनाः स्वस्य बहु लाभं प्राप्तवन्तः इति प्रकटितवन्तः।
संस्कृतिः मञ्चं स्थापयति, अहं जनसामान्यं प्रति ओपेरा प्रस्तुतं करोमि
12 सितम्बर् दिनाङ्के कुन्लुन् स्वास्थ्यबीमा गुआङ्गडोङ्ग शाखा समुदायनिवासिनः कृते अद्भुतं कला + ज्ञानभोजम् आनेतुं dalong street community binfenhui art troupe इत्यनेन सह सहकार्यं कृतवती। नृत्यप्रदर्शनानां मध्ये विरामस्य समये कुन्लुन् स्वास्थ्यबीमायाः व्याख्यातादलेन परामर्शमेजस्य स्थापनां कृत्वा, प्रचारसामग्रीवितरणं कृत्वा, तथा च विषये प्रश्नानाम् उत्तरं दत्त्वा बीमामूलभूतविषयाणां, वित्तीयधोखाधड़ीपरिचयकौशलस्य, स्वास्थ्यबीमायाः महत्त्वस्य च विषये समुदायनिवासिनः वित्तीयज्ञानं लोकप्रियं कृतम् स्पॉट्।शैक्षिक प्रचार। एषा अभिनवप्रचारपद्धतिः समुदायवासिभिः सर्वसम्मत्या प्रशंसाम् अवाप्तवती अस्ति ।
वित्तीयक्रीडाः मज्जनद्वारा शिक्षणं ज्ञानं च शिक्षितुं समुदायं प्रविशन्ति
मध्यशरदमहोत्सवस्य पूर्वसंध्यायां कुन्लुन् स्वास्थ्यबीमा गुआङ्गडोङ्गशाखा तथा झुजियांग न्यू टाउनस्य जिन्झू समुदायः संयुक्तरूपेण मध्यशरदस्य उद्यानपार्टी तथा वित्तीयज्ञानशिक्षाप्रवर्धनकार्यक्रमं आयोजितवन्तः।
वित्तीयज्ञानप्रश्नोत्तरं तथा धोखाधड़ीविरोधीक्रीडा इत्यादीनि रोचकसत्रं स्थापयित्वा समुदायनिवासिनः आनन्ददायकवातावरणे व्यावहारिकवित्तीयज्ञानं निपुणतां प्राप्तुं शक्नुवन्ति। तदतिरिक्तं कम्पनी पुलिस-स्थानकात् पुलिसं अपि आमन्त्रितवती यत् ते स्थले एव धोखाधड़ी-विरोधी-ज्ञानस्य प्रचारं कुर्वन्तु, येन समुदाय-निवासिनां धोखाधड़ी-विरोधी-जागरूकता अधिका अभवत्
एलईडी मोबाइल प्रचारवाहन, सटीक कवरेज तथा व्यापक संचार
१८ सितम्बर् दिनाङ्के कुन्लुन् स्वास्थ्यबीमा गुआङ्गडोङ्ग शाखायाः अभिनवरूपेण एलईडी मोबाईल प्रचारवाहनं प्रारब्धं यत् झोङ्गकुन्, ज़ीकुन् इत्यादिषु ग्रामेषु नगरेषु च वित्तीयज्ञानप्रचारस्य विडियो प्रसारयितुं शक्नोति, येन एलईडी मोबाईल प्रचारवाहनं चलवित्तीयज्ञानकक्षायां परिणमितम्।
एषा नवीनप्रचारपद्धतिः वित्तीयज्ञानशिक्षायाः प्रचारस्य च सटीकं कवरेजं व्यापकं प्रसारणं च प्राप्नोति । प्रचार-वीडियो-मध्ये न केवलं व्यावसायिकानां व्याख्याः सन्ति, अपितु दर्शकानां वित्तीयज्ञानं अधिकतया सहजतया अवगन्तुं साहाय्यं कर्तुं सजीवं प्रकरणविश्लेषणमपि समाविष्टम् अस्ति।
यथा २०२४ तमस्य वर्षस्य "वित्तीयशिक्षाप्रचारमासः" इति क्रियाकलापानाम् श्रृङ्खला निरन्तरं प्रचलति, तथैव कुन्लुन् स्वास्थ्यबीमा गुआङ्गडोङ्गशाखा व्यावहारिककार्यैः सह "जनानाम् कृते वित्तम्" इत्यस्य मूलआकांक्षां मिशनं च कार्यान्वितवान्, तथा च वित्तीयशिक्षायाः नवीनप्रतिमानानाम्, पद्धतीनां च अन्वेषणं अभ्यासं च निरन्तरं करोति .
प्रतिवेदन/प्रतिक्रिया