समाचारं

xiaomi automobile इत्यस्य कारखानस्य द्वितीयचरणस्य आधारस्य भागः सम्पन्नः अस्ति अथवा उत्पादनविस्तारार्थं भूमिं प्राप्तुं २० कोटियुआन् अधिकं व्ययः भविष्यति।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 25 सितम्बर (रिपोर्टर जू हाओ)२०२४ तमे वर्षे निर्माणं आरभ्यत इति शाओमी ऑटोमोबाइलस्य कारखानस्य द्वितीयचरणस्य उत्पादनपरिमाणस्य अधिकविस्तारार्थं भूमिः निरन्तरं भवितुं शक्नोति

२४ सितम्बर् दिनाङ्के बीजिंग-आर्थिक-प्रौद्योगिकी-विकासक्षेत्रे शाओमी-आटोमोबाइल-इत्यस्य द्वितीयचरणस्य कारखानस्य स्थाने कैलियन-न्यूज-संस्थायाः संवाददातारः आगतवन्तः द्वितीयचरणस्य कारखानः प्रथमचरणस्य कारखानस्य समीपे अस्ति यः कार्यान्वितः अस्ति, संवाददाता दृष्टवान् यत् भूमिः निर्माणपदे प्रविष्टा अस्ति, आधारस्य भागः चरणबद्धनिर्माणं सम्पन्नम् अस्ति।

निर्माणस्थले "सडकसमापनघोषणा" दर्शयति यत् "नगरपालिकायोजनाव्यवस्थानुसारं ज़ुक्सिन्मार्गः विध्वंसनं निष्कासनं च सम्पन्नवान् अस्ति तथा च २५ जुलै दिनाङ्के बन्दं निष्क्रियं च भविष्यति। एतस्य प्रतिध्वनिं कृत्वा २५ जुलै दिनाङ्के बीजिंगनगरपालिकायोजना प्राकृतिकसंसाधनआयोगेन घोषितं यत् बीजिंगनगरस्य यिझुआङ्ग न्यूटाउनस्य yz00-0606 खण्डस्य प्लॉट् 0106 इत्यस्मिन् औद्योगिकपरियोजना 840 मिलियन युआन् मूल्येन विक्रीता, विजेता च xiaomi jingxi technology co ., लि. औद्योगिकव्यापारिकसूचनाः दर्शयन्ति यत् कम्पनी xiaomi communications co., ltd. इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति।

०१०६ सङ्ख्यायुक्तस्य भूखण्डस्य भूमिक्षेत्रं ५३१,००० वर्गमीटर् अस्ति, यत्र सम्प्रति कारखानस्य द्वितीयचरणस्य निर्माणं प्रचलति । परियोजनायाः योजना तथा डिजाइन योजना, गुरुयोजना इत्यादीनां सार्वजनिकसूचनानाम् अनुसारं निर्माणयोजनायां उत्पादनसंयंत्रं क्रमाङ्कः १, उत्पादनसंयंत्रसंख्या २, उत्पादनसंयंत्रसंख्या ३, उपकरणकक्षाः, भूमिगतगैरेजाः, प्रवेशद्वाराः च सन्ति

0106 भूखण्डस्य अतिरिक्तं यत् xiaomi द्वारा स्पष्टतया अधिग्रहीतं कृत्वा निर्माणपदे प्रविष्टम् अस्ति, अगस्तमासस्य 26 दिनाङ्के, बीजिंग आर्थिक-प्रौद्योगिकी-विकास-क्षेत्र-प्रबन्धन-समित्याः अनुमोदनेन, बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्र-विकास-निर्माण-ब्यूरो-इत्यनेन निर्णयः कृतः बीजिंग भूमिव्यापारबाजारे आर्थिकविकासं कर्तुं प्रौद्योगिकीविकासक्षेत्रबाजारे नूतन ऊर्जायाः निर्माणार्थं यिझुआङ्गनवीननगरस्य yz00-0606खण्डे भूखण्डस्य 0108 इत्यस्य औद्योगिकपरियोजनाय राज्यस्वामित्वयुक्तानि निर्माणभूमिप्रयोगाधिकाराः सार्वजनिकरूपेण सूचीबद्धाः सन्ति बुद्धिमान् सम्बद्धवाहनवाहनस्य भागनिर्माणपरियोजनानां च।

घोषणायाम् ज्ञायते यत् प्लॉट् ०१०८ इत्यस्य भूमिक्षेत्रं १७६,००० वर्गमीटर्, व्यवहारस्य आरम्भमूल्यं २२६ मिलियन युआन्, बोलीसीढी २० लक्ष युआन्, बोलीनिक्षेपः ४६ मिलियन युआन् च अस्ति घोषणायाम् ज्ञायते यत् सूचीकरणस्य बोलीकरणस्य अन्तिमतिथिः १८ अक्टोबर् अस्ति।

तदतिरिक्तं यिझुआङ्ग न्यू सिटी yz00-0606 ब्लॉक 0107 औद्योगिक परियोजना तथा यिझुआंग न्यू सिटी yz00-0607 ब्लॉक 0101 औद्योगिक परियोजना अद्यापि सार्वजनिकरूपेण सूचीबद्धा नास्ति, परन्तु बीजिंग नगरपालिका योजना प्राकृतिक संसाधन आयोगस्य व्यापक योजना कार्यान्वयन योजना तत् दर्शयति उपर्युक्ताः त्रयः भूखण्डाः एकीकृतनियोजनं भविष्यति। केचन उद्योगस्य अन्तःस्थजनाः भविष्यवाणीं कुर्वन्ति यत् नूतनकारमार्गपरीक्षणस्य औद्योगिकनिर्माणसेवानां च कृते xiaomi motors इत्यस्य द्वितीयचरणस्य कारखानस्य आवश्यकतानां समर्थनार्थं त्रयः भूखण्डाः उपयुज्यन्ते।

निर्माणस्थले पूर्वोक्तं भूमिखण्डं सम्पूर्णतया वेष्टनद्वारा परिवेष्टितं, केषाञ्चन भवनानां कृते राशौलीकरणं च सम्पन्नम् अस्ति । घटनास्थले बहवः निर्माणकर्मचारिणां मते सम्पूर्णः परिवेष्टितः क्षेत्रः शाओमी-वाहनकारखानम् अस्ति ।

२०२२ तमस्य वर्षस्य एप्रिलमासे शाओमी जिंग्क्सी इत्यनेन यिझुआङ्ग् न्यू सिटी इत्यस्मिन् yz00-0606-0101 औद्योगिकपरियोजनायाः उपयोगस्य अधिकारः ६१ कोटि युआन् मूल्येन प्राप्तः । इदानीं एषा भूमिः xiaomi automobile इत्यस्य कारखानस्य प्रथमचरणस्य स्थानम् अस्ति । पूर्वयोजनानुसारं शाओमी मोटर्स् इत्यनेन बीजिंग-राज्यस्य यिझुआङ्ग-नगरे द्वयोः चरणयोः उत्पादन-संयंत्रस्य निर्माणस्य योजना कृता, यत्र प्रत्येकस्य वार्षिक-उत्पादन-क्षमता १५०,००० वाहनानां भवति xiaomi su7 उत्पादान् वितरितवान्।

उत्पादनक्षमतायाः अटङ्कानां सामना कर्तुं शाओमी मोटर्स् इत्यनेन अस्मिन् वर्षे जूनमासे "द्वि-शिफ्ट्"-उत्पादन-प्रतिरूपं कार्यान्वितम् । xiaomi इत्यस्य आधिकारिकवक्तव्यस्य अनुसारं अगस्तमासे xiaomi su7 इत्यस्य वितरणस्य मात्रा 10,000 यूनिट् अतिक्रान्तवती अस्ति यत् सम्पूर्णवर्षस्य कृते 100,000 su7 series units इत्यस्य सञ्चितवितरणस्य लक्ष्यं नवम्बरमासे समयात् पूर्वं प्राप्तं भविष्यति, तथा च इदं २०२४ तमे वर्षे १२०,००० नवीनकारानाम् सञ्चितवितरणस्य नूतनं लक्ष्यम्।

उद्योगस्य समाचारानुसारं २०२५ तमे वर्षे शाओमी मोटर्स् xiaomi su7 ultra इत्यस्य सामूहिकनिर्माणसंस्करणं तथा च नूतनं शुद्धं विद्युत् suv कोड-नामकं mx11 इति प्रक्षेपणं करिष्यति तथा च २०२६ तमे वर्षे विस्तारित-परिधि-suv कोड-नामकं n3 इति प्रक्षेपणं करिष्यति एतया योजनायाः सह xiaomi motors नूतन-उत्पाद-उत्पादनस्य माङ्गं पूर्तयितुं उत्पादन-क्षमता-निर्माणं वर्धयितुं बाध्यः अस्ति ।