समाचारं

google gemini 1.5 ai मॉडल् पुनः विकसितं भवति: न्यूनव्ययः, सशक्तं प्रदर्शनं, द्रुततरं प्रतिक्रिया

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २५ सितम्बर् दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन द डिकोडर इत्यनेन कालमेव (सितम्बर् २४) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र गूगलः स्वस्य जेमिनी १.५ एआइ मॉडल् उन्नयनं कृत्वा प्रारम्भं कृतवान् इति ज्ञापितम् मिथुन-१.५-प्रो-००२ तथामिथुन-१.५-फ्लैश-००२, पूर्वसंस्करणानाम् अपेक्षया अस्य न्यूनव्ययः, दृढतरं कार्यक्षमता, द्रुततरप्रतिक्रिया च अस्ति ।

न्यूनव्ययः

गूगलेन जेमिनी-१.५-प्रो-००२ तथा जेमिनी-१.५-फ्लैश-००२ इत्येतयोः कृते टोकन-इनपुट्-आउटपुट्-शुल्कं ५०% पर्यन्तं न्यूनीकृतम्, उभयोः मॉडल्-योः दरसीमा वर्धिता, विलम्बता च न्यूनीकृता

नवीनमूल्यनिर्धारणं १ अक्टोबर् २०२४ तः प्रभावी ।

उत्तमं प्रदर्शनम्

it home इत्यनेन प्रेसविज्ञप्तिः उद्धृत्य नूतनस्य मॉडलस्य प्रदर्शनं निम्नलिखितरूपेण संलग्नं कृतम् ।

अधिकचुनौत्यपूर्णे mmlu-pro बेन्चमार्के, मॉडलस्य प्रदर्शने प्रायः 7% सुधारः अभवत् ।

गणितस्य प्रदर्शने math तथा hiddenmath इत्येतयोः बेन्चमार्कयोः २०% महत्त्वपूर्णतया सुधारः भवति ।

दृश्य-सङ्केत-सम्बद्धेषु कार्येषु अपि सुधारः दृष्टः, यत्र दृश्य-अवगमने, पायथन्-सङ्केत-जनन-मूल्यांकने च २-७% वृद्धिः अभवत्

गूगलस्य दावानुसारं एते मॉडल् इदानीं सामग्रीसुरक्षामानकान् निर्वाहयन् अधिकानि सहायकप्रतिक्रियाः दातुं शक्नुवन्ति। कम्पनी विकासकप्रतिक्रियायाः आधारेण मॉडलस्य उत्पादनशैल्यां सुधारं कृतवती, अधिकसटीकं, व्यय-प्रभावी च उपयोगं लक्ष्यं कृत्वा ।

अन्ये सुधाराः

अगस्तमासे विमोचितं जेमिनी १.५ प्रयोगात्मकं मॉडलं अपि गूगलेन उन्नयनं कृत्वा प्रक्षेपणं कृतम् मिथुन-1.5-फ्लैश-8b-exp-0924 उन्नतसंस्करणं पाठं बहुविधानुप्रयोगं च अधिकं वर्धयति ।

उपयोक्तारः गूगल एआइ स्टूडियो, जेमिनी एपिआइ, वर्टेक्स एआइ (गूगल क्लाउड् ग्राहकानाम् कृते) इत्येतयोः माध्यमेन नूतनानि मिथुनमाडलं प्राप्तुं शक्नुवन्ति । मिथुन उन्नतप्रयोक्तृणां कृते जेमिनी १.५ प्रो-००२ गपशप अनुकूलितं संस्करणं शीघ्रमेव प्रारम्भं भविष्यति।