समाचारं

केन्द्रीयनिरीक्षणानन्तरं सीमाशुल्कसामान्यप्रशासनस्य उपनिदेशकः पदात् त्यागपत्रं दत्तवान्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमाशुल्कसामान्यप्रशासनस्य उपनिदेशकः सन युनिङ्ग् इत्यनेन पदात् राजीनामा दत्तः ।

२४ सितम्बर् दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकआयोगस्य च जालपुटे घोषितं यत् दलसमितेः सदस्यः सीमाशुल्कसामान्यप्रशासनस्य उपनिदेशकः च सन युनिङ्गः अनुशासनानां कानूनानां च गम्भीर उल्लङ्घनस्य शङ्कितः अस्ति तथा च अस्ति वर्तमान समये अनुशासननिरीक्षणकेन्द्रीयआयोगेन राष्ट्रियपरिवेक्षकआयोगेन च अनुशासनात्मकसमीक्षां पर्यवेक्षकजागृतिं च कुर्वन् अस्ति।

सन युनिङ्ग् ५९ वर्षीयः अस्ति, सः चङ्गचुन् सीमाशुल्कस्य उपायुक्तः, मन्झौली सीमाशुल्कस्य निदेशकः, झेङ्गझौ सीमाशुल्कस्य निदेशकः, डालियान् सीमाशुल्कस्य निदेशकः च इति कार्यं कृतवान् । २०२० तमे वर्षे सीमाशुल्कसामान्यप्रशासनस्य उपनिदेशकः नियुक्तः अभवत्, अधुना यावत् सः कार्यालये अस्ति ।

दशदिनपूर्वं सार्वजनिककार्यक्रमे उपस्थितः

दशदिनानि पूर्वं सन युनिङ्गः सीमाशुल्कव्यवस्थाविषये सार्वजनिककार्यक्रमे भागं गृहीतवान् । सीमाशुल्कसामान्यप्रशासनस्य आधिकारिकजालस्थले अनुसारं १४ सितम्बर् दिनाङ्के सीमाशुल्कसामान्यप्रशासनस्य दलसमित्या वरिष्ठस्य उपनिदेशकस्य भाषणस्य भावनायाः अध्ययनार्थं विस्तारिता सभा आयोजिता।

ज्ञातव्यं यत् १९ सितम्बर् दिनाङ्के सीमाशुल्कसामान्यप्रशासनस्य दलसमित्या सैद्धान्तिकस्य अध्ययनकेन्द्रसमूहस्य (विस्तारितस्य) अध्ययनस्य आयोजनं कृतम्, सीमाशुल्कसामान्यप्रशासनस्य प्रेसविज्ञप्तौ च सन युनिङ्गः भागं गृहीतवान् वा इति उल्लेखं न कृतवान्

सन युनिङ्ग् इत्यस्य जन्म १९६५ तमे वर्षे जुलैमासे जिलिन्-नगरस्य शुलान्-नगरे (जिलिन्-प्रान्तस्य जिलिन्-नगरस्य अधिकारक्षेत्रे स्थितं काउण्टी-स्तरीयं नगरम्) अभवत् ।सः १९८५ तमे वर्षे अगस्तमासे कार्यं आरब्धवान् ।

सः चाङ्गचुन सीमाशुल्कसांख्यिकीयविभागस्य व्यापकसांख्यिकीयविभागस्य उपखण्डप्रमुखात् पदे पदे पदोन्नतः अभवत्, ततः सः ३९ वर्षे (२००४) नियुक्तः चांगचुन सीमाशुल्क (उपविभाग एवं ब्यूरो स्तर) के उपायुक्त।

तदनन्तरं सन युनिङ्गः सीमाशुल्कव्यवस्थायाः अन्तः पदानाम् आदानप्रदानं कृतवान् २०१५ तमे वर्षे सः झेङ्गझौ सीमाशुल्कस्य आयुक्तरूपेण नियुक्तः .अक्टोबर् २०२० तमे वर्षे सीमाशुल्कसामान्यप्रशासनस्य उपनिदेशकत्वेन नियुक्तः ।

तदतिरिक्तं अस्मिन् वर्षे जूनमासे बीजिंगनगरे सीमाशुल्कचेतावनीशिक्षासम्मेलनं आयोजितम्, यत्र प्रासंगिककर्मचारिभिः सीमाशुल्कव्यवस्थायां अनुशासनात्मककानूनस्य उल्लङ्घनस्य विशिष्टप्रकरणानाम् अनुशासनात्मकसमीक्षाकार्यस्य स्थितिः च निवेदिता। सीमाशुल्कसामान्यप्रशासनस्य आधिकारिकजालस्थले उक्तं यत् सन युनिङ्गः अस्मिन् चेतावनीशिक्षासम्मेलने भागं गृहीतवान् ।

अनुशासनस्य, नियमस्य च उल्लङ्घनस्य विशिष्टप्रकरणात् पाठं अवश्यं ज्ञातव्यं, तानि च अलार्म-ध्वनिं कर्तुं चेतावनीरूपेण ग्रहीतव्याः इति सभायां सूचितम् सुधारस्य प्रवर्धनार्थं प्रकरणानाम् उपयोगं गभीरं कर्तुं, आत्म-अनुशासनस्य अन्य-अनुशासनस्य च, कठोर-प्रबन्धनस्य, सद्-प्रबन्धनस्य च, प्रारम्भिक-नियमित-ग्रहणस्य, तस्करी-भ्रष्टाचार-विरोधि-विरोधिनां च संयोजनस्य पालनम् आवश्यकम् अस्ति

अधुना सीमाशुल्कव्यवस्थायां बहवः अधिकारिणः अन्वेषणं कृतम् अस्ति

बहुकालपूर्वं केन्द्रीयनिरीक्षणदलेन सीमाशुल्कसामान्यप्रशासनस्य निरीक्षणं कृतम् ।

आधिकारिकदत्तांशैः ज्ञायते यत् एप्रिलमासस्य १७ दिनाङ्कपर्यन्तं चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमित्याः तृतीयचक्रस्य निरीक्षणस्य प्रवेशः सम्पन्नः आसीत् । १५ निरीक्षणदलानि ३४ आर्थिकविभागानाम्, वित्तीय-इकायानां च नियमितनिरीक्षणं करिष्यन्ति। तेषु केन्द्रीयसमित्याः पञ्चमनिरीक्षणदलेन सीमाशुल्कसामान्यप्रशासनस्य निरीक्षणं कृतम् ।

निरीक्षणसङ्घटनसभायां केन्द्रीयपञ्चमनिरीक्षणदलस्य तत्कालीननेता उल्लेखं कृतवान् यत् केन्द्रीयनिरीक्षणदलः शक्तिं उत्तरदायित्वं च निकटतया दृष्टिपातं करिष्यति, “शीर्षनेतृणां” पर्यवेक्षणं सुदृढं करिष्यति, निरीक्षणं सुधारणं च सुदृढं कर्तुं ध्यानं ददाति, निरीक्षणं च करिष्यति। गभीरता राजनैतिकविचलनानि अन्वेषयति।

निरीक्षणकार्यविषये नियमानाम् अनुसारं केन्द्रीयनिरीक्षणदलः मुख्यतया सीमाशुल्कसामान्यप्रशासनस्य दलसमितेः नेतृत्वदलस्य समस्यां प्रतिबिम्बयति, निम्नस्तरीयदलसङ्गठनानां मुख्यनेतृणां च, निम्नस्तरीयदलसङ्गठनानां मुख्यनेतृणां च समस्यां प्रतिबिम्बयति इति पत्राणि, आह्वानं, भ्रमणं च स्वीकुर्वति प्रमुखपदेषु कार्मिकाः राजनैतिकविषयाणां, संगठनात्मकविषयाणां, अखण्डतायाः अनुशासनस्य च, जनअनुशासनस्य, कार्यानुशासनस्य, जीवनानुशासनस्य च उल्लङ्घनेषु ध्यानं भवति।

केन्द्रीयनिरीक्षणदलः सीमाशुल्कसामान्यप्रशासने प्रायः त्रयः मासाः कार्यं करिष्यति, निरीक्षणदलः च २०२४ तमस्य वर्षस्य जुलैमासस्य १२ दिनाङ्कपर्यन्तं याचिकाः स्वीकुर्यात् । मासद्वयानन्तरं सीमाशुल्कसामान्यप्रशासनस्य उपनिदेशकः सन युनिङ्गः स्वपदात् त्यागपत्रं दत्तवान् ।

सीमाशुल्कस्य सामान्यप्रशासनस्य निरीक्षणदलस्य निरीक्षणस्य समये अनेकेषां सीमाशुल्काधिकारिणां अन्वेषणं कृतम्, यत्र शिजियाझुआङ्ग सीमाशुल्कस्य पूर्वद्वितीयस्तरीयनिरीक्षकः जू फेङ्गी, नानिंग सीमाशुल्कस्य पूर्वद्वितीयस्तरीयनिरीक्षकः मो ली, पूर्वः क्सुन याझोङ्गः च सन्ति सीमाशुल्कस्य सामान्यप्रशासनस्य वित्तविभागस्य द्वितीयस्तरीयनिरीक्षकः, तथा च होहहोट् सीमाशुल्क आयुक्तः ली जियानवेई।

तेषु ली जियानवेई पूर्वं गुणवत्तापरिवेक्षणस्य, निरीक्षणस्य, क्वारेन्टाइनस्य च पूर्वसामान्यप्रशासनस्य सामान्यकार्यालयस्य उपनिदेशकरूपेण, पशु-वनस्पति-क्वारेन्टाइन-पर्यवेक्षणविभागस्य निदेशकरूपेण, पशु-वनस्पति-क्वारेन्टाइन-विभागस्य निदेशकरूपेण च कार्यं कृतवान् सीमाशुल्कस्य सामान्यप्रशासनम् ।

केन्द्रीयनिरीक्षणात् पूर्वं सीमाशुल्कव्यवस्थायां बहवः अधिकारिणः अपि अन्वेषणं कृतम् । सीमाशुल्कसामान्यप्रशासनस्य बन्दरगाहपर्यवेक्षणविभागस्य उपनिदेशकः डौ शुलोङ्गः, सीमाशुल्कसामान्यप्रशासनस्य अन्तर्राष्ट्रीयनिरीक्षणस्य तथा क्वारेन्टाइनमानकानां तकनीकीविनियमानाम् अनुसन्धानकेन्द्रस्य च दलसचिवः हान युनपिङ्गः, वाङ्ग ज़िन्वुः च सीमाशुल्कस्य सामान्यप्रशासनस्य पशु-वनस्पति-क्वारेन्टाइन-विभागः, नानिङ्ग-कस्टम्सस्य पूर्वद्वितीयस्तरीयनिदेशकः चेन जिनफेङ्गः, किङ्ग्डाओ-कस्टमस्य पूर्वपक्षसमितेः सचिवः आयुक्तः च हे शुइशान्, बाई हुआबिङ्गः, ज़ियामेनस्य पूर्वपक्षसचिवः आयुक्तः च रीतिरिवाज इत्यादि।

प्रासंगिकप्रतिवेदनानि दर्शयन्ति यत् डौ शुलोङ्गः नियमानाम् उल्लङ्घनेन लाभनिर्माणक्रियाकलापं कृतवान् तथा च पशु-वनस्पति-क्वारेन्टाइन-अनुज्ञापत्राणां अनुमोदनं त्वरयितुं, पृथक्करणस्थलानां स्वीकारस्य समन्वयं कृत्वा इत्यादिषु अन्येषां लाभं कृतवान् .