समाचारं

"शेन्झेन् विशेषक्षेत्रसमाचाराः" उत्तमवस्तूनि क्रेतुं न्यूनधनं व्यययन्तु तथा च नूतनानां कृते पुरातनस्य व्यापारं कुर्वन्तु, यत् दृढतया माङ्गं उत्तेजयति तथा च उत्पादस्य उन्नयनं प्रवर्धयति।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सब्सिडी उपभोक्तृविद्युत्-उत्पादानाम् आच्छादनं करोति, नवीन-ऊर्जा-वाहन-विक्रयस्य विस्तारं प्रोत्साहयति, तथा च गृह-उपकरणानाम् उन्नयनं प्रवर्धयति... हाल-दिनेषु शेन्झेन्-नगरेण अतिदीर्घकालीन-विशेषसरकारी-बाण्ड्-निधिनां पूर्ण-उपयोगः कृतः अस्ति तथा च नगरपालिका-वित्तीय-सहायक-निधिः कृत्वा पुरातन उपभोक्तृवस्तूनाम् नूतनानां वस्तूनाम् प्रतिस्थापनार्थं समर्थनं वर्धयति तथा च समर्थनस्य व्याप्तिः विस्तारयति, समर्थनमानकेषु सुधारं करोति, उपभोक्तृविपण्यस्य जीवनशक्तिं च निरन्तरं मुक्तं करोति।
आर्थिकवृद्ध्यर्थं उपभोगः एकं शक्तिशालीं इञ्जिनं जातम् अस्ति । गतवर्षे प्रथमवारं खरब-युआन-चिह्नं भङ्गं कृत्वा शेन्झेन्-नगरे उपभोक्तृवस्तूनाम् कुल-खुदरा-विक्रयः अस्मिन् वर्षे प्रथमार्धे ५०७.२०३ अरब-युआन्-पर्यन्तं प्राप्तवान् भविष्ये सम्भाव्य-वृद्धि-स्थानं प्रतीक्षितुम् अर्हति उद्योगस्य अन्तःस्थैः सूचितं यत् उपभोगं उत्तेजितुं प्रजननचक्रस्य साकारीकरणाय तथा उपभोगस्य उत्पादनस्य च मध्ये सकारात्मकप्रतिक्रियां निर्मातुं निगमनिधिनां पुनरागमनाय अनुकूलं भवति। शेन्झेनस्य "पुराण-नवीन" नीतिः नगरीय-उपभोगस्य लक्षणं संयोजयति, अनुदानस्य विस्तारं च करोति, यत् औद्योगिक-परिवर्तनस्य विकासस्य च सहायतां कर्तुं नूतनं प्रति गन्तुं च अनुकूलम् अस्ति
अनुदानस्य व्याप्तेः विस्तारः उपभोगं उत्तेजयति, औद्योगिकविकासे विश्वासं च वर्धयति
"यदा सितम्बरमासस्य आरम्भे 'पुराण-नवीन' उपभोक्तृसहायतानीतेः नूतनः दौरः कार्यान्वितः तदा आरभ्य इलेक्ट्रॉनिक-उत्पादानाम् विक्रयः अनेकवारं वर्धितः। १०,००० युआन्-मूल्येन न्यूनतया लैपटॉप्-इत्यस्य अनुदानं २०% यावत् प्राप्तुं शक्नोति। केचन उत्पादानाम् ब्राण्ड् शीघ्रमेव विक्रीयते दृष्टवान् यत् विक्रयकर्मचारिणः ग्राहकानाम् उत्पादानाम् अनुशंसायां नूतनानां आदेशानां च कृते व्यस्ताः सन्ति।
"उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं सुपर-दीर्घकालीनविशेषकोषबन्धवित्तपोषणार्थं शेन्झेन्-नगरस्य कार्यान्वयनयोजना" (अतः परं "कार्यन्वयनयोजना" इति उच्यते) इत्यस्य विमोचनात् आरभ्य नगरस्य प्रमुखव्यापारजिल्हेषु भण्डाराः जनान् सङ्गृहीतवन्तः उपभोक्तृविपण्यस्य जीवनशक्तिः च अधिकं मुक्तवती अस्ति। उपभोगप्रोत्साहननीतीनां अस्मिन् दौरे शेन्झेन् इत्यनेन स्थानीयबाजारस्य लक्षणानाम् आधारेण उपभोगसमर्थनस्य व्याप्ते बुद्धिमान् उत्पादानाम् एकां श्रृङ्खला समाविष्टा अस्ति, यत्र मोबाईलफोनः, टैब्लेट्, स्मार्टपरिधानयन्त्राणि, उपभोक्तृड्रोन्, उपभोक्तृरोबोट्, 3c सर्वरः, तथा प्रोजेक्टर् , स्मार्ट क्रीडासाधनम् (क्रीडाकैमरा सहितम्), कॉफीयन्त्राणि अन्ये च श्रेणयः।
इलेक्ट्रॉनिकसूचना-उद्योगः शेन्झेन्-नगरस्य प्रबलः उद्योगः अस्ति । मोबाईलफोन, कम्प्यूटर्, ड्रोन् इत्यादीनां टर्मिनल्-उत्पादानाम् आरभ्य मध्य-उच्च-धारा-चिप्-निर्माणं, घटक-उत्पादनं च यावत्, शेन्झेन्-नगरेण सम्पूर्णा औद्योगिकशृङ्खला निर्मितवती अस्ति, न केवलं घरेलु-विपण्यस्य प्रमुखं भागं गृह्णाति, अपितु विदेशेषु अपि निर्यातं भवति तथा "मेड इन चाइना" इत्यस्य व्यापारपत्रं जातम् अस्ति ।
शेन्झेन्-नगरस्य आर्थिकवृद्ध्यर्थं स्तम्भ-उद्योगः इति नाम्ना इलेक्ट्रॉनिक-सूचना-उद्योगस्य महत्त्वं उपेक्षितुं न शक्यते । वर्तमान समये अन्तर्राष्ट्रीयप्रतियोगितायाः परिदृश्यं जटिलं नित्यं परिवर्तमानं च अस्ति, अन्तर्राष्ट्रीयव्यापारस्थितेः अनिश्चितता च वर्धिता अस्ति आन्तरिकमाङ्गस्य निरन्तरविस्तारः उपभोगस्य जीवनशक्तिं मुक्तं करिष्यति, यत् उच्चगुणवत्तायुक्तविकासे विश्वासं वर्धयितुं अनुकूलम् अस्ति उद्योग।
""कार्यन्वयनयोजनायाः" नीतिप्रभावः अतीव स्पष्टः अस्ति। उपभोक्तृसहायतायाः अयं दौरः विस्तृतक्षेत्रं कवरं करोति, यत् प्रभावीरूपेण माङ्गं उत्तेजयति, उत्पादस्य उन्नयनं च प्रवर्धयति। उपभोक्तृभ्यः न्यूनव्ययेन उत्तमप्रदर्शनयुक्तानि उत्पादनानि क्रेतुं अनुमतिं ददाति, तथापि एतत् अपि स्थानीयलाभकारी उद्योगानां विकासे योगदानं ददाति अस्य उत्तेजकप्रभावः भवितुम् अर्हति" इति शेन्झेन् खुदरा बुद्धिमान् सूचना उद्योगसङ्घस्य अध्यक्षः ली होङ्गमिंग् अवदत्।
ली हाङ्गमिङ्ग् इत्यनेन उक्तं यत् उद्यमानाम् कृते नीतयः उपभोगात् उत्पादनपर्यन्तं सकारात्मकं चक्रं अपि उद्घाटयिष्यन्ति। उपभोक्तृपक्षः आपूर्तिं पचति, यत् दृढं उत्पादनक्षमतायाः लाभं पूर्णं क्रीडां दातुं प्रेरणाम्, दिशां च प्रदाति । प्रभावी माङ्गं अपस्ट्रीम, मिडस्ट्रीम, डाउनस्ट्रीम आपूर्तिशृङ्खलां अपि चालयितुं शक्नोति, औद्योगिकविकासे विश्वासं योजयति, तस्मात् अधिकानि कार्याणि अवशोष्य आयस्य स्रोतः वर्धयति, उपभोगं अधिकं सक्रियं कर्तुं पूर्णशृङ्खलाप्रवर्धनतन्त्रं च निर्माति
वृद्धिगतिम् सक्रियं कर्तुं परिवर्तनं उन्नयनं च त्वरितुं समर्थनं वर्धयन्तु
अस्मिन् वर्षे आरम्भात् शेन्झेन् इत्यनेन उपभोक्तृवस्तूनाम् क्रयणस्य अनुदानस्य द्वौ दौरौ आरब्धौ, वर्षस्य प्रथमार्धस्य तुलने, एतत् समर्थनं अधिकं सुदृढं जातम्, यथा वाहनम् इत्यादीनां बल्क-उपभोक्तृवस्तूनाम् परिमाणस्य तीव्रवृद्ध्या गृहउपकरणानाम्, तत् सम्बन्धित-उद्योगानाम् विकास-गतिम् अधिकं सक्रियं करिष्यति |
नवीन ऊर्जावाहनानि शेन्झेन्-नगरस्य स्तम्भ-उद्योगेषु अन्यतमम् अस्ति । नवीन ऊर्जावाहनानां भागस्य तीव्रवृद्ध्या, विशालविपण्य आधारेण च विपण्यप्रतिस्पर्धा पूर्वमेव भयंकरपदे प्रविष्टा अस्ति । अगस्तमासे विक्रयमात्रायाः आधारेण नूतनानां कारनिर्माणशक्तीनां स्पष्टतया भेदः अभवत् byd अद्यापि प्रायः ९ प्रतिशतं मासे मासे प्रबलवृद्ध्या सह "विक्रयनेतृत्वेन" स्थानं प्राप्नोति बिन्दवः ।
व्यापार-नीतीनां नूतन-चक्रं नूतन-ऊर्जा-वाहनानां अनुकूलं निरन्तरं वर्तते, यत्र नूतन-ऊर्जा-वाहनानां प्रतिस्थापनं प्रोत्साहयितुं अधिकानि अनुदानं भवति, यस्य उद्देश्यं विपण्य-भागं अधिकं वर्धयितुं भवति हैटोङ्ग सिक्योरिटीज इत्यनेन प्रकाशितस्य नवीनतमस्य शोधप्रतिवेदनस्य मतं यत् नूतनानां कृते पुरातनकारानाम् व्यापारं कृत्वा स्क्रैप्ड् कारानाम् संख्यायां वृद्धिः भविष्यति, यत् हरितस्य न्यूनकार्बनस्य च विकासस्य परिवर्तनस्य उन्नयनस्य च प्रवर्तने सहायकं भविष्यति वाहन-उद्योगः ।
नवीन ऊर्जावाहन-उद्योगः स्थिरं विकास-गतिम् अवलम्बयति, तथा च चालन-प्रभावः अपस्ट्रीम-कम्पनीनां कार्यप्रदर्शनाय अपि लाभप्रदः भवति अस्मिन् वर्षे प्रथमार्धे शेन्झेन् इनोवेन्स प्रौद्योगिक्याः नवीन ऊर्जायात्रीवाहनमोटरनियंत्रकउत्पादाः चीनीयविपण्यस्य प्रायः ११% भागं धारयन्ति स्म, तृतीयपक्षस्य आपूर्तिकर्तासु प्रथमस्थानं प्राप्नुवन्ति स्म कम्पनीयाः प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् इनोवेन्स टेक्नोलॉजी इत्यनेन बहुवर्षेभ्यः नूतनानां ऊर्जावाहनानां क्षेत्रे निवेशः कृतः अस्ति तथा च अस्मिन् वर्षे फसलस्य अवधिः प्रविष्टः अस्ति, येन उद्योगे निरन्तरप्रयत्नानाम् उच्चतरं विपण्यं प्राप्तुं च ठोसः आधारः स्थापितः संविभागः।
उपभोक्तृसहायतायाः अस्य दौरस्य कृते गृहउपकरण-उद्योगः अपि प्रमुखः क्षेत्रः अस्ति । अस्मिन् वर्षे आरम्भात् विदेशेषु उदयमानविपण्येषु माङ्गवृद्धिः गृहउपकरण-उद्योगस्य विस्तारस्य मुख्यं वृद्धि-बिन्दुः अभवत् आन्तरिक-गृह-उपकरण-बाजारस्य वृद्ध्या किञ्चित् दुर्बलता अभवत् उपभोग-समर्थन-नीतिभिः घरेलु-माङ्गस्य विस्तारः अभवत् गृहउपकरण-उद्योगस्य वृद्धि-स्थानं उद्घाटयितुं अनुकूलम् अस्ति ।
"शेन्झेन् सहितं देशस्य अनेकेषु नगरेषु क्रमशः गृहउपकरणानाम् 'व्यापार-अन्तर्'-नीतिः आरब्धा अस्ति। अगस्तमासात् आरभ्य गृह-उपकरणानाम् विक्रयः सुधरितः अस्ति। उपभोक्तृ-सहायता-निर्गमनेन सह गृह-उपकरण-उद्योगस्य विकासस्य सम्भावनाः अस्य वर्षस्य उत्तरार्धं अधिकं आशावादी अस्ति, , उच्चलाभप्रदर्शनयुक्ताः ब्राण्ड्-संस्थाः स्वस्य विपण्यभागस्य विस्तारार्थं च अस्य अवसरस्य लाभं गृह्णन्ति," इति यूबीएस-संस्थायाः उपभोक्तृवस्तूनाम् उद्योगस्य प्रमुखः पेङ्ग-यान्यान् अवदत् बृहत्तर चीन।
उद्योगस्य अन्तःस्थैः सूचितं यत् उपभोगसहायतापरिपाटैः वाहनानां नवीकरणं गृहउपकरणप्रतिस्थापनं च प्रभावीरूपेण प्रवर्धितम्, येन निवेशं उपभोगं च अधिकं प्रवर्धितं भविष्यति, औद्योगिकपरिवर्तनं उन्नयनं च त्वरितुं आपूर्तिपक्षं उत्तेजितं भविष्यति, हरित-कम्-कार्बन-विकासं च प्रवर्धयिष्यति |. दीर्घकालं यावत् सक्रियः उपभोक्तृबाजारः सामाजिकानि आर्थिकानि च क्रियाकलापाः अधिकं पर्यावरणसौहृदं, स्मार्टं, कुशलं च करिष्यति, अन्ततः अर्थव्यवस्थायाः निरन्तरस्थिरविकासे नूतनजीवनशक्तिं प्रविशति।
(शेन्झेन् विशेष आर्थिक क्षेत्र दैनिक संवाददाता xiong ziheng)
प्रतिवेदन/प्रतिक्रिया