2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संवेदनशीलसमये इरान्-देशेन द्वौ नूतनौ प्रकारौ ड्रोन्-इत्यस्य, बैलिस्टिक-क्षेपणास्त्रस्य च घोषणा कृता, ये स्वदेशात् इजरायल्-देशे आक्रमणं कर्तुं शक्नुवन्ति । सेप्टेम्बर्-मासस्य २१ दिनाङ्के इरान्-देशेन तेहरान्-नगरे सैन्य-परेडः आयोजितः । सैन्यपरेड-समारोहे इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य, ईरानी-सेना-पुलिसस्य च आदर्शसैनिकाः क्रमशः स्वस्य नवीनतम-क्षेपणास्त्र-ड्रोन्, रडार-उपार्जनानि च प्रदर्शितवन्तः येषु सर्वाधिकं दृष्टिगोचराः “witness-136b” आक्रमण-ड्रोन्, new जिहाद" बैलिस्टिक मिसाइल । यतः इजरायल-हिजबुल-देशयोः सशस्त्रसैन्यसङ्घर्षः वर्धमानः संवेदनशीलसमये आगच्छति, अतः एतयोः शस्त्रयोः स्वरूपं बहिः जगतः ध्यानं आकर्षितवान्
इरान् नूतनं "जिहाद" बैलिस्टिक मिसाइलं प्रदर्शयति।
नेत्रयोः आकर्षकं नवीनं शस्त्रम्
इस्लामिक रिपब्लिक आफ् ईरान रेडियो एण्ड टेलिविजन इत्यस्य अनुसारं नूतनस्य ड्रोन् इत्यस्य नाम "witness-136b" इति अस्ति, तस्य व्याप्तिः ४,००० किलोमीटर् यावत् अस्ति । पूर्वं रूस-युक्रेन-सङ्घर्षस्य समये ईरानी-"साक्षी-१३६" (रूसदेशे "पेलार्गोनियम-२" इति नाम) इत्यस्य रूपेण सदृशानां आत्मघाती-ड्रोन्-इत्यस्य उद्भवस्य कारणात्, येषां उपयोगः यूक्रेन-लक्ष्येषु दूरतः आक्रमणार्थं बहुधा भवति स्म, "साक्षी-१३६" अतः व्यापकरूपेण प्रसिद्धः भवतु।
"witness-136" इत्यस्य शरीरस्य लम्बता ३.५ मीटर्, पक्षस्य विस्तारः २.५ मीटर्, उड्डयनस्य गतिः च प्रतिघण्टां १८० किलोमीटर् अस्ति २०० किलोग्रामपर्यन्तं भवति तथा च अधिकतमं सैद्धान्तिकपरिधिः ६०० किलोमीटर् अस्ति (ईरानस्य दावानुसारं व्याप्तिः १,८०० किलोमीटर् तः २५०० किलोमीटर् यावत् भवति), तथा च युद्धशिरस्य भारः ५० किलोग्रामः अस्ति विमानं क्षैतिजपुच्छं विना लघुपक्षानुपातं डेल्टापक्षविन्यासं, पक्षैः सह एकीकृतं बेलनाकारं धडं स्वीकुर्वति, लघुट्रेलरस्य वा ट्रकस्य वा उपयोगेन परिवहनं भवति
"witness-136b" आत्मघाती ड्रोन् "witness-136" इत्यस्मात् रूपेण बहु भिन्नः अस्ति ।
प्रकाशितचित्रेभ्यः न्याय्यं चेत् "साक्षी-१३६बी" "साक्षी-१३६" इत्येतयोः मध्ये महत् अन्तरम् अस्ति । रूपस्य दृष्ट्या यद्यपि "witness-136b" इत्यस्य धडः अद्यापि मोटेन बेलनाकारः अस्ति तथापि सः बृहत् आस्पेक्ट् रेश्योयुक्तं ऋजुपक्षं लघुस्वीप् कोणं च स्वीकुर्वति यत् वर्तमानकाले सामान्यतया परितः मध्यम-उच्चतायाः दीर्घकालीन-यूएवी-विमानानाम् कृते चयनितम् अस्ति world पक्षाग्रं " साक्षी-१३६" इत्यनेन सह सङ्गतं भवितुमर्हति, तत् केवलं स्थिरतां वर्धयति, लम्बपुच्छरूपेण उपयोक्तुं न शक्यते । मार्गदर्शनपद्धतेः दृष्ट्या "witness-136" इत्यस्य जडतामार्गदर्शनस्य उपयोगः भवति तथा च उपग्रहस्थापनस्य उपयोगः भवति यत् इराणस्य स्वस्य संस्करणे लक्ष्यपरिचयार्थं नासिकायां अवरक्तमार्गदर्शनसंवेदकः दृश्यते, यदा तु रूसदेशाय प्रदत्तं संस्करणं न भवति
"साक्षी-१३६" आत्मघाती ड्रोन् त्रिकोणीयं पक्षं स्वीकुर्वति ।
कथ्यते यत् रूसदेशेन पायलटविमानस्य प्रतिरूपं स्वीकृतम्, अर्थात् मार्गदर्शनार्थं अन्येषां ड्रोन्-विमानानाम् अथवा विमानानाम् उपयोगः, यथा "migratory bird-6" मध्यम-आकारस्य ड्रोन् अथवा "witness-129" बृहत् ड्रोन् टोही-यानार्थं , तथा च लक्ष्यनिर्देशाङ्कादिदत्तांशं "witness-136" इत्यस्य संचालकाय दत्तांशलिङ्कद्वारा प्रसारयति, येन सः उड्डयनमार्गं सम्यक् कर्तुं शक्नोति तथा च ड्रोन् लक्ष्येन सह संरेखयितुं शक्नोति "witness-136b" इत्यस्य नासिकायां स्पष्टं उदग्रं दृश्यते, यस्य अन्तः उपग्रह-अन्तेना स्थापनीयम्, एतेन न केवलं नियन्त्रण-परिधि-विस्तारार्थं साहाय्यं भविष्यति, अपितु ड्रोन्-इत्यस्य समये प्रासंगिक-दत्तांशं प्रत्यागन्तुं शक्यते भूनियन्त्रणस्थानकं प्रति प्रसारितम् (तथापि अस्मिन् समये अनावरणं कृतं "witness-136b" प्रकाशविद्युत् साधकेन वा प्रकाशविद्युत्फलेन वा सुसज्जितं नासीत्) तदतिरिक्तं "witness-136b" इत्यस्य शक्तिव्यवस्था अद्यापि पिस्टन इञ्जिन + प्रोपेलरं चिनोति यत् आक्रमणविधानस्य दृष्ट्या अनुकूलं भवति, विमानस्य पक्षेषु वा धडेषु वा शस्त्रस्तम्भाः अन्ये उपकरणानि वा न सन्ति अतः आत्मघाती आक्रमणानि अद्यापि प्रयोक्तव्यानि, परन्तु आरोपः, शक्तिः च वर्धिता भवेत् ।
"जिहाद" क्षेपणास्त्रं ठोसरॉकेटमोटरस्य उपयोगेन मध्यमदूरस्य बैलिस्टिकक्षेपणास्त्रम् अस्ति अस्य परिकल्पना इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य एयरोस्पेस् विभागेन कृता अस्ति अस्य व्याप्तिः १,००० किलोमीटर् अस्ति सम्प्रति "जिहाद" क्षेपणास्त्रस्य विषये अत्यल्पाः सूचनाः सन्ति, परन्तु तस्य स्वरूपात् न्याय्यं चेत् केचन विश्लेषकाः मन्यन्ते यत् "मड्रोक् २" क्षेपणास्त्रेण "पिलर" क्षेपणास्त्रेण च अस्य निश्चितः उत्पत्तिः भवितुम् अर्हति
"मिश-२" क्षेपणास्त्रं द्विचरणीयं पृष्ठतः पृष्ठं यावत् मध्यमपरिधिं भवति, यत् इरान्-देशेन स्वतन्त्रतया विकसितं निर्मितं च अस्ति । "मुशी-२" इति क्षेपणास्त्रस्य दीर्घता १७.६ मीटर्, व्यासः १.२५ मीटर्, प्रक्षेपणभारः २३.६ टन, ५०० तः १,००० किलोग्रामपर्यन्तं पेलोड् वहितुं शक्नोति "पिलर" क्षेपणास्त्रं "meteor-3" क्षेपणास्त्रस्य सटीकता-निर्देशितसंस्करणम् इति दावितं यत् एतत् एकचरणीयं बृहत् द्रव-रॉकेटेन चालितं भवति, तस्य व्याप्तिः प्रायः १६०० तः १,८०० किलोमीटर् यावत् भवति प्रथमवारं द्विशङ्कुयुक्तस्य चलयुद्धशिरस्य उपयोगः । युद्धशिरस्य अग्रभागः तुल्यकालिकः तीक्ष्णः शङ्कुः भवति, मध्यभागः च सिलिण्डरः भवति (व्यासः प्रायः ०.७२ मीटर् यावत् वर्धते) स्तम्भस्य अधः चत्वारि लघु वायुगतिकी पतवारपृष्ठानि पुच्छपर्णस्य समानरेखायां स्थापितानि सन्ति तलः एकः कटितः शङ्कुः अस्ति, यः वायुगतिकीप्रतिरोधं पुनः प्रवेशस्थिरतां च न्यूनीकर्तुं साहाय्यं करोति ।
क्षेपणास्त्रस्य युद्धशिरः विच्छेदनप्रतिरोधीसमष्टिसामग्रीभिः निर्मितं भवति, यत् क्षेपणास्त्रशरीरस्य धातुसामग्रीतः महत्त्वपूर्णतया भिन्नम् अस्ति । क्षेपणास्त्रस्य पुच्छं x आकारे वितरितैः चतुर्भिः च्छेदितैः समकोणत्रिकोणपुच्छपक्षैः निर्मितं भवति, येन क्षेपणास्त्रस्य उत्थापनप्रदर्शने सुधारः भवति, क्षेपणास्त्रस्य दिशात्मकस्थिरतां च किञ्चित्पर्यन्तं वर्धयितुं शक्यते युद्धशिरः पृथक् कृत्वा पुनः प्रवेशस्य चरणे वायुगतिकी पतवारपृष्ठं निरन्तरं कार्यं कर्तुं शक्नोति तदतिरिक्तं क्षेपणास्त्रं "विजेता" श्रृङ्खलाया: क्षेपणास्त्रसदृशं टर्मिनल् मार्गदर्शनप्रणालीं वहितुं शक्नोति तथा उच्चप्रहारसटीकता अस्ति अस्य potential वायवीयरूपेण नियन्त्रितप्रवेशकक्षमता अपि अस्ति ।
छायाचित्रेषु दृश्यते यत् "जिहाद" बैलिस्टिकक्षेपणास्त्रस्य "मुशी-२" इत्यस्य प्रथमचरणस्य उपरि "स्तम्भ" द्विशङ्कुयुक्तं चलयुद्धशिरः स्थापितं दृश्यते । यदि एतत् भवति तर्हि अस्य प्रकारस्य क्षेपणास्त्रस्य न केवलं लघु-रसद-समर्थन-दाबः, उच्च-सुरक्षा, अल्प-सज्जता-समयः, ठोस-प्रक्षेपणानां सुलभ-चल-प्रक्षेपणस्य च लाभाः सन्ति, अपितु रक्षा-युक्तीनां समीचीनतया प्रहारस्य, प्रवेशस्य च क्षमता अपि अस्ति
"जिहाद" क्षेपणास्त्रप्रक्षेपकः द्वयोः क्षेपणास्त्रयोः सज्जः अस्ति ।
दबावे “समझौताविकल्पः”?
वस्तुतः इरान्-देशः अस्मिन् समये स्वस्य नूतनानि शस्त्राणि प्रदर्शयति इति न आश्चर्यम् । यतः लेबनानदेशे १७ सितम्बर् दिनाङ्के स्थानीयसमये बृहत्प्रमाणेन संचारसाधनविस्फोटः जातः तदा लेबनान-इजरायलयोः सम्बन्धाः तीव्ररूपेण क्षीणाः अभवन् इजरायल-रक्षासेना २२ दिनाङ्के प्रातःकाले अवदत् यत् इजरायल-सेना २१ दिनाङ्के लेबनान-हिज्बुल-सशस्त्रसेनायाः प्रायः २९० लक्ष्याणि प्रहारितवती। २१ दिनाङ्के सायं इजरायलसेना दक्षिणलेबनानदेशे हिज्बुलसशस्त्रसेनायाः प्रायः ११० लक्ष्यस्थानेषु अन्यं आक्रमणं कृतवती रायटर्-पत्रिकायाः कथनमस्ति यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भात् इजरायल-सेना लेबनान-देशे “अत्यन्तं हिंसक-वायु-आक्रमणानि” इति द्वितीयदिनम् आसीत् लेबनानदेशस्य हिजबुल-सङ्घः २१ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् लेबनान-हिजबुल-सशस्त्रसेनाभिः तस्मिन् दिने उत्तर-इजरायल-देशे, इजरायल-नियन्त्रणे गोलान्-उच्चस्थानेषु च न्यूनातिन्यूनं सप्त-सैन्यस्थानेषु रॉकेट्-प्रहारः कृतः लेबनानदेशस्य हिजबुल-सङ्घः उक्तवान् यत् यावत् इजरायल् गाजा-पट्टिकायां युद्धविरामं कर्तुं न सहमतः तावत् इजरायलसेनायाः विरुद्धं युद्धं करिष्यति।
"प्रतिरोधस्य अक्षस्य" स्तम्भत्वेन इराणस्य अस्मिन् समये लेबनानदेशस्य समर्थनस्य आवश्यकता वर्तते । कथ्यते यत् २१ तमे दिनाङ्के सैन्यपरेडस्य आरम्भात् पूर्वमेव इराणस्य नूतनः राष्ट्रपतिः पेझेचियान् भाषणं कृतवान्, यत्र "प्रतिरोधस्य अक्षः" गठबन्धनं एकीकृत्य एकीकृत्य बलं मिलित्वा इजरायल् मध्यपूर्वे अपराधं निरन्तरं न कर्तुं आह्वयत् , तथा च परेड-मध्ये "इजरायलं पराजयितुं" "इजरायल" इति नारा विशेषतया प्रमुखः अस्ति, अतः नूतनानि शस्त्राणि कस्य लक्ष्यं कुर्वन्ति इति स्वतः एव ।
तस्मिन् एव काले इरान्-देशस्य इजरायल्-देशस्य विरुद्धं अद्यापि संयमस्य आवश्यकता वर्तते । इरान्-इजरायल-देशयोः मध्यपूर्वे बहुवर्षेभ्यः युद्धं कुर्वतः सन्ति । इराणस्य नेतारः अधुना बहुवारं बोधयन्ति यत् क्षेत्रीयतनावं वर्धयितुं तेषां अभिप्रायः नास्ति। एकतः एतत् यतोहि अन्तर्राष्ट्रीयसमुदायः सामान्यतया इरान्-देशं संयमं कर्तुं, कठोरकार्याणि न कर्तुं च आह्वयति । तस्मिन् एव काले अमेरिका-देशः अन्ये च पाश्चात्य-देशाः अपि इरान्-देशे प्रचण्डं दबावं कृतवन्तः, यत् इरान्-देशः उपद्रवं न प्रेरयतु इति चेतवन्तः । तेषु इजरायलस्य कट्टरमित्रत्वेन अमेरिकादेशः मध्यपूर्वे सर्वदा महत्त्वपूर्णां भूमिकां निर्वहति अमेरिकीनिर्वाचनं समीपं गच्छति, अस्मिन् समये युद्धे सम्मिलितुं न इच्छति। परन्तु एकदा इरान् इजरायलविरुद्धं प्रतिकारात्मकं कार्यं करोति तदा अमेरिकादेशस्य प्रत्यक्षहस्तक्षेपं प्रवर्तयितुं शक्यते, यत् इजरायलस्य हस्ते क्रीडति।
अपरपक्षे यद्यपि पारम्परिकशस्त्रेषु इरान्-देशस्य कतिपयानि क्षमतानि सन्ति तथापि इजरायल-सहयोगिभिः सह सम्मुखीकरणे अद्यापि अनेकानि आव्हानानि सन्ति यद्यपि इरान्-देशस्य क्षेपणास्त्र-ड्रोन्-प्रौद्योगिकी दुर्बलं नास्ति तथापि इरान्-देशात् इजरायल्-देशं प्रति उड्डयनार्थं बहुकालं भवति, इजरायल्-देशाय तस्य मित्रराष्ट्रेभ्यः च पर्याप्तं अवरोधनसमयं प्राप्यते तदतिरिक्तं, सम्प्रति इरान्-देशे बहिः पाश्चात्य-प्रतिबन्धाः सन्ति, अनेकानि आव्हानानि च सन्ति यथा मन्द अर्थव्यवस्था, सामाजिका अस्थिरता च, बृहत्-प्रमाणेन युद्धं कर्तुं न शक्नोति ।
अतः इरान् इदानीं संकटस्य "अतिवर्धनं" न द्रष्टुम् इच्छति यत् सः वस्तुतः अतिप्रोत्साहनस्य जोखिमं न स्वीकृत्य किमपि व्यक्तं कर्तुं आशास्ति। अतः सैन्यपरेडद्वारा बलं प्रदर्शयितुं नूतनानां शस्त्राणां घोषणायाः "समझौतापद्धतिः" न केवलं अधिकं सैन्यनिवारणं प्राप्तुं शक्नोति तथा च बाह्यजगत् इराणस्य सैन्यक्षमतायाः भयं जनयितुं शक्नोति, अपितु देशे केषाञ्चन जनानां क्रोधं शान्तं कर्तुं, सुदृढं कर्तुं च साहाय्यं कर्तुं शक्नोति public सर्वकारे विश्वासः।