एप्पल्-कम्पन्योः विशेषः ई-वाणिज्य-मञ्चः : iphone 16 इति श्रृङ्खला vipshop इत्यत्र प्रारम्भं कृतवती, ततः द्वयोः पक्षयोः आधिकारिकसहकार्यं प्राप्तम्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल् विशेषविक्रय-ई-वाणिज्य-मञ्चेन विप्शॉप् इत्यनेन सह स्वसहकार्यं गभीरं कुर्वन् अस्ति ।
२० सेप्टेम्बर् दिनाङ्के एप्पल् इत्यस्य नूतना iphone 16 श्रृङ्खला विक्रयणार्थं प्रविष्टा तस्मिन् दिने vipshop इति मञ्चेषु अन्यतमम् अभवत् यत्र सम्पूर्णे जालपुटे एकत्रैव नूतना iphone 16 श्रृङ्खला प्रक्षेपिता अवगम्यते यत् २४ सितम्बर् दिनाङ्कपर्यन्तं vipshop इत्यत्र iphone 16 pro इत्यस्य विक्रयः iphone 16 श्रृङ्खलायां सर्वोत्तमः अस्ति गतवर्षस्य तस्यैव मॉडलस्य नूतनस्य उत्पादस्य तुलने १७५% ।
द्वयोः पक्षयोः सहकार्यं न केवलं विक्रयस्तरस्य अस्ति इति अवगम्यते यत् iphone 16 इत्यस्य विक्रयणं कर्तुं पूर्वं vipshop इत्यनेन apple इत्यनेन सह आधिकारिकतया सहकार्यं प्राप्तम् अस्ति , स्मार्टघटिका, तथा हेडफोन इत्यादीनि मालम्। एप्पल् इत्यस्य प्राधिकरणसूचिकातः न्याय्यं चेत्, एतत् अन्यत् मुख्यधारायां स्वसञ्चालितं ई-वाणिज्यमञ्चम् अस्ति यत् एप्पल् इत्यनेन आधिकारिकतया अधिकृतम् अस्ति यत् एप्पल् इत्यनेन jd.com तथा suning इत्येतयोः अनन्तरं घरेलुस्वसञ्चालित-ई-वाणिज्य-मञ्चानां मध्ये अस्ति
विपशॉपस्य प्रभारी प्रासंगिकस्य व्यक्तिस्य मते एप्पल्-विप्शॉप्-योः आधिकारिकसहकार्यं विपशॉप्-इत्यस्य डिजिटल-उत्पादानाम् अत्यधिकं वर्धनं कृतवान् अस्ति, ये बहवः महिलाः फैशन-वस्त्रं रोचन्ते, ते अपि डिजिटल-उत्पादानाम् एप्पल्-निष्ठावान् उपयोक्तारः सन्ति . तस्मिन् एव काले ipad 10 इत्यादीनां टैब्लेट्-सङ्गणकानां विक्रयः अपि महतीं वर्धितः अस्ति ।
समाचारानुसारं विप्शॉप् इत्यस्य कृते डिजिटल इलेक्ट्रॉनिक उत्पादाः महत्त्वपूर्णाः श्रेणीः अभवन् sale e-commerce vipshop अधिकाधिकं 3c ब्राण्ड् विक्रयपरिदृश्ये एम्बेड् करोति, तथा च अनेकेषां सुप्रसिद्धानां ब्राण्ड्-समूहानां कृते नूतनं उत्पाद-प्रक्षेपण-सहकार्य-चैनलम् अभवत्
अधुना विप्शॉप् इत्यनेन देशस्य अनेकप्रान्तैः नगरैः च सह गृहोपकरणानाम् व्यापार-क्रियाकलापाः अपि संयुक्तरूपेण कृताः, यथा गुआङ्गडोङ्ग्, सिचुआन्, हुबेइ इत्यादिभिः स्थानैः स्थानीयनीतीनां अनुसारं प्रथमस्तरीय ऊर्जादक्षता/जलदक्षता उत्पादेषु वातानुकूलकं, दूरदर्शनं, रेफ्रिजरेटरं, वाशिंग मशीनं, रेन्ज हुड्, गैस-चूल्हं, जलतापकं, सङ्गणकं इत्यादीनि श्रेणयः सन्ति, येषां विक्रयमूल्यस्य २०% अनुदानं भविष्यति, तथा च द्वितीयस्तरीय ऊर्जादक्षता/जलदक्षता उत्पादानाम् 20% अनुदानं दीयते जलदक्षता उत्पादानाम् विक्रयमूल्यस्य 15% अनुदानं दीयते प्रत्येकं उपभोक्ता प्रत्येकस्य प्रकारस्य उत्पादस्य एकं अनुदानं भोक्तुं शक्नोति प्रतिवस्तुं 2,000 युआन-रूप्यकाणां अनुदानं ये उपभोक्तारः प्रत्यक्षतया नवीन-उत्पादाः क्रियन्ते ते अपि अनुदानं प्राप्तुं शक्नुवन्ति यतः आयोजनस्य आरम्भात् आरभ्य अनेकेषां गृह-उपकरण-वर्गाणां विप्शॉप-ऑनलाइन-विक्रयः तीव्रगत्या वर्धितः अस्ति । पाठ/डोंग मिंग