समाचारं

यदि पश्चिमदेशः युक्रेनदेशस्य सैन्यं रूसदेशे लक्ष्येषु आक्रमणं कर्तुं अनुमन्यते तर्हि परमाणुपरीक्षणविषये रूसस्य स्थितिः परिवर्तयिष्यति वा? क्रेमलिनस्य प्रतिक्रिया

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report] रूसीमाध्यमानां यथा ria novosti तथा tass इत्यादिभ्यः २४ तमे दिनाङ्के प्राप्तानां समाचारानाम् अनुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः क्रेमलिनस्य प्रवक्ता च पेस्कोवः युक्रेनदेशस्य सेनायाः आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगस्य सम्भाव्यपरिणामानां विषये चर्चां कर्तुं पत्रकारसम्मेलनस्य आतिथ्यं कृतवन्तः लक्ष्यं रूसदेशे प्रश्नानां प्रतिक्रियां ददातु।
पेस्कोव, सञ्चिकाचित्रम्, स्रोतः: आरआईए नोवोस्टी
आरआईए नोवोस्टी इत्यनेन ज्ञापितं यत् यदा पृष्टं यत् "यदि पश्चिमदेशः युक्रेनदेशस्य सेनायाः रूसदेशे लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणि उपयोक्तुं अनुमतिं ददाति तर्हि पेस्कोवः उत्तरं दत्तवान् यत् सः युक्रेनदेशस्य सेनायाः सम्भावनायाः विषये चिन्तितः अस्ति वा रूसस्य अन्तःभागस्य गभीरं प्रहारं कर्तुं पश्चिमेन प्रदत्तानां शस्त्राणां उपयोगस्य अनुमतिं प्राप्य रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् स्वस्य स्थितिं उक्तवान् यत्, "कृपया राष्ट्रपतिस्य (पुटिन्) वक्तव्यं शृणुत, अधिकं पठन्तु च।
tass इत्यादिभिः माध्यमैः पूर्वं प्राप्तानां समाचारानुसारं पुटिन् अस्मिन् मासे १२ दिनाङ्के उक्तवान् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण द्वन्द्वस्य स्वरूपं पूर्णतया परिवर्तयिष्यति, यस्य अर्थः "गन्तुम्" भविष्यति रूसदेशेन सह युद्धं कर्तुं।" रूसदेशः तस्य सम्मुखे यत् धमकीम् अस्ति तदनुसारं प्रतिक्रियां दास्यति। "उचितनिर्णयान् कुरुत।" रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, युक्रेन-देशस्य विदेशीय-सहायता-दीर्घदूर-शस्त्र-प्रयोगे प्रतिबन्धान् उत्थापयितुं नाटो-संस्थायाः विषये पुटिन्-इत्यनेन अद्यावधि एतत् “सशक्ततमं वचनं” अस्ति
यथा पेस्कोवः उपर्युक्तं टिप्पणं कृतवान् तथा रूसस्य उपविदेशमन्त्री रियाब्कोवः अपि परमाणुपरीक्षणसम्बद्धविषयेषु वक्तव्यं दत्तवान् । रायटर् इत्यादिभिः माध्यमैः २४ दिनाङ्के प्राप्तानां समाचारानुसारं रायबकोवः एकस्मिन् साक्षात्कारे परमाणुपरीक्षणानां पुनः आरम्भविषये रूसस्य स्थितिविषये चर्चां कृतवान् सः पुनः अवदत् यत् यदि अमेरिकादेशः संयमं करोति, परमाणुपरीक्षणं न करोति तर्हि रूसः अपि तान् परमाणुपरीक्षां न करिष्यति परीक्षणम् । अस्मिन् वर्षे मार्चमासे आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं पुटिन् एकस्मिन् साक्षात्कारे अवदत् यत् यदि अमेरिकादेशः परमाणुपरीक्षणं करोति तर्हि रूसदेशः अपि तथैव करिष्यति इति संभावनां न निराकरोति।
प्रतिवेदन/प्रतिक्रिया