समाचारं

ऑस्ट्रेलियादेशः "एशिया पावर इन्डेक्स" इति क्रमाङ्कनं प्रकाशितवान् भारतं प्रथमवारं जापानं अतिक्रान्तवान्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आस्ट्रेलियादेशस्य चिन्तनसमूहः लोवी इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् पॉलिसी इत्यनेन २२ तमे दिनाङ्के "एशियाई शक्तिसूचकाङ्कः" प्रकाशितः, यत्र एशिया-प्रशांतक्षेत्रस्य २७ देशानाम् क्षेत्राणां च सामर्थ्यस्य सर्वेक्षणं कृतम् परिणामेषु ज्ञातं यत् व्यापकबलस्य दृष्ट्या जापानदेशः भारतेन अतिक्रान्तः अस्ति । याहू न्यूज जापान इत्यनेन २४ तमे दिनाङ्के ज्ञापितं यत् २०१८ तमे वर्षे संस्थायाः सर्वेक्षणस्य आरम्भात् प्रथमवारं जापानस्य श्रेणी तृतीयस्थानात् चतुर्थस्थानं यावत् न्यूनीभूता अस्ति।दीर्घकालीनः आर्थिकमन्दी एव मुख्यकारणं मन्यते। टाइम्स् आफ् इण्डिया इत्यस्य मतं यत् भारतं सम्भाव्यमहाशक्तिरूपेण अन्ततः क्षेत्रीयमञ्चे स्वस्नायुषु फ्लेक्स् कर्तुं आरब्धम् अस्ति।

भारतीयनौसेनायां सम्प्रति सेवां कुर्वतः मध्यमाकारस्य विमानवाहकद्वयस्य सैद्धान्तिकयुद्धक्षमता प्रबलाः सन्ति ।

२४ तमे दिनाङ्के याहू न्यूज जापानस्य प्रतिवेदनानुसारं एशिया-प्रशांतक्षेत्रे २७ देशानाम् क्षेत्राणां च प्रभावस्य परीक्षणं सूचकाङ्कं करोति, यत्र आर्थिकशक्तिः, सैन्यशक्तिः, कूटनीतिकप्रभावः, सांस्कृतिकप्रभावः च समाविष्टाः ८ पक्षाः सन्ति, येषां कुलस्कोरः अस्ति १०० । सर्वेक्षणं कृतेषु अष्टषु क्षेत्रेषु जापानस्य स्कोरः "सैन्यशक्तिः" "कूटनीतिकप्रभावः" इत्यादिषु पक्षेषु वर्धितः ।

जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य अनुसारं सर्वेक्षणेन जापानस्य विषये चर्चायां उक्तं यत् आत्मरक्षासेनानां अमेरिकीसैन्यस्य च संयुक्तप्रशिक्षणं, जापान-अमेरिका-रक्षा-संवादः, अमेरिका-देशात् रक्षा-उपकरणानाम् आयातः च वर्धितः इति। सर्वेक्षणे जापानस्य फिलिपिन्स्-देशैः अन्यैः देशैः सह रक्षासहकार्यस्य सुदृढीकरणम् इत्यादीनि उदाहरणानि अपि उद्धृतानि, एशियायाः सुरक्षायां जापानेन स्वस्य उपस्थितिः अधिकं सुदृढा इति च विश्लेषणं कृतम् परन्तु यद्यपि जापानस्य समग्रं बलस्य स्कोरः एव गतवर्षस्य अपेक्षया अधिकः अस्ति तथापि भारतस्य इव वृद्धिः नास्ति ।

जापानीमाध्यमानां समाचारानुसारं २०१८ तः तृतीयस्थाने एव स्थितः जापानदेशः "आर्थिकशक्तिः" मूल्याङ्कनस्य न्यूनतायाः कारणेन चतुर्थस्थानं प्राप्तवान् टोक्यो-नगरस्य आर्थिकप्रभावः न्यूनः अभवत् यतः प्रतिस्पर्धा तीव्रताम् अवाप्तवती, विशेषतः दक्षिणकोरिया-चीन-इत्यादिभ्यः अन्येभ्यः उन्नत-निर्माण-केन्द्रेभ्यः, येषु क्षेत्रेषु कदाचित् तस्य प्रबल-प्रौद्योगिकी-लाभाः आसन्

"द जापान टाइम्स्" इत्यनेन प्रत्यक्षतया उक्तं यत् जापानदेशः प्रथमवारं भारतेन अतिक्रान्तः, "टोक्यो-नगरस्य अर्थव्यवस्थायाः क्षयः प्रतिबिम्बयति" इति । विश्लेषणस्य मतं यत् जापानस्य उत्पादकतायां न्यूनतायाः कारणं "जापानस्य प्रौद्योगिकीक्षेत्रेभ्यः अन्यक्षेत्रेभ्यः विदेशीयनिवेशस्य स्थानान्तरणं" तथा च जनसांख्यिकीयचुनौत्यस्य कारणं भवितुम् अर्हति

भारतस्य श्रेणीवृद्धिः मुख्यतया "आर्थिकशक्तेः" "कूटनीतिकप्रभावस्य" च सुधारस्य कारणेन अस्ति । "द टाइम्स् आफ् इण्डिया" इत्यनेन २३ दिनाङ्के "द राइज आफ् इण्डिया" इत्यस्य विषये वदन् उक्तं यत् भारतस्य लाभः मुख्यतया प्रचुरसंसाधनेषु निहितः अस्ति, यथा द्रुतगत्या वर्धमाना जनसंख्या, विशालभूमिः च, क्रयशक्तिसमतायाः आधारेण च भारतस्य अर्थव्यवस्था सम्प्रति विश्वे तृतीयस्थाने अस्ति । प्रतिवेदने इदमपि उक्तं यत् भविष्यस्य संसाधनेषु भारतस्य स्कोरः वर्धितः अस्ति अयं सूचकः आर्थिकसैन्यजनसंख्यासंसाधनानाम् भविष्यस्य वितरणस्य पूर्वानुमानं करोति, भारतस्य सम्भाव्यजनसांख्यिकीयलाभांशस्य संकेतं ददाति। परन्तु एशियायां बृहत्तर-अर्थव्यवस्थाभिः सह भारतस्य आर्थिक-एकीकरणं न्यूनं, क्षेत्रीय-आर्थिक-संरचने तस्य सहभागिता दुर्बलम्, आर्थिक-सम्बन्धाः अद्यापि भारतस्य दुर्बलता इति अपि प्रतिवेदने उक्तम् |.

अस्मिन् वर्षे सर्वेक्षणे गतवर्षस्य सर्वेक्षणवत् अमेरिकादेशः प्रथमस्थानं प्राप्तवान्, चीनदेशः द्वितीयस्थानं प्राप्तवान् । समाचारानुसारं ८ क्षेत्रेषु ६ क्षेत्रेषु अमेरिकादेशः प्रथमस्थानं प्राप्नोति, अन्येभ्यः देशेभ्यः दूरम् अग्रे अस्ति । चीनदेशः "कूटनीतिकप्रभावः" "आर्थिकसम्बन्धनिर्माणं" इति क्षेत्रेषु प्रथमस्थानं प्राप्नोति, तथा च "सैन्यशक्त्या" अमेरिकादेशेन सह क्रमेण अन्तरं संकुचितं कुर्वन् अस्ति रूसस्य व्यापकशक्तिक्रमाङ्कनं एकस्थानं पतित्वा षष्ठस्थानं प्राप्तवान् । आस्ट्रेलिया पञ्चमस्थानं प्राप्तवान् ।