समाचारं

अमेरिकीसैन्य आपत्कालः : अमेरिकी नौसेनायाः आपूर्तिजहाजः "बिग् हॉर्न्" इति गम्भीररूपेण क्षतिग्रस्तः अभवत्, मध्यपूर्वे अमेरिकीसैन्यस्य एकमात्रं ईंधनं पूरयितुं जहाजम् अस्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [global times new media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
मध्यपूर्वे कार्यं कुर्वन् अमेरिकी नौसेनायाः आपूर्तिजहाजः uss big horn इति समुद्रे महती क्षतिः अभवत् इति अमेरिकी अधिकारिणः मंगलवासरे प्रकाशितवन्तः। समाचारानुसारं अमेरिकी-नौसेनायाः चिरकालात् तैल-वाहनानां अभावः अस्ति, अयं जहाजः अस्मिन् क्षेत्रे एकमात्रं तैल-वाहकम् अस्ति ।
अमेरिकी नौसेना टाइम्स् तथा वाशिङ्गटन पोस्ट् इत्येतयोः २४ दिनाङ्के प्राप्तानां समाचारानाम् आधारेण अमेरिकी नौसेना विज्ञप्तौ उक्तवती यत् यूएसएस अब्राहम लिङ्कन् विमानवाहकपोतप्रहारसमूहं प्रति आपूर्तिं दत्त्वा अमेरिकी नौसेनायाः “बृहत् आघातः एन्” अभवत् सोमवासरे रात्रौ अस्पष्टस्य आपत्कालस्य कारणेन क्षतिः। अमेरिकी नौसेना सर्वेऽपि चालकदलस्य सदस्याः सुरक्षिताः इति उक्तवती, अतः कोऽपि घातितः अस्ति वा इति अस्पष्टम् अस्ति।
समाचारानुसारं गाजापट्टे इजरायलस्य युद्धेन उत्पन्नस्य तनावस्य कारणात् यूएसएस अब्राहम लिङ्कन् विमानवाहकप्रहारसमूहः अन्ये च कतिपये युद्धपोताः अरबसागरे कतिपयान् मासान् यावत् कार्यं कुर्वन्ति। अमेरिकी-नौसेनायाः एकः अधिकारी यः नाम न प्रकाशयितुं इच्छति सः अवदत् यत् अरबसागरे "बृहत् शृङ्गः" क्षतिग्रस्तः अस्ति, जहाजे तैलस्य लीकेजस्य कोऽपि लक्षणं नास्ति इति प्रायः ८० चालकदलस्य सदस्याः सन्ति इति जहाजस्य मूल्याङ्कनार्थं मरम्मतार्थं च बन्दरगाहं प्रति वाह्यते । अन्यः नौसेना-अधिकारी अवदत् यत् तटरेखायाः समीपं गच्छन् बिग् हॉर्न्-नौका विपत्तौ अभवत्, परन्तु विस्तरेण न अवदत् ।
उभौ सैन्यपदाधिकारिणौ अवदताम् यत् बिग् हॉर्न् इत्यस्य क्षतिकारणं व्याख्यातुं अतीव प्राक् अस्ति, परन्तु तेषां विश्वासः नास्ति यत् एतत् बिग हॉर्न् इत्यस्य अन्यस्य जहाजस्य च टकरावस्य कारणेन अभवत्
अमेरिकीसैन्येन ५ सितम्बर् दिनाङ्के प्रकाशितः एकः फोटो अब्राहम लिङ्कन् बिग हॉर्न् इत्यस्मात् आपूर्तिं प्राप्नोति इति दृश्यते, यदा तु ११ सितम्बर् दिनाङ्के विमोचितः अन्यः फोटो (चित्रे) दर्शयति , "बिग् हॉर्न्" "अब्राहम लिङ्कन्" इत्यस्य पार्श्वे अस्ति, यः गस्तं कुर्वन् अस्ति अरबसागरः ।
अब्राहम लिङ्कन् परमाणु-अभियात्रिकेण चालितः इति कथ्यते, तस्य प्रहार-समूहस्य जहाजाः जीवाश्म-इन्धनैः चालिताः सन्ति, तेषां समुद्रे पुनः आपूर्तिः करणीयः अब्राहम लिङ्कन्-नौकायाः ​​विमानानाम् अपि जेट्-इन्धनस्य आवश्यकता आसीत् ।
प्रतिवेदन/प्रतिक्रिया