समाचारं

स्विट्ज़र्ल्याण्ड् प्रथमवारं "इउथैनेसिया कैप्सूल" इत्यस्य उपयोगं कृतवान्, आत्महत्यायाः सहायतायाः शङ्केन प्रासंगिकाः कर्मचारिणः गृहीताः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख:

३० सेकेण्ड् तः न्यूनेन समये केबिनस्य प्राणवायुसान्द्रता द्रुतगत्या प्रायः शून्यं यावत् न्यूनीभवति, येन उपयोक्ता हाइपोक्सिया-रोगेण मृतः भविष्यति ।

ifeng.com प्रौद्योगिक्याः व्यापकसंकलनम्

स्विट्ज़र्ल्याण्ड्-देशः कतिपयेषु देशेषु अन्यतमः अस्ति येषु इउथैनेशिया-प्रकरणस्य अनुमतिः अस्ति, परन्तु अद्यतनघटनायाः कारणात् नूतनः कानूनीविवादः उत्पन्नः ।स्विस-देशस्य शाफ्हाउसेन्-कण्टोन्-नगरे प्रथमवारं आधिकारिक-अनुमोदनं विना "इउथैनेसिया-कैप्सूल" इति यन्त्रस्य उपयोगः कृतः, यस्य परिणामेण ६४ वर्षीयायाः अमेरिकन-महिलायाः मृत्युः अभवत् बटनं नुदनस्य ५ निमेषेषु एव एतत् यन्त्रं उपयोक्तारं मारयति इति कथ्यते ।

२४ सेप्टेम्बर् दिनाङ्के स्विट्ज़र्ल्याण्ड्देशस्य शाफ्हाउसेन्-कण्टोन्-पुलिसः तत् घोषितवान्तेषां कृते पूर्वदिने स्वसेवाया: आत्महत्यायन्त्रस्य "इउथैनेसिया कैप्सूल" सेल्स् इति विक्रयणस्य, संचालनस्य च विषये अनेके जनाः गृहीताः आसन् ।स्थानीय अभियोजककार्यालयेन अस्य विषयस्य अन्वेषणं आरब्धम् यत् आत्महत्यायाः प्रेरणा, सहायता वा सहायता वा अभवत् वा इति निर्धारयितुं, अन्ये आपराधिकाः अपराधाः सन्ति वा इति अन्वेष्टुं च।

चित्रम्अन्तर्जालतः

पुलिसेन उक्तं यत्, एषा घटना २३ सितम्बर्-मासस्य अपराह्णे अभवत्, यदा शाफ्हाउसेन्-नगरस्य एकस्मिन् वनकेबिने "इउथैनेसिया-कैप्सूल" सक्रियताम् अवाप्तवती अस्य यन्त्रस्य उपयोगं कृतवती ६४ वर्षीयः अमेरिकनः महिला पश्चात् मृता । प्रतिवेदनं प्राप्य पुलिसैः घटनास्थले त्वरितम् आगत्य सम्बन्धितकर्मचारिणः निरुद्धाः।

निर्मातुः मते एतत् कैप्सूलं एकं व्यक्तिं शयनं कर्तुं शक्नोति तथा च उपयोक्ता बटनं नुदति चेत् नाइट्रोजनवायुः मुक्तं करोति ।३० सेकेण्ड् तः न्यूनेन समये केबिनस्य प्राणवायुसान्द्रता द्रुतगत्या प्रायः शून्यं यावत् न्यूनीभवति, येन उपयोक्ता हाइपोक्सिया-रोगेण मृतः भविष्यति ।

विकासकः आस्ट्रेलियादेशस्य वैद्यः फिलिप् नित्स्के दूरतः एव महिलायाः मृत्युं विडियोद्वारा दृष्टवान्, तस्याः आक्सीजनस्य हृदयस्पन्दननिरीक्षकस्य च निरीक्षणं कृतवान् ।सः अवदत् यत् २ निमेषेषु एव महिला चेतनाम् अवाप्तवती, ५ निमेषेभ्यः अनन्तरं तस्याः मृत्युः अभवत् ।

विदेशीयमाध्यमानां समाचारानुसारं अमेरिकनमहिला गम्भीररोगेण, तीव्रवेदनायाश्च पीडिता, वर्षद्वयेन अन्तः स्वजीवनस्य समाप्तिः भविष्यति इति आशां कृतवती सा मनोचिकित्सकेन परीक्षिता, मानसिकरूपेण स्वस्थः इति गण्यते स्म, ततः पूर्वं इउथैनेसिया-कॅप्सूलस्य उपयोगस्य निर्णयः कृतः । सा अपि मृत्योः इच्छां पुष्टयति इति वक्तव्यं त्यक्त्वा पुत्रद्वयेन समर्थिता ।

अन्यस्याः अमेरिकनमहिलायाः पूर्वं प्रथमं कैप्सूलस्य उपयोगं कर्तुं चयनं कृतम् आसीत्, परन्तु मानसिकस्वास्थ्यविषयाणां कारणेन बहिष्कृता आसीत् ।अलाभकारी सहायक-मृत्यु-समूहः लास्ट रिसोर्ट् अस्मिन् घटनायां सम्बद्धः अस्ति, अभियोजकानाम् अन्वेषणेन सहकार्यं कर्तुं इच्छुकः इति च उक्तवान्। संस्था दावान् करोति यत् उपयोक्तृभ्यः शुल्कं न गृह्णाति, परन्तु उपयोक्तृभ्यः स्वस्य अन्त्येष्टिव्ययः, द्रवनाइट्रोजनव्ययः च वहितुं आवश्यकः ।

परन्तु एतेषां वक्तव्यानां, सज्जतायाः च अभावेऽपि "इउथैनेसिया-कॅप्सूलस्य" प्रथमः प्रयोगः अद्यापि कानूनीविवादं जनयति स्म । स्विसपुलिसः अभियोजकाः च अस्य विषये गहनं अन्वेषणं कुर्वन्ति यत् विद्यमानकायदानानां उल्लङ्घनं जातम् वा इति।

इउथैनेशिया इति रोगी असह्यदुःखस्य निवारणाय क्रियमाणः जानी-बुझकर जीवनस्य अन्तः । प्रायः तेषां कृते प्रयुक्तं भवति ये दीर्घकालीनगम्भीररोगेण पीडिताः सन्ति येषां चिकित्सा कर्तुं न शक्यते, ते उन्नतपदे प्रविष्टाः सन्ति, येन रोगिणां कृते महत् शारीरिकं मनोवैज्ञानिकं च भारं भवति रोगी वा तस्य परिवारजना: रोगी वेदनादुःखं च न इच्छन्ति ततः परं, वैद्यः रोगी च (अथवा तेषां परिवारजनाः) सहमतौ भवतः ततः परं एतत् उपायं क्रियते

इउथैनेशिया इत्यस्य परिभाषा देशे देशे भिन्ना भवति । यथा, यूके-देशस्य हाउस् आफ् लॉर्ड्स् मेडिकल एथिक्स सेलेक्ट् कमेटी जीवनस्य समाप्त्यर्थं जानी-बुझकर हस्तक्षेपः इति परिभाषयति, यस्य उद्देश्यं दुर्गमदुःखानां निवारणम् अस्ति नेदरलैण्ड्-देशे, बेल्जियम-देशे च इउथैनेशिया-इत्येतत् रोगी-अनुरोधेन वैद्येन जीवनस्य समाप्तिः इति अवगम्यते, यद्यपि डच्-देशस्य कानूनम् "इउथैनेशिया" इति पदस्य प्रत्यक्षतया प्रयोगं न करोति, अपितु व्यापकस्य "सहायक-आत्महत्या, अनुरोधेन जीवनस्य समाप्तिः" इति पदस्य अन्तः अन्तर्भवति " ” इति परिभाषया ।

रोगी इत्यस्य इच्छानुसारं इउथैनेशिया इत्यस्य वर्गीकरणं कर्तुं शक्यते, यत्र स्वैच्छिक इउथैनेशिया, अनैच्छिक इउथैनेशिया, अनैच्छिक इउथैनेशिया च सन्ति । स्वैच्छिकमृत्युप्रहारः यत्र रोगी पूर्णतया स्वैच्छिकरूपेण स्वजीवनस्य समाप्तिम् इच्छति, तत्र वर्धमानेषु देशेषु वैधानिकं मन्यते अनैच्छिकं मृत्यौ रोगस्य सहमतिम् विना भवति, परन्तु केषुचित् देशेषु सक्रिय-निष्क्रिय-रूपेषु सहितं कतिपयेषु सीमित-स्थितौ अनुमतं भवति परन्तु अनैच्छिकं मृत्योः अर्थात् रोगी सहमतिम् विना रोगी इच्छाविरुद्धं वा कृतं मृत्यौ सर्वेषु देशेषु अवैधं भवति, सामान्यतया हत्या इति च मन्यते

२००६ तमे वर्षे इउथैनेशिया जैवनैतिकसंशोधनस्य उष्णक्षेत्रं जातम् । केषुचित् देशेषु इउथैनेसिया-सम्बद्धाः नैतिक-नैतिक-कानूनी-विषयाः व्यापकं जनविवादं जनयन्ति । निष्क्रिय-मृत्यु-प्रहारः, यः सामान्यतया "कण्ठच्छेदनम्" इति प्रसिद्धः, अनेकेषु देशेषु कतिपयेषु परिस्थितिषु वैधानिकः अस्ति । परन्तु सक्रिय-इउथैनेशिया केवलं कतिपयेषु देशेषु, यथा बेल्जियम, कनाडा, न्यूजीलैण्ड्, न्यू साउथ वेल्स, आस्ट्रेलिया, स्विट्ज़र्ल्याण्ड् इत्यादिषु वैधानिकं वा वास्तविकं वा भवति, तथा च सख्यं प्रतिबन्धितं भवति, तस्य कृते परामर्शदातृणां, वैद्यस्य, अन्यविशेषज्ञस्य वा अनुमोदनस्य आवश्यकता भवति इदानीं नाइजीरिया, सऊदी अरब, पाकिस्तान इत्यादिषु केषुचित् देशेषु सक्रिय-मृत्यु-प्रहारस्य समर्थनं प्रायः नास्ति ।

"इउथैनेसिया कैप्सूल" इति इउथैनेशिया-कृते निर्मितं यन्त्रम् अस्ति । अस्मिन् विच्छेदनीयं 3d मुद्रितं कैप्सूलं, द्रवनाइट्रोजनस्य टङ्कया सुसज्जितं स्टैण्ड् च भवति । एतत् यन्त्रं नाइट्रोजनं अक्रियवायुं मुक्तं करोति यत् परितः वातावरणे प्राणवायुसान्द्रतां शीघ्रं न्यूनीकरोति, तस्मात् मृत्योः प्रयोजनं साधयति एषा पद्धतिः मृत्युप्रक्रियायां उपयोक्तुः चेतनायाः हानिः अनुभवितुं पूर्वं आतङ्कं, दमघोषं, कष्टप्रदं संघर्षं च परिहरितुं निर्मितवती अस्ति, विशेषतः रक्ते कार्बनडाय-आक्साइड्-सान्द्रतायाः वृद्ध्या उत्पद्यमानं हाइपरकैप्निक-प्रतिक्रिया अस्य यन्त्रस्य आविष्कारः २०१७ तमे वर्षे इउथैनेशिया-अधिवक्ता फिलिप् नित्स्के इत्यनेन कृतः । (सम्पादकyang qian)