समाचारं

परिवर्तनं द्रष्टुं अग्रपङ्क्तिसर्वक्षणम्<वर्तमानस्य वर्तमानस्य च क्रयणविक्रयप्रतिमानानाम् आधारेण निर्माणव्ययनियन्त्रणसमस्यानां नूतनसमाधानं निर्मायताम्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेङ्गपु धातुतः स्टेनलेस स्टील कुण्डल कच्चा माल। रिपोर्टर fei tianyuan द्वारा फोटो
संवाददाता फी तियान्युआन
अन्तिमेषु वर्षेषु वैश्विक-आर्थिक-वृद्धिः मन्दतां गता, माङ्ग-पक्षः च संकुचितः, येन विनिर्माण-विकासः निश्चितदबावे स्थापितः । क्रयस्य विक्रयमूल्यस्य च जोखिमानां प्रबन्धनं अधिकपरिष्कृतरूपेण कथं करणीयम्, व्ययस्य अधिकं रक्षणं च कथं करणीयम् इति विनिर्माणकम्पनीनां सम्मुखे विषयः अस्ति।
अद्यैव शङ्घाई सिक्योरिटीज न्यूज इत्यस्य एकः संवाददाता ज्ञातवान् यत् याङ्गत्से नदी डेल्टा क्षेत्रे स्टेनलेस स्टील प्रसंस्करण उद्योगशृङ्खलायां शङ्घाई फ्यूचर्स एक्स्चेन्ज इत्यनेन संयुक्तरूपेण स्थापिता "त्रिस्तरीयबाजारसञ्चारप्रणाली" वायदाकम्पनयः धातुव्यापारिणः च उद्भूताः सन्ति। एषा प्रणाली मूलभूतानाम् उपयोगं करोति अभिनवक्रयणं विक्रयप्रतिमानं च यथा विभेदकव्यापारः अधिकारसमावेशीव्यापारः च विनिर्माणउद्यमानां कृते "क्रयणं कठिनं" "क्रयणं महत्" च इति समस्यानां समाधानं कृतवान्, भौतिक उद्यमानाम् क्रयणव्ययस्य रक्षणाय च साहाय्यं कृतवान्
आधारव्यापारेण क्रयणव्ययस्य न्यूनता भवति
jiangsu renzhi stainless steel co., ltd. (अतः परं "renzhi stainless steel" इति उच्यते) एकः पारम्परिकः निर्माण उद्यमः अस्ति यतः कम्पनीयाः अधःप्रवाहः अचलसंपत्ति-उद्योगेन सह सम्बद्धः अस्ति, अतः तस्याः व्यवसायस्य मात्रा तथा लाभस्य मार्जिनस्य हालस्य मध्ये किञ्चित् उतार-चढावः अभवत् वर्षाः। "उद्योगे वर्तमानकाले प्रतिस्पर्धा तीव्रा अस्ति, अपस्ट्रीममूल्यवृद्धिः अधःप्रवाहकम्पनीभ्यः प्रसारयितुं कठिनं भवति, यस्य परिणामेण कम्पनीयाः शुद्धलाभमार्जिनः केवलं प्रायः १% भवति" इति कम्पनीयाः अध्यक्षः पत्रकारैः सह उक्तवान्
अन्तिमेषु वर्षेषु कच्चामालस्य मूल्येषु तीव्र उतार-चढावः कम्पनीयाः कार्याणि अधिकं दुर्गतिम् अकुर्वन् ।
वु क्षियाङ्गडोङ्ग इत्यनेन परिचयः कृतः यत् कम्पनीयाः स्टेनलेस स्टीलस्य स्थायिसूची प्रायः २०,००० टन अस्ति । २०२० तमे वर्षात् विविधकारणानां कारणात् प्रथमं स्टेनलेस स्टीलस्य मूल्यं प्रतिटनं १२,००० युआन् तः २४,००० युआन् यावत् वर्धितम्, ततः पुनः वर्तमानस्य १३,००० युआन् यावत् पतितम् "अपस्ट्रीम मूल्येषु किञ्चित् उतार-चढावः कम्पनीयाः पूर्वमेव अल्पं लाभान्तरं खादिष्यति" इति सः अवदत् ।
व्यापारी jiangsu chengpu metal products co., ltd. (अतः "chengpu metal" इति उच्यते) इत्यस्य परिचयस्य अन्तर्गतं, कम्पनी आधार-अन्तरस्य अभिनव-प्रतिरूपस्य सम्पर्कं कृतवती
पारम्परिकनियतमूल्येन सह तुलने आधारमूल्येन केवलं क्रेता विक्रेता च वर्तमानमूल्यान्तरे पूर्वमेव सहमतिः करणीयः, तथा च क्रेतुः वायदाविपण्ये मूल्यं चयनस्य अधिकारं ददाति: यदि कच्चस्य मूल्यं इति न्याय्यते सामग्री वर्धिता अस्ति, क्रेता "प्रथमं मूल्यं कृत्वा पश्चात् वितरणं गृह्णीयात्" , यदि मूल्यं न्यूनीकृतम् इति न्याय्यं भवति तर्हि क्रेता "प्रथमं मालम् उद्धृत्य पश्चात् मूल्यं" कर्तुं शक्नोति, यत् अपि कर्तुं शक्नोति; क्रयव्ययस्य रक्षणं कुर्वन्तु। मूल्यान्तरस्य जोखिमं विक्रेत्रा वायदाविपण्ये हेजं करोति ।
चेङ्गपु मेटल इत्यनेन सह आधारमूल्यान्तरं आरब्धवान् ततः परं रेन्झी स्टेनलेस स्टील इत्यनेन क्रयणव्ययस्य ३० लक्षं युआनतः अधिकं रक्षणं कृतम् अस्ति, यदा तु अन्त्यग्राहकानाम् अधिकप्रतिस्पर्धात्मकानि उद्धरणं अपि प्रदातुं शक्नोति।
चेङ्गपु धातुः याङ्गत्से-नद्याः डेल्टा-प्रदेशे एकः बृहत् धातुव्यापारी अस्ति । २०२० तमे वर्षात् चेङ्गपु मेटल, शङ्घाई फ्यूचर्स एक्सचेंज तथा सूचोव फ्यूचर्स जोखिम प्रबन्धन सहायककम्पनी सूचोव जिउयिंग् इत्यनेन संयुक्तरूपेण "त्रिस्तरीयं बाजारसञ्चारप्रणाली" निर्मितवती: पूर्वकालस्य कृते शंघाई फ्यूचर्स एक्सचेंजस्य व्यापकव्यापारमञ्चस्य उपरि निर्भरं कृत्वा स्पॉट् आपूर्तिं सुनिश्चित्य कारोबारं सुधारयितुम् दक्षता; टर्मिनल् कम्पनयः।
औद्योगिकशृङ्खलायां मूल्यसूचनायाः अन्तरं समाप्तं कुर्वन्तु
योङ्गकाङ्ग, झेजियांग "विश्वस्य हार्डवेयरराजधानी" इति प्रसिद्धम् अस्ति, थर्मस् कप उद्योगः च प्रमुखं स्थानीयविशेषता अस्ति । "विश्वस्य प्रत्येकं १० थर्मसकपेषु नव योङ्गकाङ्ग-नगरे उत्पाद्यन्ते, थर्मस-कपस्य वार्षिकं उत्पादनं १ अरबं यावत् भवति।" धातु") इत्यनेन पत्रकारैः उक्तम् .
मिचेङ्ग मेटल मुख्यतया योङ्गकाङ्ग-नगरे स्टेनलेस स्टीलस्य प्रसंस्करणं व्यापारं च कुर्वन् अस्ति, यत्र वार्षिकं स्टेनलेस स्टीलस्य क्रयणं विक्रयस्य च परिमाणं प्रायः ९०,००० टन भवति कम्पनी चेङ्गपु मेटल इत्यस्मात् स्टेनलेस स्टील् कुण्डलानि क्रीणाति ततः थर्मोस् कप कम्पनीनां आवश्यकतानुसारं तानि तदनुरूपरूपेण कटयति कम्पनी चेङ्गपु मेटल च आधारभेदव्यापारप्रतिरूपं स्वीकुर्वन्ति, तथा च रक्षितस्य क्रयणव्ययस्य भागः अधःप्रवाहस्य थर्मसकपकम्पनीभ्यः प्रसारितः भवति
हू ज़िचुआङ्ग इत्यस्य मते वायदाविपणनस्य भूमिका न केवलं क्रयणविक्रयव्ययस्य न्यूनीकरणाय, अपितु औद्योगिकशृङ्खलायाः उपरिभागस्य अधःप्रवाहस्य च मध्ये सूचनाविषमतायाः समस्यायाः निवारणाय अपि अस्ति सः अवदत् यत् – “२०१९ तमे वर्षे स्टेनलेस स्टीलस्य वायदासूचीकरणात् पूर्वं स्टेनलेस स्टीलस्य मूल्यं पारदर्शकं नासीत्, अपस्ट्रीमनिर्मातारः च अतीव प्रबलाः आसन्, योङ्गकाङ्गस्य थर्मसकपकम्पनीनां कृते क समये एव, ते केवलं निष्क्रियरूपेण स्टेनलेस स्टीलनिर्मातृणां व्यापारिणां च मूल्यपरिवर्तनं स्वीकुर्वितुं शक्नुवन्ति स्म” इति ।
भ्रमणकाले संवाददाता ज्ञातवान् यत् उपर्युक्ताः समस्याः पूर्वं तुल्यकालिकरूपेण सामान्याः आसन्, केषुचित् चरमविपण्यस्थितौ ऋणजोखिमरूपेण अपि विकसितुं शक्नुवन्ति। उद्योगशृङ्खलायां कश्चन पत्रकारैः अवदत् यत् यदा अल्पकालीनरूपेण स्टेनलेस स्टीलस्य मूल्येषु उदयः भवति तदा अपस्ट्रीमनिर्मातारः व्यापारिणः च उच्चविपण्यभावनायाः कारणात् वितरणं विलम्बं कर्तुं शक्नुवन्ति, अतः अधःप्रवाहनिर्मातृणां उत्पादनतालं बाधितं भवति। तत्सम्बद्धाः अधिकारसंरक्षणव्ययः समयव्ययः च निर्माणकम्पनीनां कृते असह्यः भवति ।
"स्टेनलेस स्टीलस्य वायदासूचीकरणानन्तरं अन्ततः स्टेनलेस स्टीलस्य विपण्यस्य न्याय्यं सन्दर्भमूल्यं भवति। अधुना औद्योगिकशृङ्खलाकम्पनीनां प्रबन्धकानां कृते प्रतिदिनं वायदाविपणनं प्रायः आवश्यकः पाठ्यक्रमः अभवत्। वायदाविपणनस्य माध्यमेन कम्पनयः तालान् स्थापयितुं शक्नुवन्ति कच्चामालस्य क्रयमूल्यं, तस्मात् मूल्यस्य उतार-चढावः परिहरति, भविष्यत्मूल्यानि अपि कम्पनीभ्यः उत्पादनयोजनानां उत्पादमूल्यनिर्धारणस्य च उत्तमयोजनाय वर्तमानस्य भविष्यस्य च वायदामूल्यानां आधारेण उत्पादनव्ययस्य पूर्वानुमानं कर्तुं सन्दर्भं प्रददति," इति हू ज़िचुआङ्गः अवदत्।
चीनस्य निर्माण-उद्योगस्य “वैश्विकं गन्तुं” साहाय्यं करणं
zhejiang jiadele technology co., ltd. (अतः "jadele technology" इति उच्यते) "वैश्विकं गमनम्" इति विनिर्माणकम्पनीनां विशिष्टः प्रतिनिधिः अस्ति उत्पादानाम् निर्यातः भवति। २०२३ तमे वर्षे जियाडेले इत्यस्य सौरजलतापकनिर्यातस्य परिमाणं सप्तवर्षेभ्यः क्रमशः प्रथमस्थाने अस्ति । विगतवर्षद्वये भूराजनीतिकविग्रहाणां कारणेन यूरोपे प्राकृतिकवायुस्य मूल्यं आकाशगतिम् अभवत्, यूरोपे वायुस्रोतस्य तापपम्पस्य माङ्गलिका अपि वर्धिता अस्ति कम्पनी अस्य विकासस्य अवसरस्य, वायु-स्रोतस्य निर्यातस्य च अन्तिमेषु वर्षेषु तापपम्पस्य वृद्धिः निरन्तरं भवति ।
"स्टैनलेस स्टीलः कम्पनीयाः उत्पादानाम् मुख्यः कच्चा मालः अस्ति, सौरजलतापकानाम्, वायु-ऊर्जा-तापपम्पानाम् अन्येषां उत्पादानाम् व्ययस्य प्रायः ५०% भागः अस्ति । कम्पनीयाः प्रतिमासं स्टेनलेस स्टीलस्य उपभोगः प्रायः ५०० टनः अस्ति, तस्य मूल्यं च अस्ति उतार-चढावः कम्पनीयाः व्ययस्य उपरि अधिकं प्रभावं जनयति।" home xu jianping, dele technology इत्यस्य महाप्रबन्धकः, पत्रकारैः सह उक्तवान्।
अन्तिमेषु वर्षेषु जियाडेले टेक्नोलॉजी इत्यनेन चेङ्गपु मेटल इत्यनेन सह ९०% स्टेनलेस स्टील क्रयणार्थं सहकार्यं कृतम्, तथा च कम्पनी आधारमूल्यान्तरस्य अभिनवव्यापारप्रतिरूपे निपुणतां प्राप्तवती अस्ति जू जियानपिङ्ग इत्यनेन उक्तं यत् आधारमूल्यप्रतिरूपं प्रतिवर्षं क्रयणव्ययस्य कोटिकोटियुआन्-रूप्यकाणां रक्षणाय कम्पनीं कर्तुं साहाय्यं कर्तुं शक्नोति, कच्चामालस्य स्थिर-आपूर्तिः कम्पनीं उत्पादनव्यवस्थां अधिकं अनुकूलितुं मूल्यलाभान् च सुधारयति, येन विदेशेषु विपण्येषु विस्तारः निरन्तरं भवति।
समग्रतया, "अन्तिमव्यापकव्यापारमञ्चस्य - dongwu jiuying - chengpu metal" इत्यस्य त्रिस्तरीयसञ्चारप्रणाल्याः प्रारम्भिकपरिणामाः प्राप्ताः, येन याङ्गत्से नदी डेल्टाक्षेत्रे स्टेनलेस स्टीलटर्मिनलकम्पनीनां कृते स्थिरक्रयविक्रयमार्गाः प्रदत्ताः, तथा च लघु, मध्यम, सूक्ष्म उद्यमानाम् मूल्यजोखिमप्रबन्धनं कठिनता, अधिकानि संस्थानि जोखिमप्रबन्धनार्थं वायदा तथा व्युत्पन्नसाधनानाम् उपयोगाय धक्कायन्ति।
"अद्य चीनस्य विनिर्माण-उद्योगस्य परिमाणं विश्वस्य प्रायः एकतृतीयभागं भवति। अधिकाधिकाः उद्यमिनः जोखिमानां प्रबन्धने, मूल्य-आविष्कारे, सामाजिक-संसाधन-आवंटनस्य अनुकूलने च वायदा-बाजारस्य महत्त्वपूर्णां भूमिकां स्वीकुर्वन्ति सूचोव फ्यूचर्स इत्यस्य प्रबन्धकः ।
शङ्घाई-स्टॉक-एक्सचेंजस्य प्रभारी सम्बद्धेन व्यक्तिना उक्तं यत् २०२४ तमस्य वर्षस्य सितम्बर-मासस्य मध्यभागे शङ्घाई-स्टॉक-एक्सचेंज-व्यापकव्यापार-मञ्चस्य संचयी-लेनदेन-मात्रा ७५० अरब-युआन् आसीत्, यत्र ७२७ अनुबन्धितव्यापारिणः आसन्, तथा च मानकरूपेण कुलम् ५ अरब-युआन् आसीत् गोदाम रसीद ऑनलाइन प्रतिज्ञा ऋणं, वास्तविक उद्यमानाम् सुरक्षां सुरक्षां च प्रदातुं कुशलं सुविधाजनकं च ऑनलाइन मानक गोदाम एक-विरामसेवा। भविष्ये, मञ्चः अधिकानि नवीनव्यापाराणि प्रारभते, अधिकान् व्यापारिणः "त्रिस्तरीयबाजारसञ्चारप्रणालीं" प्रवर्धयितुं मञ्चे अवलम्बितुं प्रोत्साहयिष्यति, अधिकलघुमध्यमसूक्ष्मनिर्माणकम्पनीनां क्रयणव्ययस्य न्यूनीकरणाय तथा च आपूर्तिं स्थिरं कर्तुं च सहायतां करिष्यति उच्चगुणवत्तायुक्तं कच्चामालम्।
प्रतिवेदन/प्रतिक्रिया