2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के २०२४ तमे वर्षे बैडु क्लाउड् इन्टेलिजेन्स सम्मेलने बैडु समूहस्य कार्यकारी उपाध्यक्षः बैडू इंटेलिजेण्ट् क्लाउड् बिजनेस ग्रुप् इत्यस्य अध्यक्षः च शेन् डौ क्लाउड् इन्टेलिजेन्स सम्मेलने अवदत् यत् गतवर्षं बृहत् मॉडल् कृते प्रौद्योगिकीतः गन्तुं कुञ्जी अस्ति औद्योगिकपरिवर्तनं प्रति एकवर्षे, तथा च बृहत् मॉडल् क्लाउड् कम्प्यूटिङ्ग् इत्यनेन सह निकटतया एकीकृताः सन्ति तथा च नूतनप्रकारस्य आधारभूतसंरचना भवति "बृहत् मॉडल् तथा च तत्सम्बद्धाः प्रणाल्याः केवलं कतिपयेषु वर्षेषु द्रुतगत्या नूतना पीढीयाः आधारभूतसंरचना भवति अयं परिवर्तनः अपूर्वः अस्ति” इति ।
बृहत् मॉडल् इत्यस्य कम्प्यूटिंग् शक्तिविषये शेन् डौ इत्यनेन उक्तं यत् यदा कम्प्यूटिङ्ग् पावरस्य विषयः आगच्छति तदा बहवः जनाः "वान्का क्लस्टर" इत्यस्य विषये श्रुतवन्तः ।
तथा च एते "अत्यन्ताः" अनेकाः गम्भीराः आव्हानाः आनयन्ति। शेन् डौ इत्यनेन परिचयः कृतः यत् प्रथमः विशालः निर्माणस्य परिचालनस्य च व्ययः अस्ति । द्वितीयं, एतादृशे बृहत्-परिमाणे समूहे संचालनस्य, अनुरक्षणस्य च जटिलता अत्यन्तं वर्धते । सः अवलोकितवान् यत् हार्डवेयरः अनिवार्यतया विफलः भविष्यति, तथा च यथा यथा अधिकं स्केलः भवति तथा तथा विफलतायाः सम्भावना अधिका भवति । “यदा मेटा llama3 इत्यस्य प्रशिक्षणं दत्तवान् तदा १६,००० gpu कार्ड्स् इत्यस्य उपयोगं कुर्वन् एकः क्लस्टरः प्रत्येकं ३ घण्टेषु औसतेन विफलतां अनुभवति स्म ।”
शेन् डौ इत्यनेन अपि उक्तं यत् एतेषु विफलतासु बहुभागः gpu इत्यस्य कारणेन भवति वस्तुतः gpu अतीव संवेदनशीलः हार्डवेयरः अस्ति, मध्याह्ने मौसमस्य तापमानस्य उतार-चढावः अपि gpu इत्यस्य विफलतायाः दरं प्रभावितं करिष्यति एतयोः आव्हानयोः baidu इत्यनेन पुनर्विचारः कृतः यत् कथं बृहत् जटिलं च gpu-समूहं निर्मातव्यं, प्रबन्धनं, परिपालनं च कर्तव्यम्, हार्डवेयर-स्तरस्य जटिलतां रक्षितुं, बृहत्-माडल-कार्यन्वयनस्य सम्पूर्ण-प्रक्रियायाः कृते सरलं सुलभं च कम्प्यूटिङ्ग्-मञ्चं प्रदातुं, अनुमतिं ददाति users to gpu कम्प्यूटिंग् शक्तिं प्रबन्धयितुं न्यूनव्ययेन कम्प्यूटिंग् शक्तिं च सदुपयोगं कर्तुं सुकरम् अस्ति । “गतवर्षे अस्माभिः अनुभूतं यत् ग्राहकानाम् आदर्शप्रशिक्षणस्य आवश्यकताः उच्छ्रिताः अभवन्, तथा च आवश्यकः क्लस्टर-आकारः बृहत्तरः बृहत्तरः च अभवत् तस्मिन् एव काले आदर्श-अनुमान-व्ययस्य निरन्तर-क्षयस्य सर्वेषां अपेक्षाः अपि अधिकाधिकाः अभवन् .एतेषां सर्वेषां जीपीयू-इत्यत्र महत् प्रभावः भवति प्रबन्धनस्य स्थिरतायाः प्रभावशीलतायाश्च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति ।”
अस्य आधारेण baidu intelligent cloud इत्यनेन घोषितं यत् सः baige ai विषमगणनामञ्चं संस्करणं 4.0 यावत् पूर्णतया उन्नयनं करिष्यति, बृहत् मॉडल् कार्यान्वयनस्य सम्पूर्णयात्रायाः कम्प्यूटिंगशक्ति आवश्यकतासु केन्द्रीकृत्य, एतत् उद्यमानाम् कृते चत्वारि प्रमुखाणि पक्षानि प्रदास्यति: क्लस्टरनिर्माणम्, विकासप्रयोगाः, आदर्शप्रशिक्षणं, आदर्शानुमानं च "बहुविधं, द्रुतं, स्थिरं च किफायती" एआइ आधारभूतसंरचना प्रदातव्यम् ।
तेषु, कम्प्यूटिंग-संसाधनानाम् अभावस्य समस्यायाः समाधानार्थं, baige 4.0 इत्यनेन "बहु-कोर-मिश्रित-प्रशिक्षण"-क्षमतायाः प्रमुख-उन्नयनं कृतम्, येन वाङ्का-परिमाणस्य समूहेषु 95% बहु-कोर-मिश्रित-प्रशिक्षण-दक्षतां प्राप्ता, सर्वाधिकं यावत् प्राप्ता व्यापारे उन्नतस्तरः। क्लस्टर-नियोजन-प्रक्रियायां, उन्नत-बैगे-इत्यनेन उपकरण-स्तरस्य द्वितीय-स्तरीय-नियोजनं प्राप्तुं शक्यते, येन वाङ्का-क्लस्टर-सञ्चालनानां कृते सज्जतायाः समयः सप्ताहात् एकघण्टापर्यन्तं शीघ्रतमः भवति, येन परिनियोजन-दक्षतायां महती सुधारः भवति, व्यावसायिक-प्रक्षेपण-चक्रं च लघु भवति बृहत् मॉडल प्रशिक्षणस्य समये नित्यं दोषस्य समस्यायाः प्रतिक्रियारूपेण baige 4.0 इत्यनेन दोषपरिचयविधयः स्वचालितदोषसहिष्णुतातन्त्राणि च व्यापकरूपेण उन्नयनं कृतम्, येन दोषाणां आवृत्तिः प्रभावीरूपेण न्यूनीकर्तुं शक्यते तथा च क्लस्टरदोषनियन्त्रणसमयः महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते % वांका समूहे प्रभावी प्रशिक्षणकालः।
तदतिरिक्तं, baidu intelligent cloud इत्यनेन qianfan बृहत् मॉडल मञ्चस्य नवीनतमं "रिपोर्ट कार्ड" अपि घोषितं qianfan बृहत् मॉडल मञ्चे, wenxin बृहत् मॉडलस्य औसत दैनिकं कालमात्रा 700 मिलियनतः अधिकं भवति, तथा च उपयोक्तृभ्यः दण्डं दातुं साहाय्यं कृतवान् -tune a total of 30,000 large models , 700,000 तः अधिकानि उद्यमस्तरीयाः अनुप्रयोगाः विकसितवन्तः। विगतवर्षे वेन्क्सिन् इत्यस्य प्रमुखस्य बृहत् मॉडलस्य मूल्यं ९०% अधिकं न्यूनीकृतम् अस्ति ।
दैनिक आर्थिकवार्ता