2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय एसोसिएटेड प्रेस, 25 सितम्बर (सम्पादक हू जियारोंग)tencent holdings (00700.hk) अद्य अपि कालस्य लाभं निरन्तरं कृतवती, परन्तु कम्पनी सत्रस्य समये पूर्वस्य उच्चतमं स्तरं भङ्गं कृतवती। प्रेससमये २.२९% वर्धमानं ४११.६ हॉङ्गकॉन्ग डॉलरं यावत् अभवत् ।
नोटः- अक्टोबर् २०२२ तः tencent holdings’ इत्यस्य प्रदर्शनम्
विशेषतः टेन्सेण्ट् होल्डिङ्ग्स् २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्कात् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २४ दिनाङ्कपर्यन्तं दुगुणं जातम् । ज्ञातव्यं यत् अद्यतनसत्रे कम्पनी ४१८ हॉगकॉग डॉलरं यावत् वर्धिता, २०२३ जनवरी २७ दिनाङ्के ४१६ हॉगकॉग डॉलरं अतिक्रान्तवती, वर्षद्वयाधिके नूतनं उच्चतमं स्तरं स्थापितवती
किमर्थं टेन्सेण्ट् होल्डिङ्ग्स् इति क्रीडासमूहः चरणेषु द्विगुणं कृतवान् ?
प्रथमं मौलिकानाम् उन्नतिः अस्ति : tencent holdings इत्यस्य व्यापारसमायोजनेन सकारात्मकं परिणामः प्राप्तः । विशेषतः, सर्वेषां बृहत्तरक्रीडाक्षेत्रे ध्यानं दत्तं चेत्, विदेशेषु क्रीडाणां वृद्ध्या मूलतः घरेलुक्रीडासु न्यूनतां प्रतिपूर्तिः कृता अस्ति तथा च सदस्यताराजस्वं विज्ञापनं तथा मेघव्यापाराः मुख्यराजस्ववृद्धौ योगदानं दत्तवन्तः तथा च अधिकतया मूलस्तम्भेषु वर्धिताः, लेखानुरूपाः सञ्चित राजस्वम्।
द्वितीयत्रिमासे परिणामान् उदाहरणरूपेण गृहीत्वा टेन्सेण्ट् होल्डिङ्ग्स् इत्यस्य कुलराजस्वं १६१.१ अरब युआन् आसीत्, यत् वर्षे वर्षे ८% वृद्धिः अभवत् । तेषु स्थानीयक्रीडा, विदेशक्रीडा, सामाजिकजाल, ऑनलाइनविज्ञापन, जिन्के, उद्यमसेवा च क्रमशः ३४६, १३९, ३०३, २९९, ५०.४ अरबं च राजस्वं प्राप्तवती, यत् वर्षे वर्षे ९%, ९%, २ वृद्धिं प्रतिनिधियति %, १९%, १९% च क्रमशः ।
लाभपक्षतः सकललाभः ८५.९ अरब युआन् आसीत्, सकललाभमार्जिनं ५३.३%, वर्षे वर्षे ५.८% वृद्धिः; सकललाभमार्जिनस्य सुधारः मुख्यतया राजस्वसंरचनायाः उच्चगुणवत्तायुक्तपरिवर्तनात् आगच्छति यथा विडियोखाताविज्ञापनं, लघुक्रीडामञ्चसेवाशुल्कं, धनप्रबन्धनं, विडियोखातावितरणप्रौद्योगिकीसेवाआयः च विस्तारितः अस्ति।
द्वितीयं, टेन्सेण्ट् इत्यस्य निरन्तरं पुनः क्रयणं अपि स्टॉकमूल्यानां वृद्धेः समर्थनं ददाति । अस्मिन् काले कम्पनी कुलम् १४६.१४९ अब्ज हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि पुनः क्रीतवती, तस्य सञ्चित-संख्या ४३० मिलियन-भागाः च आसीत् ।
नोटः पुनः क्रीतस्य भागस्य सञ्चितसंख्या
नोटः- संचयी पुनर्क्रयणराशिः
संस्थाः वदन्ति यत् मञ्चस्य अन्तरक्रियाशीलतायाः प्रवृत्तिः नूतनानां वृद्धिबिन्दून् जनयितुं शक्नोति
ताओबाओ इत्यनेन अद्यैव घोषितं यत् उपभोक्तृणां शॉपिङ्ग-अनुभवं वर्धयितुं वेचैट्-देयता-क्षमतां योजयितुं योजना अस्ति । तस्मिन् एव दिने चीनव्यापारसमाचारस्य अनुसारं meituan takeout तथा meituan hotels आधिकारिकतया alipay mini कार्यक्रमे प्रवेशं कृतवन्तः, meituan समूहक्रयणं निकटभविष्यत्काले प्रारब्धं भवितुम् अर्हति
tianfeng securities भविष्यवाणीं करोति यत् tencent इत्यत्र taobao wechat भुगतान-अन्तर-सञ्चालनस्य सम्भाव्य-प्रभावः अन्तर्भवति: wechat-भुगतान-शुल्क-आयस्य वर्धनार्थं सहायतां करणं ताओबाओ इत्यत्र wechat भुगतानविपणनसाधनानाम् प्रचारगतिः तथा च गैर-बन्द-पाशव्यवहारस्य मञ्चे द्वयोः पक्षयोः सहकार्यरणनीतिषु ध्यानं निरन्तरं कुर्वन्तु।