समाचारं

नवीनतमः - इजरायलसेना सफलं अवरोधं घोषितवती

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशस्य हिजबुल-सङ्घः २५ दिनाङ्के घोषितवान् यत् तस्मिन् दिने हिजबुल-सङ्घः इजरायल्-देशं प्रति बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितवान् । "टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायलसेना तेल अवीवस्य समीपे क्षेपणास्त्रं सफलतया अवरुद्धवती तदनन्तरं क्षेपणास्त्रप्रक्षेपकस्य आक्रमणार्थं युद्धविमानानि प्रेषितवती इति घोषितवती


समाचारानुसारं हिजबुल-सङ्घः २५ दिनाङ्के घोषितवान् यत् तेल अवीव-नगरस्य उपनगरे मोसाद्-मुख्यालये "कद्र"-१ बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितवान्, तथा च पूर्वस्य पेजर-वाकी-टॉकी-बम-प्रहारस्य प्रतिकाररूपेण एतत् आक्रमणं कृतम् इति च अवदत् the organization's एकस्य वरिष्ठस्य सेनापतिस्य हत्या। हिजबुल-सङ्घः एकस्मिन् वक्तव्ये अवदत् यत् - "२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के प्रातः ६:३० वादने तेल अवीव-नगरस्य उपनगरे स्थितं मोसाड्-मुख्यालयं लक्ष्यं कृत्वा कदर-१-बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितम्


इजरायलस्य तेल अवीव्-नगरे २५ सितम्बर् दिनाङ्के "दावेई स्लिंग्" इति रक्षाव्यवस्था लेबनानदेशात् प्रक्षेपितं क्षेपणास्त्रं अवरुद्धवती ।


इजरायलसैन्येन उक्तं यत् २५ तमे दिनाङ्के लेबनानदेशात् प्रक्षेपितं बैलिस्टिकं क्षेपणास्त्रं इजरायलस्य आर्थिककेन्द्रस्य तेल अवीवस्य समीपे "डेविड्स् स्लिंग्" इति रक्षाप्रणाल्याः अवरुद्धम् अभवत् सम्प्रति सम्पत्तिक्षतिः वा क्षतिः वा इति सूचनाः न प्राप्यन्ते jets to strike लेबनानस्य नफाहिये क्षेत्रे स्थितं क्षेपणास्त्रप्रक्षेपकं।


टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​कथनमस्ति यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्यालेस्टाइन-इजरायल-योः मध्ये नूतनस्य द्वन्द्वस्य दौरस्य आरम्भात् परं तेल अवीव-क्षेत्रे लेबनान-देशे हिज्बुल-सङ्घस्य प्रथमः क्षेपणास्त्र-आक्रमणः अस्ति


सीएनएन-पत्रिकायाः ​​अनुसारं इजरायल-सैन्येन उक्तं यत् लेबनान-देशे हिजबुल-सङ्घस्य कृते अयं क्षेपणास्त्र-आक्रमणः अतीव दुर्लभः अस्ति, इजरायल-हिजबुल-सङ्घस्य च द्वन्द्वस्य अग्रपङ्क्तौ क्षेपणास्त्र-प्रक्षेपणस्थानं दूरम् अस्ति इति

वैश्विककालः

प्रतिवेदन/प्रतिक्रिया