2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
श्वेतप्रलोभनस्य अधिककालं यावत् कक्षतापमाने संग्रहणं कर्तुं विक्रेता औद्योगिकं फॉर्मेल्डीहाइड्-विलयनेन श्वेत-प्रलोभनं सिक्तवान्
२५ सितम्बर् दिनाङ्के "द्वौ उच्चौ" संयुक्तरूपेण कानूनानुसारं खाद्यकृषिउत्पादानाम् सुरक्षां खतरान् जनयन्तः अपराधानां तीव्रदण्डस्य विशिष्टप्रकरणाः मुक्ताः, "सन मौजी इत्यादीनां विषाक्तं हानिकारकं च खाद्यं उत्पादयितुं विक्रयणं च कुर्वन्तः प्रकरणाः" च चयनितः .
प्रकरणं दर्शयति यत् २०१८ तः २०२१ तमस्य वर्षस्य मार्चमासपर्यन्तं प्रतिवादी सन मौजी कृषिजन्यपदार्थस्य थोकविपण्ये एकस्मिन् स्तम्भे श्वेतप्रलोभनं विक्रीतवान् । सः यत् श्वेतप्रलोभनं विक्रयति तत् दीर्घकालं यावत् कक्षतापमाने संग्रहीतुं सूर्यः औद्योगिकं फॉर्मेल्डीहाइड्-विलयनं कृत्वा श्वेत-प्रलोभनं तस्मिन् सिक्तवान्, औद्योगिक-फॉर्मेल्डीहाइड्-इत्येतत् विषाक्तं, मानवशरीरस्य कृते हानिकारकं च इति ज्ञात्वा कुन्शान्-नगरे, जियाङ्गसु-प्रान्तेषु अन्येषु स्थानेषु विक्रेतृभ्यः, कुलविक्रयराशिः १२.९ मिलियन-युआन्-अधिकः अस्ति ।
२०२० तमे वर्षात् सन मौजुन् इत्यनेन प्रतिवादी लियू मौजुन् इत्यनेन स्वस्य स्टाले सहायतां कर्तुं नियुक्तः, सः औद्योगिकं फॉर्मेल्डीहाइड् समाधाने सिल्वरबेट् भिजयितुं इत्यादिषु कार्येषु संलग्नः अभवत् कुन्शान् खाद्यगुणवत्तानिरीक्षणकेन्द्रस्य निरीक्षणानुसारं सन मौजी इत्यनेन विक्रीतस्य श्वेतवर्णीयस्य चारायां औद्योगिकं फॉर्मेल्डीहाइड् इति द्रव्यं ज्ञातम्।
सर्वोच्चजनअभियोजकालयस्य अनुसारं जियांगसुप्रान्तस्य कुन्शाननगरस्य जनअभियोजकालयेन प्रतिवादीनां सन मौजी, लियू मौजुन् च विषाक्तं हानिकारकं च खाद्यं उत्पादयितुं विक्रयणं च अपराधस्य अभियोगः कृतः। विवादानन्तरं कुन्शान् नगरीयजनन्यायालयेन ज्ञातं यत् प्रतिवादी सन मौजी, लियू मौजुन् च स्वस्य उत्पादितविक्रयितभोजने विषाक्तं हानिकारकं च अखाद्यकच्चामालं मिश्रयन्ति स्म, तेषां कार्याणि विषाक्तं हानिकारकं च खाद्यं उत्पादयितुं विक्रयं च अपराधं कृतवन्तः
द्वयोः व्यक्तियोः विक्रयस्य राशिः क्रमशः १२९ लक्षं युआन् अधिकं ६७०,००० युआन् अधिकं च अभवत् । संयुक्तअपराधे सूर्यः मुख्यः अपराधी आसीत्, लियू जुन् सहायकः च आसीत्, अतः लियू जुन् इत्यस्य कानूनानुसारं लघुतरं दण्डं दातुं शक्यते स्म । उभौ प्रतिवादी अपराधं स्वीकृत्य दण्डं स्वीकृतवन्तौ, न्यायानुसारं च मृदुतया व्यवहारः कर्तुं शक्यते । तदनुसारं प्रतिवादी सन मौजी इत्यस्मै विषाक्तं हानिकारकं च खाद्यं उत्पादयित्वा विक्रयणं कृत्वा ११ वर्षाणां कारावासस्य दण्डः दत्तः, ३० लक्षं आरएमबी दण्डः च दत्तः युआन् ।
अस्य प्रकरणस्य विशिष्टमहत्त्वस्य विस्तारं कुर्वन् सर्वोच्चजनअभियोजकालयेन उक्तं यत् अस्मिन् प्रकरणे सम्बद्धं औद्योगिकं फॉर्मेल्डीहाइड् राज्यस्य सम्बन्धितविभागैः जारीकृते "अखाद्यपदार्थानाम् सूचीयां यत् अवैधरूपेण खाद्यं योजितुं शक्यते" इति परिषदः, तथा च "विषाक्ताः, विषाक्ताः, खतरनाकाः च अखाद्यसामग्रीः" इति वर्गे पतितः । यदि मानवशरीरं दीर्घकालं यावत् अधिकं फॉर्मेल्डीहाइड्-सान्द्रतायुक्ते वातावरणे भवति तर्हि चक्करः, शिरोवेदना, अश्रुपातः, उदरेण, वमनं च इत्यादीनि लक्षणानि भवितुम् अर्हन्ति ३५%-४०% फॉर्मेल्डीहाइड् जलीयविलयनं फॉर्मेलिनविलयनम् इति ज्ञायते । फॉर्मेलिन-विलयनस्य सेप्सिस-विरोधी, कीटाणुनाशकं, प्रक्षालनं च इति कार्याणि सन्ति ।
सर्वोच्चजनअभियोजकालयेन सूचितं यत् अपराधिनः फॉर्मेल्डीहाइड् जलीयविलयनस्य जंगविरोधी लक्षणानाम् लाभं गृहीत्वा जंगविरोधी प्रभावं संरक्षणं च प्राप्तुं फॉर्मेल्डीहाइड् जलीयविलयनस्य जलीयपदार्थान् सिक्तवन्तः। उच्चसान्द्रतायुक्तेषु औद्योगिक-फॉर्मेल्डीहाइड-विलयनेषु भिजितानां जलीय-उत्पादानाम् उपरि सामान्यतया तीक्ष्ण-गन्धाः, कठोर-पृष्ठानि, कान्ति-अभावः, कटि-स्वादः, उमामी-अभावः च भवति अथवा औद्योगिक-फॉर्मेल्डीहाइड-विलयनेन सिक्तं विषाक्तं हानिकारकं च जलीयं उत्पादं खादति।