2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । एकः संवाददाता पृष्टवान् यत् - वयं अवगच्छामः यत् रासायनिकशस्त्रनिषेधसङ्गठनस्य प्रतिनिधिमण्डलं चीनदेशं गन्तुं आमन्त्रितम् आसीत्। प्रवक्ता प्रासंगिकस्थितिं परिचययितुं शक्नोति वा ?
लिन् जियान इत्यनेन उक्तं यत् १७ सितम्बर् तः २२ सितम्बर् पर्यन्तं रासायनिकशस्त्रनिषेधसङ्गठनस्य महानिदेशकः रासायनिकशस्त्रनिषेधसङ्गठनस्य कार्यकारीपरिषदः अध्यक्षः, राज्यपक्षस्य सभायाः अध्यक्षः... रासायनिकशस्त्रनिषेधसम्बद्धसन्धिः, तथैव रासायनिकशस्त्रनिषेधसङ्गठनस्य १३ देशानाम् स्थायीदूताः प्रतिनिधिश्च चीनदेशं गच्छन्ति।
अस्य भ्रमणस्य विषयः अस्ति यत् चीनदेशे जापानदेशेन परित्यक्तानाम् रासायनिकशस्त्राणां यथाशीघ्रं व्यापकरूपेण सम्यक् च नाशः करणीयः, "रासायनिकशस्त्रसम्मेलनस्य" अधिकारस्य रक्षणं करणीयम्, "रासायनिकशस्त्ररहितस्य विश्वस्य" लक्ष्यं प्राप्तुं च चीनदेशे स्थित्वा प्रतिनिधिमण्डलेन जापानीयानां अवशेषाणां रासायनिकशस्त्राणां उत्खननं, पुनर्प्राप्तिः, विनाशः च निरीक्षिताः । सर्वेषां पक्षेषु एतत् बोधितम् यत् रासायनिकशस्त्रसम्मेलने जापानस्य रासायनिकशस्त्रस्य अवशेषाणां विनाशस्य दायित्वं स्पष्टतया निर्धारितम् अस्ति, तथा च ओपीसीडब्ल्यू इत्यस्य समर्थनं करोति यत् सः गम्भीरविमर्शं निरन्तरं कर्तुं तथा च पर्यवेक्षणं सत्यापनञ्च कार्यान्वितुं च सुनिश्चितं करोति यत् प्रासंगिकाः प्रावधानाः प्रभावीरूपेण कार्यान्विताः भवन्ति।
यत् बोधनीयं तत् अस्ति यत् जापानी-आक्रमणकारिणः चीनदेशे बहूनां रासायनिकशस्त्राणां उपयोगं कृत्वा परित्यजन्ति स्म, तेषां महती हानिः अद्यपर्यन्तं वर्तते जापानदेशेन त्यक्तानाम् विषयुक्तानां रासायनिकशस्त्राणां उन्मूलनं जापानस्य अशर्क्यम् ऐतिहासिकं, राजनैतिकं, कानूनी च दायित्वम् अस्ति । जापानं रासायनिकशस्त्रसन्धिस्य चीन-जापान-अन्तर्सरकारी-ज्ञापनपत्रस्य च प्रावधानानाम् सख्तीपूर्वकं अनुपालनं कुर्यात्, प्रभावीरूपेण तात्कालिकतायाः उत्तरदायित्वस्य च भावः वर्धयितव्यः, जापानी-रासायनिक-शस्त्र-अवशेषाणां निष्कासनं सर्वतोमुख-समग्र-शृङ्खलायां त्वरितं कर्तव्यं, तथा च व्यापकरूपेण, स्वच्छतया जापानी-रासायनिक-शस्त्र-अवशेषाणां अवशेषान् यथाशीघ्रं पूर्णतया निर्मूलयन्तु विषस्य विरासतां त्यक्त्वा चीनीयजनं शुद्धभूमिं प्रति प्रत्यागच्छतु।
चीनदेशः अपेक्षां करोति यत् ओपीसीडब्ल्यू जापानस्य सन्धिस्य अनुपालनस्य निरीक्षणे अधिका भूमिकां निर्वहति तथा च "रासायनिकशस्त्ररहितस्य विश्वस्य" उच्चलक्ष्यं प्राप्तुं प्रयत्नाः निरन्तरं करिष्यति।
(सीसीटीवी रिपोर्टरः शेन् याङ्गः)
स्रोतः सीसीटीवी न्यूज