2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के स्वच्छ यिबिन्-वार्तानुसारं गाओ-मण्डलस्य अनुशासननिरीक्षण-पर्यवेक्षण-आयोगेन अद्यैव गाओ-मण्डलस्य जियाले-टाउन-जूनियर-उच्चविद्यालयस्य पूर्वपक्ष-शाखासचिवस्य प्राचार्यस्य च हुआङ्ग-शौलोङ्ग-इत्यस्य गम्भीर-उल्लङ्घनानां कृते प्रकरणसमीक्षां अन्वेषणं च आरब्धम् अनुशासनस्य न्यायस्य च ।
अन्वेषणानन्तरं हुआङ्ग शौलोङ्गः स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, अनुशासनस्य कानूनस्य च विषये दुर्बलजागरूकता आसीत्, दलस्य प्रति अनिष्ठावान् बेईमानः च आसीत्, अन्यैः सह साझेदारी कृत्वा स्वीकारं कृतवान्, संगठनात्मकसमीक्षां च अष्टानां केन्द्रीयविनियमानाम् अवहेलनां कृतवान्, उपहारं स्वीकृतवान् तथा नियमानाम् उल्लङ्घनेन धनं, नियमानाम् उल्लङ्घनेन सार्वजनिकवित्तपोषितयात्रायाः आयोजनं, तथा च नियमानाम् उल्लङ्घनेन जनसामान्यं प्रति व्ययस्य आवंटनं कृत्वा निजीरूपेण लघुकोषस्य स्थापना; सार्वजनिकनिधिः अनुबन्धहस्ताक्षरे, परियोजना उपक्रमे इत्यादिषु अन्येषां कृते लाभं प्राप्तुं तथा च विशालराशिषु सम्पत्तिं स्वीकुर्वितुं पदस्य सुविधायाः लाभं गृहीत्वा।
हुआङ्ग शौलोङ्गः दलस्य अनुशासनस्य गम्भीरं उल्लङ्घनं कृतवान्, गम्भीरं आधिकारिकं उल्लङ्घनं कृतवान् तथा च चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं सः स्वयमेव न संयमितवान्, न च स्थगितवान् । तथा भृशं व्यवहारः कर्तव्यः। "चीन साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्", "चीनगणराज्यस्य पर्यवेक्षणकानूनम्", "लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्" इत्यादीनां प्रासंगिकप्रावधानानाम् अनुरूपं अनुशासननिरीक्षणार्थं गाओ काउण्टी आयोगस्य स्थायीसमित्या अध्ययनानन्तरं,निर्णयः कृतः यत् हुआङ्ग शौलोङ्गः दलात् निष्कासितः भविष्यति; तथा विधिना अभियोजनं करणीयम्, तत्र प्रवृत्ता सम्पत्तिः च एकत्र स्थानान्तरिता स्यात्।
तस्मिन् एव काले integrity yibin इत्यनेन huang shoulong इत्यस्य स्वीकारोक्ति-वीडियो अपि प्रदर्शिता, 1999 ।सः दावान् अकरोत् यत् प्रधानाध्यापकत्वेन सः परिसरस्य भोजनस्य, प्रातःभोजनस्य, रात्रिभोजनस्य च आपूर्तिकर्तासु, क्रीडाक्षेत्रस्य परियोजनायाः निर्माणे हस्तक्षेपं कृतवान्, विद्यालयस्य बाटलजलस्य, प्रतिलिपिपत्रस्य, विज्ञापनस्य च भागं गृहीतवान्, लाभं च प्राप्तवान्सः चिन्तितवान् यत् गाओ-मण्डलस्य जिआले-नगरस्य अधः स्थिते अत्यन्तं दूरस्थे ग्राम्यविद्यालये दूरस्थविद्यालयस्य प्राचार्यरूपेण तं द्रष्टुं तस्य वरिष्ठानां कृते असम्भवम् इति "यदि मम वरिष्ठाः मम अन्वेषणार्थं न आगच्छन्ति तर्हि अहं किञ्चित् लोभी अस्मि, किञ्चित् घूसम् अपि स्वीकुर्वन् अस्मि तर्हि अहं कुशलः भवितुम् अर्हति" इति हुआङ्ग शौलोङ्गः अवदत् ।
हुआङ्ग शौलोङ्गः स्वीकार-वीडियो-मध्ये अवदत् यत् - "जिआले-नगरे अस्माकं शिक्षकाणां छात्राणां च कृते क्षमा करोमि। अहं न जानामि यत् भविष्ये यदा अहं जियाले-नगरे अस्माकं शिक्षकान् सहपाठिनां च मिलित्वा भविष्यामि तदा मम किं मुखं, मनोदशा, रूपं च भविष्यति।
सार्वजनिकजीवनवृत्ते ज्ञायते यत् हुआङ्ग शौलोङ्ग, पुरुषः, हानराष्ट्रीयता, सितम्बर १९७५ तमे वर्षे जन्म प्राप्य, सिचुआन्-नगरस्य गाओक्सियन-मण्डलस्य, कार्ये एव महाविद्यालयस्य उपाधिं प्राप्तवान् १९९६ तमे वर्षे अगस्तमासे सः कार्यं आरब्धवान्, २००२ तमे वर्षे मार्चमासे चीनदेशस्य साम्यवादीदलस्य सदस्यः अभवत् । १९९६ तमस्य वर्षस्य अगस्तमासात् २०१६ तमस्य वर्षस्य अगस्तमासपर्यन्तं सः गाओ-मण्डलस्य जियाओकुन्-नगरस्य युफेङ्ग-ग्राम-प्राथमिकविद्यालये, गाओ-मण्डलस्य जियाओकुन्-नगरस्य जूनियर-उच्चविद्यालये च कार्यं कृतवान् विभागः, तथा च गाओ काउण्टी इत्यस्मिन् जियाओकुन् टाउन जूनियर हाईस्कूलस्य उपाध्यक्षः; उपप्रधानाध्यापकः, पार्टीशाखासचिवः, गाओ-मण्डलस्य जिआले-नगरस्य जूनियर-मध्यविद्यालयस्य प्राचार्यः च ।
स्रोतः अखण्डता यिबिन्