2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ताइवान-माध्यमानां समाचारानुसारं ताइवानदेशस्य अमेरिकन-संस्थायाः (ait) अमेरिकी-वाणिज्यविभागस्य अन्तर्राष्ट्रीयव्यापारप्रशासनस्य च समागमेन सह अन्तिमेषु दिनेषु २० तः अधिकाः अमेरिकी-ड्रोन्-ड्रोन्-विरोधी-प्रणाली-कम्पनी-प्रतिनिधिः पञ्चदश-अधिकारिणः च ताइवान-देशं गतवन्तः .
ताइवानस्य "युनाइटेड् न्यूज नेटवर्क्" इत्यनेन कालमेव एकस्मिन् प्रतिवेदने ज्ञातं यत् अमेरिकी-ड्रोन्-सम्बद्धानां कम्पनीनां कुलम् २६ कार्यकारीणां "ड्रोन्-विकास-प्रतिनिधिमण्डलस्य" निर्माणं कृत्वा गत-रविवासरे (सितम्बर् २२) ताइवान-देशम् आगतः। योजनानुसारं प्रतिनिधिमण्डलस्य सदस्याः कालः (२३ तमे) ताइवानस्य रक्षाविभागेन सह सम्बद्धा "चीनीविज्ञान-अकादमी" "भ्रमणार्थं" गतवन्तः, अद्य च श्वः च "निर्मातृमाध्यमसहकार्यं" तत्सम्बद्धानि मञ्चक्रियाकलापाः च चर्चां कर्तुं आयोजयिष्यन्ति the "u.s.-taiwan drones" "औद्योगिकसहकार्यस्य वर्तमानस्थितिः" भविष्ये "सह-उत्पादनस्य" विपण्यसंभावना च ।
ताइवानस्य "चीनीविज्ञान-अकादमी" ताइवान-माध्यमेन विकसितः "जियानक्सियाङ्ग"-विकिरणविरोधी आत्महत्या-ड्रोन्
ताइवानस्य "केन्द्रीयसमाचारसंस्थायाः" अनुसारं ताइवानस्य रक्षाविभागस्य प्रमुखः गु लिक्सिओङ्ग् एकदा प्रकटितवान् यत् तथाकथितस्य "असममितयुद्धशक्तिः" "ड्रोनयुद्धशक्तिः" च सुदृढां कर्तुं "रक्षा नवीनतासमूहः" द्वारा स्थापितः ताइवानस्य रक्षाविभागस्य "गहनविनिमयः" अमेरिकी रक्षानवाचार-एककेन (diu) सह कृतः अस्ति । अमेरिकी-ड्रोन्-उद्योगस्य प्रतिनिधिमण्डलं २५ दिनाङ्कपर्यन्तं ताइवान-देशे एव तिष्ठति, तस्मिन् काले ते द्वीपे ड्रोन्-उद्योगस्य व्यावसायिकैः, वैज्ञानिक-शोधकैः, ताइवान-सैन्यकर्मचारिभिः च सह मिलन्ति
समाचारानुसारं प्रतिनिधिमण्डले भागं गृह्णन्तः अमेरिकी-ड्रोन्-कम्पनयः जनरल् एटोमिक्स-एरोनॉटिकल-सिस्टम्स्, नॉर्थरॉप्-ग्रुमैन्, एईवीएक्स-एरोस्पेस्, ब्रिन्क्-यूएवी इत्यादयः सन्ति तेषु केचन एईवीएक्स्-सहिताः, अस्मिन् वर्षे जून-मासस्य आरम्भे भ्रमणस्य अनन्तरं अहं प्रतिनिधिमण्डले सम्मिलितवान् पुनः ताइवानदेशं गन्तुं।
अमेरिकीप्रतिनिधिमण्डलस्य भ्रमणस्य स्वागतार्थं द्वीपे प्रासंगिकाः उद्योगाः अपि अत्यन्तं सकारात्मकं प्रतिक्रियां दत्तवन्तः ताइवानस्य आर्थिकाधिकारिणां समन्वयेन "हान्क्सियाङ्ग उद्योग" इत्यादिभिः उद्यमानाम् नेतृत्वे अस्मिन् मासे १० दिनाङ्के स्थापिता "ताइवान उत्तम ड्रोन् विदेशव्यापार अवसर गठबन्धन" (अतः परं "गठबन्धन" इति उच्यते) इत्यस्य उद्देश्यं "२०२८ पर्यन्तं द्वीपस्य ड्रोन् उत्पादनमूल्ये दशगुणं वृद्धिं प्राप्तुं" "१५,००० ड्रोनानां मासिकं उत्पादनक्षमतां लक्ष्यं कर्तुं" च अस्ति ताइवान-माध्यमेषु अपि अनुमानं कृतम् यत् ताइवान-देशः भविष्ये एशिया-प्रशांत-देशे ड्रोन्-यानानां कृते प्रथमा तथाकथितस्य "अ-लाल-आपूर्ति-शृङ्खलायाः" निर्माणार्थं एतस्य उपयोगं करिष्यति (अर्थात् सर्व-पाश्चात्य-आपूर्ति-शृङ्खला यया चीनीय-मुख्यभूमि-कम्पनयः, घटकाः, बहिष्कृताः सन्ति तथा कच्चामाल - अस्य लेखस्य सम्पादकस्य टिप्पणी)।
"lianhe news network" इत्यनेन कालमेव ज्ञापितं यत् "गठबन्धन" इत्यनेन तस्मिन् दिने ताइवान-अधिकारिणां आर्थिकविभागानाम्, प्रासंगिकसदस्यकम्पनीनां, द्वीप-अभ्यासकानां, प्रासंगिक-शोध-संस्थानां च प्रतिनिधिः उपस्थितः आसीत् ताइवान हन्क्सियाङ्ग उद्योगस्य अध्यक्षः हू कैहोङ्गः, यः "गठबन्धनस्य" अध्यक्षरूपेण कार्यं करोति, सः दावान् अकरोत् यत् सः निकटभविष्यत्काले द्वीपे विभिन्नानां कम्पनीनां क्षमतां गृह्णीयात्, अन्तर्राष्ट्रीयव्यापारमाध्यमसहकारेण अन्यैः पद्धत्या च आदेशान् जित्वा आदेशं जिगीषति . अस्मिन् वर्षे अक्टोबर्-मासस्य मध्यभागे "गठबन्धनम्" तथाकथितस्य "अन्तर्राष्ट्रीयसहकार्यस्य" अन्वेषणार्थं जापान, अमेरिका, लिथुआनिया इत्यादिषु स्थानेषु अपि प्रतिनिधिमण्डलस्य आयोजनं करिष्यति
तदतिरिक्तं एकदा द्वीपे मीडिया-माध्यमेन उक्तं यत् ताइवानस्य "चीनी-विज्ञान-अकादमी" इत्यनेन विकसितः "जियान्क्सियाङ्ग"-विकिरणविरोधी आत्महत्या-ड्रोन् अमेरिकी-शस्त्र-कम्पनीभिः विक्रयितः "oem" भविष्यति तथापि ताइवान-देशस्य "चीनी-विज्ञान-अकादमी" इत्यनेन उक्तम् अद्य यत् विषये अस्मिन् विषये प्रतिवेदनानि सम्प्रति "अनुमानात्मकानि" सन्ति अतः "कोऽपि टिप्पणी" न भविष्यति। परन्तु अद्य गु लिक्सिओङ्ग् इत्यनेन साक्षात्कारे उक्तं यत् ताइवानदेशस्य "चीनीविज्ञानस्य अकादमी" "अन्तर्राष्ट्रीयआपूर्तिशृङ्खलायां सम्मिलितुं" अवसरं न त्यक्ष्यति।